21-b
शकृद्दुर्गन्धिसाटोपविष्टम्भार्तिप्रसेकिनः ।
विपरीतं निरामं तु कफात्पक्वं च मज्जति ॥ ३ ॥
आमे विलङ्घनं शस्तमादौ पाचनमेव च ।
कार्यं चानाशनस्यान्ते प्रद्रवं लघुभोजनम् ॥ ४ ॥
लङ्घनमेकं मुक्त्वा न चान्यदस्तीह भेषजं बलिनः ।
समुदीर्णं दोषचयं शमयति तत्पाचयत्यपि च ॥ ५ ॥
ह्रीवेरशृङ्गवेराभ्यां मुस्तपर्पटकेन वा ।
मुस्तोदीच्यशृतं तोयं देयं वापि पिपासवे ॥ ६ ॥
भुक्तेऽन्नकाले क्षुत्क्षामं लघून्यन्नानि भोजयेत् ।
औषधसिद्धाः पेया लाजानां सक्तवोतिसारहिता ॥ ७ ॥
वस्त्रप्रस्रुतमण्डः पेयश्च मसूरयूषश्च ।
गुर्वी पिण्डी खरात्यर्थं लघ्वी सैव विपर्ययात् ॥ ८ ॥
शक्तूनामाशु जीर्येत मृदुत्वादवलेहिका ।
शालिपर्णी पृश्निपर्णी बृहती कण्टकारिका ॥ ९ ॥
बलाश्वदंष्ट्राबिल्वानि पाठा नागरधान्यकम् ।