192
BRP046.024.1 ity evaṃ dadṛśe rājā kṣetraṃ paramaśobhanam |
BRP046.024.2 atraivārādhayiṣyāmi bhagavantaṃ sanātanam || 24 ||
BRP046.025.1 jagadguruṃ paraṃ devaṃ paraṃ pāraṃ paraṃ padam |
BRP046.025.2 sarveśvareśvaraṃ viṣṇum anantam aparājitam || 25 ||
BRP046.026.1 idaṃ tanmānasaṃ tīrthaṃ jñātaṃ me puruṣottamam |
BRP046.026.2 kalpavṛkṣo mahākāyo nyagrodho yatra tiṣṭhati || 26 ||
BRP046.027.1 pratimā cendranīlākhyā svayaṃ devena gopitā |
BRP046.027.2 na cātra dṛśyate cānyā pratimā vaiṣṇavī śubhā || 27 ||
BRP046.028.1 tathā yatnaṃ kariṣyāmi yathā devo jagatpatiḥ |
BRP046.028.2 pratyakṣaṃ mama cābhyeti viṣṇuḥ satyaparākramaḥ || 28 ||
BRP046.029.1 yajñair dānais tapobhiś ca homair dhyānais tathārcanaiḥ |
BRP046.029.2 upavāsaiś ca vidhivac careyaṃ vratam uttamam || 29 ||
BRP046.030.1 ananyamanasā caiva tanmanā nānyamānasaḥ |
BRP046.030.2 viṣṇvāyatanavinyāse prārambhaṃ ca karomy aham || 30 ||

Chapter 47: Story of Indradyumna (cont.): Construction of temple; Indradyumna's horse-sacrifice

SS 102-103

brahmovāca:

BRP047.001.1 evaṃ sa pṛthivīpālaś cintayitvā dvijottamāḥ |
BRP047.001.2 prāsādārthaṃ hares tatra prārambham akarot tadā || 1 ||
BRP047.002.1 ānāyya gaṇakān sarvān ācāryāñ śāstrapāragān |
BRP047.002.2 bhūmiṃ saṃśodhya yatnena rājā tu parayā mudā || 2 ||
BRP047.003.1 brāhmaṇair jñānasampannair vedaśāstrārthapāragaiḥ |
BRP047.003.2 amātyair mantribhiś caiva vāstuvidyāviśāradaiḥ || 3 ||
BRP047.004.1 taiḥ sārdhaṃ sa samālocya sumuhūrte śubhe dine |
BRP047.004.2 sucandratārāsaṃyoge grahānukūlyasaṃyute || 4 ||
BRP047.005.1 jayamaṅgalaśabdaiś ca nānāvādyair manoharaiḥ |
BRP047.005.2 vedādhyayananirghoṣair gītaiḥ sumadhurasvaraiḥ || 5 ||
BRP047.006.1 puṣpalājākṣatair gandhaiḥ pūrṇakumbhaiḥ sadīpakaiḥ |
BRP047.006.2 dadāv arghyaṃ tato rājā śraddhayā susamāhitaḥ || 6 ||
BRP047.007.1 dattvaivam arghyaṃ vidhivad ānāyya sa mahīpatiḥ |
BRP047.007.2 kaliṅgādhipatiṃ śūram utkalādhipatiṃ tathā |
BRP047.007.3 kośalādhipatiṃ caiva tān uvāca tadā nṛpaḥ || 7 ||

rājovāca:

BRP047.008.1 gacchadhvaṃ sahitāḥ sarve śilārthe susamāhitāḥ |
BRP047.008.2 gṛhītvā śilpimukhyāṃś ca śilākarmaviśāradān || 8 ||
BRP047.009.1 vindhyācalaṃ suvistīrṇaṃ bahukandaraśobhitam |
BRP047.009.2 nirūpya sarvasānūni cchedayitvā śilāḥ śubhāḥ |
BRP047.009.3 saṃvāhyantāṃ ca śakaṭair naukābhir mā vilambatha || 9 ||