268-b
आमे विदह्यति तथैव गते च पाकं
तस्याः स्तनौ सततमेव च निर्दुहीत ॥ ५७ ॥
विशालामूललेपस्तु हन्ति पीडां स्तनोत्थिताम् ।
निशाकनकफलाभ्यां लेपश्चापि स्तनार्तिहा ॥ ५८ ॥
मूषिकवसया शूकरगजमहिषमांसचूर्णसंयुतया ।
अभ्यङ्गमर्दनाभ्यां कठिनपीनस्तनौ भवतः ॥ ५९ ॥
महिषीभवनवनीतं व्याधिबलोग्रा तथैव नागबला ।
पिष्टा मर्दनयोगात्पीनं कठिनं स्तनं कुरुते ॥ ६० ॥
१३श्रीपर्णीरसकल्काभ्यां तैलं सिद्धं तिलोद्भवं ।
तत्तैलं तूनकेनैव स्तनस्योपरि धारयेत् ।
पतितावुत्थितौ स्त्रीणां भवेयातां पयोधरौ ॥ ६१ ॥
१४कासीसतुरगगन्धा
शारिवागजपिप्पलीविपक्वेन ।
तैलेन यान्ति वृद्धिं
स्तनकर्णवराङ्गलिङ्गानि ॥ ६२ ॥
प्रथमर्तौ तण्डुलाम्भो
नस्यं कुर्यात्स्तनौ स्थिरौ ।
गोमहिषीघृतसहितं
तैलं श्यामाकृताञ्जलिवचाभिः ॥ ६३ ॥
सत्रिकटुनिशाभिः
सिद्धं नस्यं स्तनोत्थापनं परम् ।
तनूकरोति मध्यं
पीतं मथितेन माधवीमूलम् ॥ ६४ ॥