Chapter 49: Story of Indradyumna (cont.): Hymn to Viṣṇu

SS 104-105
BRP049.001.1 vāsudeva namas te 'stu namas te mokṣakāraṇa |
BRP049.001.2 trāhi māṃ sarvalokeśa janmasaṃsārasāgarāt || 1 ||
BRP049.002.1 nirmalāmbarasaṅkāśa namas te puruṣottama |
BRP049.002.2 saṅkarṣaṇa namas te 'stu trāhi māṃ dharaṇīdhara || 2 ||
BRP049.003.1 namas te hemagarbhābha namas te makaradhvaja |
BRP049.003.2 ratikānta namas te 'stu trāhi māṃ saṃvarāntaka || 3 ||
BRP049.004.1 namas te 'ñjanasaṅkāśa namas te bhaktavatsala |
BRP049.004.2 aniruddha namas te 'stu trāhi māṃ varado bhava || 4 ||
199
BRP049.005.1 namas te vibudhāvāsa namas te vibudhapriya |
BRP049.005.2 nārāyaṇa namas te 'stu trāhi māṃ śaraṇāgatam || 5 ||
BRP049.006.1 namas te balināṃ śreṣṭha namas te lāṅgalāyudha |
BRP049.006.2 caturmukha jagaddhāma trāhi māṃ prapitāmaha || 6 ||
BRP049.007.1 namas te nīlameghābha namas te tridaśārcita |
BRP049.007.2 trāhi viṣṇo jagannātha magnaṃ māṃ bhavasāgare || 7 ||
BRP049.008.1 pralayānalasaṅkāśa namas te ditijāntaka |
BRP049.008.2 narasiṃha mahāvīrya trāhi māṃ dīptalocana || 8 ||
BRP049.009.1 yathā rasātalād urvī tvayā daṃṣṭroddhṛtā purā |
BRP049.009.2 tathā mahāvarāhas tvaṃ trāhi māṃ duḥkhasāgarāt || 9 ||
BRP049.010.1 tavaitā mūrtayaḥ kṛṣṇa varadāḥ saṃstutā mayā |
BRP049.010.2 taveme baladevādyāḥ pṛthagrūpeṇa saṃsthitāḥ || 10 ||
BRP049.011.1 aṅgāni tava deveśa garutmādyās tathā prabho |
BRP049.011.2 dikpālāḥ sāyudhāś caiva keśavādyās tathācyuta || 11 ||
BRP049.012.1 ye cānye tava deveśa bhedāḥ proktā manīṣibhiḥ |
BRP049.012.2 te 'pi sarve jagannātha prasannāyatalocana || 12 ||
BRP049.013.1 mayārcitāḥ stutāḥ sarve tathā yūyaṃ namaskṛtāḥ |
BRP049.013.2 prayacchata varaṃ mahyaṃ dharmakāmārthamokṣadam || 13 ||
BRP049.014.1 bhedās te kīrtitā ye tu hare saṅkarṣaṇādayaḥ |
BRP049.014.2 tava pūjārthasambhūtās tatas tvayi samāśritāḥ || 14 ||
BRP049.015.1 na bhedas tava deveśa vidyate paramārthataḥ |
BRP049.015.2 vividhaṃ tava yad rūpam uktaṃ tad upacārataḥ || 15 ||
BRP049.016.1 advaitaṃ tvāṃ kathaṃ dvaitaṃ vaktuṃ śaknoti mānavaḥ |
BRP049.016.2 ekas tvaṃ hi hare vyāpī citsvabhāvo nirañjanaḥ || 16 ||
BRP049.017.1 paramaṃ tava yad rūpaṃ bhāvābhāvavivarjitam |
BRP049.017.2 nirlepaṃ nirguṇaṃ śreṣṭhaṃ kūṭastham acalaṃ dhruvam || 17 ||
BRP049.018.1 sarvopādhivinirmuktaṃ sattāmātravyavasthitam |
BRP049.018.2 tad devāś ca na jānanti kathaṃ jānāmy ahaṃ prabho || 18 ||
BRP049.019.1 aparaṃ tava yad rūpaṃ pītavastraṃ caturbhujam |
BRP049.019.2 śaṅkhacakragadāpāṇimukuṭāṅgadadhāriṇam || 19 ||
BRP049.020.1 śrīvatsoraskasaṃyuktaṃ vanamālāvibhūṣitam |
BRP049.020.2 tad arcayanti vibudhā ye cānye tava saṃśrayāḥ || 20 ||
200
BRP049.021.1 devadeva suraśreṣṭha bhaktānām abhayaprada |
BRP049.021.2 trāhi māṃ padmapattrākṣa magnaṃ viṣayasāgare || 21 ||
BRP049.022.1 nānyaṃ paśyāmi lokeśa yasyāhaṃ śaraṇaṃ vraje |
BRP049.022.2 tvām ṛte kamalākānta prasīda madhusūdana || 22 ||
BRP049.023.1 jarāvyādhiśatair yukto nānāduḥkhair nipīḍitaḥ |
BRP049.023.2 harṣaśokānvito mūḍhaḥ karmapāśaiḥ suyantritaḥ || 23 ||
BRP049.024.1 patito 'haṃ mahāraudre ghore saṃsārasāgare |
BRP049.024.2 viṣamodakaduṣpāre rāgadveṣajhaṣākule || 24 ||
BRP049.025.1 indriyāvartagambhīre tṛṣṇāśokormisaṅkule |
BRP049.025.2 nirāśraye nirālambe niḥsāre 'tyantacañcale || 25 ||
BRP049.026.1 māyayā mohitas tatra bhramāmi suciraṃ prabho |
BRP049.026.2 nānājātisahasreṣu jāyamānaḥ punaḥ punaḥ || 26 ||
BRP049.027.1 mayā janmāny anekāni sahasrāṇy ayutāni ca |
BRP049.027.2 vividhāny anubhūtāni saṃsāre 'smiñ janārdana || 27 ||
BRP049.028.1 vedāḥ sāṅgā mayādhītāḥ śāstrāṇi vividhāni ca |
BRP049.028.2 itihāsapurāṇāni tathā śilpāny anekaśaḥ || 28 ||
BRP049.029.1 asantoṣāś ca santoṣāḥ sañcayāpacayā vyayāḥ |
BRP049.029.2 mayā prāptā jagannātha kṣayavṛddhyakṣayetarāḥ || 29 ||
BRP049.030.1 bhāryārimitrabandhūnāṃ viyogāḥ saṅgamās tathā |
BRP049.030.2 pitaro vividhā dṛṣṭā mātaraś ca tathā mayā || 30 ||
BRP049.031.1 duḥkhāni cānubhūtāni yāni saukhyāny anekaśaḥ |
BRP049.031.2 prāptāś ca bāndhavāḥ putrā bhrātaro jñātayas tathā || 31 ||
BRP049.032.1 mayoṣitaṃ tathā strīṇāṃ koṣṭhe viṇmūtrapicchale |
BRP049.032.2 garbhavāse mahāduḥkham anubhūtaṃ tathā prabho || 32 ||
BRP049.033.1 duḥkhāni yāny anekāni bālyayauvanagocare |
BRP049.033.2 vārdhake ca hṛṣīkeśa tāni prāptāni vai mayā || 33 ||
BRP049.034.1 maraṇe yāni duḥkhāni yamamārge yamālaye |
BRP049.034.2 mayā tāny anubhūtāni narake yātanās tathā || 34 ||
BRP049.035.1 kṛmikīṭadrumāṇāṃ ca hastyaśvamṛgapakṣiṇām |
BRP049.035.2 mahiṣoṣṭragavāṃ caiva tathānyeṣāṃ vanaukasām || 35 ||
BRP049.036.1 dvijātīnāṃ ca sarveṣāṃ śūdrāṇāṃ caiva yoniṣu |
BRP049.036.2 dhanināṃ kṣatriyāṇāṃ ca daridrāṇāṃ tapasvinām || 36 ||
BRP049.037.1 nṛpāṇāṃ nṛpabhṛtyānāṃ tathānyeṣāṃ ca dehinām |
BRP049.037.2 gṛheṣu teṣām utpanno deva cāhaṃ punaḥ punaḥ || 37 ||
BRP049.038.1 gato 'smi dāsatāṃ nātha bhṛtyānāṃ bahuśo nṛṇām |
BRP049.038.2 daridratvaṃ ceśvaratvaṃ svāmitvaṃ ca tathā gataḥ || 38 ||
BRP049.039.1 hato mayā hatāś cānye ghātito ghātitās tathā |
BRP049.039.2 dattaṃ mamānyair anyebhyo mayā dattam anekaśaḥ || 39 ||
BRP049.040.1 pitṛmātṛsuhṛdbhrātṛkalatrāṇāṃ kṛtena ca |
BRP049.040.2 dhanināṃ śrotriyāṇāṃ ca daridrāṇāṃ tapasvinām || 40 ||
201
BRP049.041.1 uktaṃ dainyaṃ ca vividhaṃ tyaktvā lajjāṃ janārdana |
BRP049.041.2 devatiryaṅmanuṣyeṣu sthāvareṣu careṣu ca || 41 ||
BRP049.042.1 na vidyate tathā sthānaṃ yatrāhaṃ na gataḥ prabho |
BRP049.042.2 kadā me narake vāsaḥ kadā svarge jagatpate || 42 ||
BRP049.043.1 kadā manuṣyalokeṣu kadā tiryaggateṣu ca |
BRP049.043.2 jalayantre yathā cakre ghaṭī rajjunibandhanā || 43 ||
BRP049.044.1 yāti cordhvam adhaś caiva kadā madhye ca tiṣṭhati |
BRP049.044.2 tathā cāhaṃ suraśreṣṭha karmarajjusamāvṛtaḥ || 44 ||
BRP049.045.1 adhaś cordhvaṃ tathā madhye bhraman gacchāmi yogataḥ |
BRP049.045.2 evaṃ saṃsāracakre 'smin bhairave romaharṣaṇe || 45 ||
BRP049.046.1 bhramāmi suciraṃ kālaṃ nāntaṃ paśyāmi karhicit |
BRP049.046.2 na jāne kiṃ karomy adya hare vyākulitendriyaḥ || 46 ||
BRP049.047.1 śokatṛṣṇābhibhūto 'haṃ kāndiśīko vicetanaḥ |
BRP049.047.2 idānīṃ tvām ahaṃ deva vihvalaḥ śaraṇaṃ gataḥ || 47 ||
BRP049.048.1 trāhi māṃ duḥkhitaṃ kṛṣṇa magnaṃ saṃsārasāgare |
BRP049.048.2 kṛpāṃ kuru jagannātha bhaktaṃ māṃ yadi manyase || 48 ||
BRP049.049.1 tvadṛte nāsti me bandhur yo 'sau cintāṃ kariṣyati |
BRP049.049.2 deva tvāṃ nātham āsādya na bhayaṃ me 'sti kutracit || 49 ||
BRP049.050.1 jīvite maraṇe caiva yogakṣeme 'thavā prabho |
BRP049.050.2 ye tu tvāṃ vidhivad deva nārcayanti narādhamāḥ || 50 ||
BRP049.051.1 sugatis tu kathaṃ teṣāṃ bhavet saṃsārabandhanāt |
BRP049.051.2 kiṃ teṣāṃ kulaśīlena vidyayā jīvitena ca || 51 ||
BRP049.052.1 yeṣāṃ na jāyate bhaktir jagaddhātari keśave |
BRP049.052.2 prakṛtiṃ tv āsurīṃ prāpya ye tvāṃ nindanti mohitāḥ || 52 ||
BRP049.053.1 patanti narake ghore jāyamānāḥ punaḥ punaḥ |
BRP049.053.2 na teṣāṃ niṣkṛtis tasmād vidyate narakārṇavāt || 53 ||
BRP049.054.1 ye dūṣayanti durvṛttās tvāṃ deva puruṣādhamāḥ |
BRP049.054.2 yatra yatra bhavej janma mama karmanibandhanāt || 54 ||
BRP049.055.1 tatra tatra hare bhaktis tvayi cāstu dṛḍhā sadā |
BRP049.055.2 ārādhya tvāṃ surā daityā narāś cānye 'pi saṃyatāḥ || 55 ||
BRP049.056.1 avāpuḥ paramāṃ siddhiṃ kas tvāṃ deva na pūjayet |
BRP049.056.2 na śaknuvanti brahmādyāḥ stotuṃ tvāṃ tridaśā hare || 56 ||
BRP049.057.1 kathaṃ mānuṣabuddhyāhaṃ staumi tvāṃ prakṛteḥ param |
BRP049.057.2 tathā cājñānabhāvena saṃstuto 'si mayā prabho || 57 ||
BRP049.058.1 tat kṣamasvāparādhaṃ me yadi te 'sti dayā mayi |
BRP049.058.2 kṛtāparādhe 'pi hare kṣamāṃ kurvanti sādhavaḥ || 58 ||
BRP049.059.1 tasmāt prasīda deveśa bhaktasnehaṃ samāśritaḥ |
BRP049.059.2 stuto 'si yan mayā deva bhaktibhāvena cetasā |
BRP049.059.3 sāṅgaṃ bhavatu tat sarvaṃ vāsudeva namo 'stu te || 59 ||

brahmovāca:

BRP049.060.1 itthaṃ stutas tadā tena prasanno garuḍadhvajaḥ |
BRP049.060.2 dadau tasmai muniśreṣṭhāḥ sakalaṃ manasepsitam || 60 ||
202
BRP049.061.1 yaḥ sampūjya jagannāthaṃ pratyahaṃ stauti mānavaḥ |
BRP049.061.2 stotreṇānena matimān sa mokṣaṃ labhate dhruvam || 61 ||
BRP049.062.1 trisandhyaṃ yo japed vidvān idaṃ stotravaraṃ śuciḥ |
BRP049.062.2 dharmaṃ cārthaṃ ca kāmaṃ ca mokṣaṃ ca labhate naraḥ || 62 ||
BRP049.063.1 yaḥ paṭhec chṛṇuyād vāpi śrāvayed vā samāhitaḥ |
BRP049.063.2 sa lokaṃ śāśvataṃ viṣṇor yāti nirdhūtakalmaṣaḥ || 63 ||
BRP049.064.1 dhanyaṃ pāpaharaṃ cedaṃ bhuktimuktipradaṃ śivam |
BRP049.064.2 guhyaṃ sudurlabhaṃ puṇyaṃ na deyaṃ yasya kasyacit || 64 ||
BRP049.065.1 na nāstikāya mūrkhāya na kṛtaghnāya mānine |
BRP049.065.2 na duṣṭamataye dadyān nābhaktāya kadācana || 65 ||
BRP049.066.1 dātavyaṃ bhaktiyuktāya guṇaśīlānvitāya ca |
BRP049.066.2 viṣṇubhaktāya śāntāya śraddhānuṣṭhānaśāline || 66 ||
BRP049.067.1 idaṃ samastāghavināśahetuḥ |
BRP049.067.2 kāruṇyasañjñaṃ sukhamokṣadaṃ ca |
BRP049.067.3 aśeṣavāñchāphaladaṃ variṣṭhaṃ |
BRP049.067.4 stotraṃ mayoktaṃ puruṣottamasya || 67 ||
BRP049.068.1 ye taṃ susūkṣmaṃ vimalā murāriṃ |
BRP049.068.2 dhyāyanti nityaṃ puruṣaṃ purāṇam |
BRP049.068.3 te muktibhājaḥ praviśanti viṣṇuṃ |
BRP049.068.4 mantrair yathājyaṃ hutam adhvarāgnau || 68 ||
BRP049.069.1 ekaḥ sa devo bhavaduḥkhahantā |
BRP049.069.2 paraḥ pareṣāṃ na tato 'sti cānyat |
BRP049.069.3 draṣṭā sa pātā sa tu nāśakartā |
BRP049.069.4 viṣṇuḥ samastākhilasārabhūtaḥ || 69 ||
BRP049.070.1 kiṃ vidyayā kiṃ svaguṇaiś ca teṣāṃ |
BRP049.070.2 yajñaiś ca dānaiś ca tapobhir ugraiḥ |
BRP049.070.3 yeṣāṃ na bhaktir bhavatīha kṛṣṇe |
BRP049.070.4 jagadgurau mokṣasukhaprade ca || 70 ||
BRP049.071.1 loke sa dhanyaḥ sa śuciḥ sa vidvān |
BRP049.071.2 makhais tapobhiḥ sa guṇair variṣṭhaḥ |
BRP049.071.3 jñātā sa dātā sa tu satyavaktā |
BRP049.071.4 yasyāsti bhaktiḥ puruṣottamākhye || 71 ||