235-a
व्याघ्रीदन्तीवचाशिग्रुसुरसव्योषसैन्धवैः ।
पाचितं नावनं तैलं पूतिनासागदं जयेत् ॥ ५ ॥
त्रिकटुविडङ्गसैन्धवबृहतीफलशिग्रुसुरसदंतीभिः ।
तैलं गोजलसिद्धं नस्यं स्यात्पूतिनस्यस्य ॥ ६ ॥
कलिङ्गहिङ्गुमरिचलाक्षासुरसकट्फलैः ।
कुष्ठोग्राशिग्रुजन्तुघ्नैरवपीडः प्रशस्यते ॥ ७ ॥
तैरेव मूत्रसंयुक्तैः कटु तैलं विपाचयेत् ।
अपीनसे पूतिनस्ये शमनं कीर्तितं परम् ॥ ८ ॥
नासापाके पित्तहरं विधानं
कार्यं सर्वं बाह्यमभ्यन्तरं च ।
हरेद्रक्तं क्षीरिवृक्षत्वचश्च
योज्याः सेके सघृताश्च प्रदेहाः ॥ ९ ॥
पूयास्ररक्तपित्तघ्नाः कषाया नावनानि च ।
शुण्ठीकुष्ठकणाबिल्वद्राक्षाकल्ककषायवत् ।
साधितं तैलमाज्यं वा नस्यं क्षवथुरुक्प्रणुत् ॥ १० ॥
दीप्ते रोगे पैत्तिके संविधानं
सर्वं कुर्यान्माधुरं शीतलं च ।
नासानाहे स्नेहपानं प्रधानं
स्निग्धा धूमा मूर्ध्नि बस्तिश्च नित्यम् ॥ ११ ॥