190
BRP045.075.1 tataḥ sā pratimā devi vallibhir gopitā mayā |
BRP045.075.2 yathā tatra na paśyanti manujāḥ svargakāṅkṣiṇaḥ || 75 ||
BRP045.076.1 pracchādya vallikair devi jātarūpaparicchadaiḥ |
BRP045.076.2 yamaṃ prasthāpayām āsa svāṃ purīṃ dakṣiṇāṃ diśam || 76 ||

brahmovāca:

BRP045.077.1 luptāyāṃ pratimāyāṃ tu indranīlasya bho dvijāḥ |
BRP045.077.2 tasmin kṣetravare puṇye vikhyāte puruṣottame || 77 ||
BRP045.078.1 yo bhūtas tatra vṛttānto devadevo janārdanaḥ |
BRP045.078.2 taṃ sarvaṃ kathayām āsa sa tasyai bhagavān purā || 78 ||
BRP045.079.1 indradyumnasya gamanaṃ kṣetrasandarśanaṃ tathā |
BRP045.079.2 kṣetrasya varṇanaṃ caiva prāsādakaraṇaṃ tathā || 79 ||
BRP045.080.1 hayamedhasya yajanaṃ svapnadarśanam eva ca |
BRP045.080.2 lavaṇasyodadhes tīre kāṣṭhasya darśanaṃ tathā || 80 ||
BRP045.081.1 darśanaṃ vāsudevasya śilpirājasya ca dvijāḥ |
BRP045.081.2 nirmāṇaṃ pratimāyās tu yathāvarṇaṃ viśeṣataḥ || 81 ||
BRP045.082.1 sthāpanaṃ caiva sarveṣāṃ prāsāde bhuvanottame |
BRP045.082.2 yātrākāle ca viprendrāḥ kalpasaṅkīrtanaṃ tathā || 82 ||
BRP045.083.1 mārkaṇḍeyasya caritaṃ sthāpanaṃ śaṅkarasya ca |
BRP045.083.2 pañcatīrthasya māhātmyaṃ darśanaṃ śūlapāṇinaḥ || 83 ||
BRP045.084.1 vaṭasya darśanaṃ caiva vyuṣṭiṃ tasya ca bho dvijāḥ |
BRP045.084.2 darśanaṃ baladevasya kṛṣṇasya ca viśeṣataḥ || 84 ||
BRP045.085.1 subhadrāyāś ca tatraiva māhātmyaṃ caiva sarvaśaḥ |
BRP045.085.2 darśanaṃ narasiṃhasya vyuṣṭisaṅkīrtanaṃ tathā || 85 ||
BRP045.086.1 anantavāsudevasya darśanaṃ guṇakīrtanam |
BRP045.086.2 śvetamādhavamāhātmyaṃ svargadvārasya darśanam || 86 ||
BRP045.087.1 udadher darśanaṃ caiva snānaṃ tarpaṇam eva ca |
BRP045.087.2 samudrasnānamāhātmyam indradyumnasya ca dvijāḥ || 87 ||
BRP045.088.1 pañcatīrthaphalaṃ caiva mahājyeṣṭhaṃ tathaiva ca |
BRP045.088.2 sthānaṃ kṛṣṇasya halinaḥ parvayātrāphalaṃ tathā || 88 ||
BRP045.089.1 varṇanaṃ viṣṇulokasya kṣetrasya ca punaḥ punaḥ |
BRP045.089.2 pūrvaṃ kathitavān sarvaṃ tasyai sa puruṣottamaḥ || 89 ||

Chapter 46: Story of Indradyumna (cont.): Description of Puruṣottamakṣetra

SS 101

munaya ūcuḥ:

BRP046.001.1 śrotum icchāmahe deva kathāśeṣaṃ mahīpateḥ |
BRP046.001.2 tasmin kṣetravare gatvā kiṃ cakāra narādhipaḥ || 1 ||

brahmovāca:

BRP046.002.1 śṛṇudhvaṃ muniśārdūlāḥ pravakṣyāmi samāsataḥ |
BRP046.002.2 kṣetrasandarśanaṃ caiva kṛtyaṃ tasya ca bhūpateḥ || 2 ||