193

brahmovāca:

BRP047.010.1 evaṃ gantuṃ samādiśya tān nṛpān sa mahīpatiḥ |
BRP047.010.2 punar evābravīd vākyaṃ sāmātyān sapurohitān || 10 ||

rājovāca:

BRP047.011.1 gacchantu dūtāḥ sarvatra mamājñāṃ pravadantu vai |
BRP047.011.2 yatra tiṣṭhanti rājānaḥ pṛthivyāṃ tān suśīghragāḥ || 11 ||
BRP047.012.1 hastyaśvarathapādātaiḥ sāmātyaiḥ sapurohitaiḥ |
BRP047.012.2 gacchata sahitāḥ sarva indradyumnasya śāsanāt || 12 ||

brahmovāca:

BRP047.013.1 evaṃ dūtāḥ samājñātā rājñā tena mahātmanā |
BRP047.013.2 gatvā tadā nṛpān ūcur vacanaṃ tasya bhūpateḥ || 13 ||
BRP047.014.1 śrutvā tu te tathā sarve dūtānāṃ vacanaṃ nṛpāḥ |
BRP047.014.2 ājagmus tvaritāḥ sarve svasainyaiḥ parivāritāḥ || 14 ||
BRP047.015.1 ye nṛpāḥ sarvadigbhāge ye ca dakṣiṇataḥ sthitāḥ |
BRP047.015.2 paścimāyāṃ sthitā ye ca uttarāpathasaṃsthitāḥ || 15 ||
BRP047.016.1 pratyantavāsino ye 'pi ye ca sannidhivāsinaḥ |
BRP047.016.2 pārvatīyāś ca ye kecit tathā dvīpanivāsinaḥ || 16 ||
BRP047.017.1 rathair nāgaiḥ padātaiś ca vājibhir dhanavistaraiḥ |
BRP047.017.2 samprāptā bahuśo viprāḥ śrutvendradyumnaśāsanam || 17 ||
BRP047.018.1 tān āgatān nṛpān dṛṣṭvā sāmātyān sapurohitān |
BRP047.018.2 provāca rājā hṛṣṭātmā kāryam uddiśya sādaram || 18 ||

rājovāca:

BRP047.019.1 śṛṇudhvaṃ nṛpaśārdūlā yathā kiñcid bravīmy aham |
BRP047.019.2 asmin kṣetravare puṇye bhuktimuktiprade śive || 19 ||
BRP047.020.1 hayamedhaṃ mahāyajñaṃ prāsādaṃ caiva vaiṣṇavam |
BRP047.020.2 kathaṃ śaknomy ahaṃ kartum iti cintākulaṃ manaḥ || 20 ||
BRP047.021.1 bhavadbhiḥ susahāyais tu sarvam etat karomy aham |
BRP047.021.2 yadi yūyaṃ sahāyā me bhavadhvaṃ nṛpasattamāḥ || 21 ||

brahmovāca:

BRP047.022.1 ity evaṃ vadamānasya rājarājasya dhīmataḥ |
BRP047.022.2 sarve pramuditā hṛṣṭā bhūpās te tasya śāsanāt || 22 ||
BRP047.023.1 vavṛṣur dhanaratnaiś ca suvarṇamaṇimauktikaiḥ |
BRP047.023.2 kambalājinaratnaiś ca rāṅkavāstaraṇaiḥ śubhaiḥ || 23 ||
BRP047.024.1 vajravaidūryamāṇikyaiḥ padmarāgendranīlakaiḥ |
BRP047.024.2 gajair aśvair dhanaiś cānyai rathaiś caiva kareṇubhiḥ || 24 ||
BRP047.025.1 asaṅkhyeyair bahuvidhair dravyair uccāvacais tathā |
BRP047.025.2 śālivrīhiyavaiś caiva māṣamudgatilais tathā || 25 ||
BRP047.026.1 siddhārthacaṇakaiś caiva godhūmair masurādibhiḥ |
BRP047.026.2 śyāmākair madhukaiś caiva nīvāraiḥ sakulatthakaiḥ || 26 ||
BRP047.027.1 anyaiś ca vividhair dhānyair grāmyāraṇyaiḥ sahasraśaḥ |
BRP047.027.2 bahudhānyasahasrāṇāṃ taṇḍulānāṃ ca rāśibhiḥ || 27 ||