191-b
फणिज्जको वत्सकसप्तपर्णी-
पीलूनि कुष्टं सुमनःप्रवालः ॥ ९ ॥
वचाहरेणुत्रिवृतानि कुम्भी
भल्लातकं गैरिकमञ्जनं च ।
मनःशिलाले गृहधूम एला-
कासीसलोध्रार्जुनमुस्तसर्जाः ॥ १० ॥
इत्यर्धरूपैर्विहिताः षडेते
गोपित्तपीताः पुनरेव पिष्टाः ।
सिद्धाः परं सर्षपतैलयुक्ता-
श्चूर्णप्रदेहा भिषजा प्रयोज्याः ॥ ११ ॥
कुष्ठानि कृच्छ्राणि नवं किलासं
सुरेन्द्रलुप्तं किटिभं सदद्रुम् ।
भगन्दरार्शांस्यपचीं सपामां
हन्युः प्रयुक्ता अचिरान्नराणाम् ॥ १२ ॥