203-a
उदर्धोक्तां क्रियां चापि कोठरोगे समासतः ।
सर्पिः पीत्वा महातिक्तं कार्यं शोणितमोक्षणम् ॥ ८ ॥
निम्बस्य पत्राणि सदा घृतेन
धात्रीविमिश्राण्यथवोपयुञ्ज्यात् ।
विस्फोटकोठक्षतशीतपित्तं
कण्ड्वस्रपित्तं सहसा च जह्यात् ॥ ९ ॥
क्षारसिन्धूत्थतैलैश्च गात्राभ्यङ्गं प्रयोजयेत् ।
गम्भारिकाफलं पक्वं शुष्कमुत्स्वेदितं पुनः ॥ १० ॥
क्षीरेण शीतपित्तघ्नं खादितं पथ्यसेविना ।
तैलोद्वर्तनयोगेन योज्य एलादिको गणः ॥ ११ ॥
शुष्कमूलकयूपेण कौलत्थेन रसेन वा ।
भोजनं सर्वदा कार्यं लावतित्तिरिजेन वा ॥ १२ ॥
शीतलान्यन्नपानानि बुद्ध्वा दोषगतिं भिषक् ।
उष्णानि वा यथाकालं शीतपित्ते प्रयोजयेत् ॥ १३ ॥

Adhikāra 51