301-b
वातपित्ताधिको रात्रावुष्णे चापि पिबेन्नरः ।
श्लेष्माधिको दिवा शीते पिबेच्चामलभास्करे ॥ ७ ॥
स्वेद्यसंशोध्यमद्यस्त्रीव्यायामासक्तिचिन्तकाः ।
वृद्धा बाला बलकृशा रुक्षक्षीणास्ररेतसः ॥ ८ ॥
वातार्तस्यन्दतिमिरदारुणप्रतिरोधिनः ।
स्नेह्या न त्वतिमन्दाग्नितीक्ष्णाग्निस्थूलदुर्बलाः ॥ ९ ॥
ऊरुस्तम्भातिसारामगलरोगगरोदरैः ।
मूर्च्छाछर्द्यरुचिश्लेष्मतृष्णामद्यैश्च पीडिताः ॥ १० ॥
आमप्रसूता युक्ते च नस्ये बस्तौ विरेचने ।
स्नेहसात्म्यः क्लेशसहो दृढः काले च शीतले ॥ ११ ॥
अच्छमेव पिबेत्स्नेहमच्छपानं हि शोभनम् ।
पिवेत्संशमनं स्नेहमन्नकाले प्रकाङ्क्षितः ॥ १२ ॥
शुद्ध्यर्थं पुनराहारे नैशे जीर्णे पिवेन्नरः ।
अहोरात्रमहः कृत्स्नं दिनार्धं च प्रतीक्षते ॥ १३ ॥