Adhikāra 68

303-a
वातश्लेष्मणि वाते वा कफे वा स्वेद इष्यते ।
स्निग्धरुक्षस्तथा स्निग्धो रुक्षश्चात्युपकल्पितः ॥ १ ॥
व्याधौ शीते शरीरे च महान्स्वेदो महाबले ।
दुर्बले दुर्बलः स्वेदो मध्यमे मध्यमो मतः ॥ २ ॥
आमाशयगते वाते कफे पक्वाशयाश्रये ।
रक्षपूर्वो हितः स्वेदः स्नेहपूर्वस्तथैव च ॥ ३ ॥
वृषणौ हृदयं दृष्टी स्वेदयेन्मृदु वा न वा ।
मध्यमं वङ्क्षणौ शेषमङ्गावयबमिष्टतः ।
न स्वेदयेदतिस्थूलरुक्षदुर्बलमूर्च्छितान् ॥ ४ ॥
303-b
स्तम्भनीयक्षतक्षीणविषमद्यविकारिणः ।
तिमिरोदरवीसर्पकुष्ठशोषाढ्यरोगिणः ॥ ५ ॥
पीतदुग्धदधिस्नेहमधून्कृतविरेचनान् ।
भ्रष्टदग्धगुदग्लानिक्रोधशोकभयार्दितान् ॥ ६ ॥
क्षुत्तृष्णाकामलापाण्डूमेहिनः पित्तपीडितान् ।
गर्भिणीं पुष्पितां सूतां मृदुवात्ययिके गदे ॥ ७ ॥
स्वेदो हितस्त्वनाग्नेयो वाते मेदःकफावृते ।
निवातगृहमायासो गुरुप्रावरणं भयम् ॥ ८ ॥
उपनाहाहवक्रोधभूरिपानक्षुधातपाः ।
स्वेदयन्ति दशैतानि नरमग्निगुणादृते ॥ ९ ॥
शीतशूलव्युपरमैस्तम्भगौरवनिग्रहे ।
संजाते मार्दवे स्वेदे स्वेदनाद्विरतिर्मता ॥ १० ॥
304-a
स्फोटोत्पत्तिः पित्तरक्तप्रकोपो
मदो मूर्च्छाभ्रमदाहौ क्लमश्च ।
अतिस्वेदे सन्धिपीडा तृषा च
क्रियाः शीतास्तत्र कुर्याद्विधिज्ञः ॥ ११ ॥
सर्वान्स्वेदाग्निवाते तु जीर्णान्ने चावचारयेत् ।
येषां नस्यं विधातव्यं बस्तिश्चापि हि देहिनाम् ॥ १२ ॥
शोधनीयास्तु ये केचित्पूर्वं स्वेद्यास्तु ते मताः
पश्चात्स्वेद्या हृते शल्ये मूढगर्भानुपद्रवाः ॥ १३ ॥
सम्यक्प्रजाता काले च पश्चात्स्वेद्या विजानता
स्वेदः पश्चाच्च पूर्वं च भगन्दर्यर्शसस्तथा ॥ १४ ॥
तप्तैः सैकतपाणिकांस्यवसनैः स्वेदोऽथवाङ्गारकै-
र्लेपाद्वातहरैः सहाम्ललवणस्नेहैः सुखोष्णैर्भवेत् ।
एवं तप्तपयोऽम्बु वातशमनक्वाथादिसेकादिभिः
तप्तैस्तोयनिसेचनोद्भवबृहद्वाष्पैः शिलाद्यैः क्रमात् ॥ १५ ॥
तापोपनाहद्रववाष्पपूर्वाः
स्वेदास्ततोऽन्त्यप्रथमौ कफे स्तः ।
वायौ द्वितीयः पवने कफे च
पित्तोपसृष्टे विहितस्तृतीयः ॥ १६ ॥