209-b
वृषखदिरपटोलपत्रनिम्ब-
त्वगमृतामलकीकषायकल्कैः ।
घृतमभिनवमेतदाशु पक्वं
जयति विसर्पगदान्सकुष्ठगुल्मान् ॥ ३४ ॥
पटोलसप्तच्छदनिम्बवासा
फलत्रिकं छिन्नरुहाविपक्वम् ।
तत्पञ्चतिक्तं घृतमाशु हन्ति
त्रिदोषविस्फोटविसर्पकण्डूः ॥ ३५ ॥
पद्मकं मधुकं लोध्रं नागपुष्पस्य केशरम् ।
द्वे हरिद्रे विडङ्गानि सूक्ष्मैला तगरं तथा ॥ ३६ ॥
कुष्ठं लाक्षापत्रकं च सिक्थकं तुत्थमेव च ।
बहुवारः शिरीषश्च कपित्थफलमेव च ॥ ३७ ॥
तोयेनालोड्य तत्सर्वं घृतप्रस्थं विपाचयेत् ।