236-b
चित्रकचविकादीप्यक-
निदिग्धिकाकरञ्जबीजलवणार्केः ।
गोमूत्रयुक्तं सिद्धं
तैलं नासार्शसां विहितम् ॥ २८ ॥
चित्रकस्यामलक्याश्च गुडूच्या दशमूलजम्
शतं शतं रसं दत्वा पथ्याचूर्णाढकं गुडात् ॥ २९ ॥
शतं पचेद्धनीभूते पलं द्वादशकं क्षिपेत् ।
व्योपत्रिजातयोः क्षारात्पलार्धमपरेऽहनि ॥ ३० ॥
प्रस्थार्धं मधुनो दत्त्वा यथाग्न्यद्यादतन्त्रितः ।
वृद्धयेऽग्नेः क्षयं कासं पीनसं दुस्तरं क्रिमीन् ।
गुल्मोदावर्तदुर्नामश्वासान्हन्ति रसायनम् ॥ ३१ ॥

Adhikāra 58

लङ्घनालेपनस्वेदशिराव्यधविरेचनैः ।
उपाचरेदभिष्यन्दानञ्जनाश्च्योतनादिभिः ॥ १ ॥
श्रीवासातिविषालोध्रैश्चूर्णितैरल्पसैन्धवैः ।
अव्यक्तेऽक्षिगदे कार्यं प्रोतस्थैर्गुण्डनं बहिः ॥ २ ॥