Adhikāra 73

प्रतिमर्शोऽवपीडश्च नस्यं प्रधमनं तथा ।
शिरोविरेचनं चेति नस्तः कर्म च पञ्चधा ॥ १ ॥
ईषदुच्छिङ्घनात्स्नेहो यावान्वक्त्रं प्रपद्यते ।
नस्तो निषिक्तं तं विद्यात्प्रतिमर्शं प्रमाणतः ॥ २ ॥
प्रतिमर्शस्तु नस्यार्थं करोति न च दोषवान् ।
नस्तः स्नेहाङ्गुलिं दद्यात्प्रातर्निशि च सर्वदा ॥ ३ ॥
न चेच्छिङ्घेदरोगाणां प्रतिमर्शः स दार्ढ्यकृत् ।
निशाहर्भुक्तवन्तोहःस्वप्नाध्वश्रमरेतसाम् ॥ ४ ॥
शिरोभ्यञ्जनगण्डूषप्रस्रावाञ्जनवर्चसाम् ।
दन्तकाष्ठस्य हास्यस्य योज्योऽन्तेऽसौ द्विबिन्दुकः ॥ ५ ॥
शोधनः स्तम्भनश्च स्यादवपीडो द्विधा मतः ।
अवपड्यि दीयते यस्मादवपीडस्ततस्तु सः ॥ ६ ॥
स्नेहार्थं शून्यशिरसां ग्रीवास्कन्धोरसां तथा ।
बलार्थं दीयते स्नेहो नस्तः शब्दोऽत्र वर्तते ॥ ७ ॥
नस्यस्य स्नैहिकस्याथ देयास्त्वष्टौ तु बिन्दवः ।
प्रत्येकशो नस्तकयोर्नृणामिति विनिश्चयः ॥ ८ ॥
314-a
शुक्तिश्च पाणिशुक्तिश्च मात्रास्तिस्रःप्रकीर्तिताः ।
द्वात्रिंशद्बिन्दवश्चात्र शुक्तिरित्यभिधीयते ॥ ९ ॥
द्वे शुक्ती पाणिशुक्तिश्च देयात्र कुशलैर्नरैः ।
तैलं कफे च वाते च केवले पवने वसाम् ॥ १० ॥
दद्यान्नस्तः सदा पित्ते सर्पिर्मज्जा समारुते ।
ध्मापनं रेचनश्चूर्णो युञ्ज्यात्तं मुखवायुना ॥ ११ ॥
षडङ्गुलद्विमुखया नाड्या भेषजगर्भया ।
स हि भूरितरं दोषं चूर्णत्वादपकर्षति ॥ १२ ॥
शिरोविरेचनद्रव्यैः स्नेहैर्वातैः प्रसाधितैः ।
शिरोविरेचनं दद्याद्रोगेषु तेषु बुद्धिमान् ॥ १३ ॥
गौरवे शिरसः शूले जाड्ये स्यन्दे गलामये ।
शोषगण्डक्रिमिग्रन्थिकुष्ठापस्मारपीनसे ॥ १४ ॥
स्निग्धस्विन्नोत्तमाङ्गस्य प्राक्कृतावश्यकस्य च ।
निवातशयनस्थस्य जत्रूर्ध्वं स्वेदयेत्पुनः ॥ १५ ॥
314-b
अथोत्तानार्धदेहस्य पाणिपादे प्रसारिते ।
किञ्चिदुन्नतपादस्य किञ्चिन्मूर्धनि नामिते ॥ १६ ॥
नासापुटं पिधायैकं पर्यायेण निषेचयेत् ।
उष्णाम्बुतप्तं भैषज्यं प्रणाड्या पिचुना तथा ॥ १७ ॥
दत्ते पादतलस्कन्धहस्तकर्णादि मर्दयेत् ।
शनैरुच्छिङ्घ्य निष्ठीवेत्पार्श्वयोरुभयोस्ततः ॥ १८ ॥
आभेषजक्षयादेवं द्विस्त्रिर्वा नस्यमाचरेत् ।
स्नेहं विरेचनस्यान्ते दद्याद्दोषाद्यपेक्षया ॥ १९ ॥
त्र्यहात्त्र्यहाच्च सप्ताहं स्नेहकर्म समाचरेत् ।
एकाहान्तरितं कुर्याद्रेचनं शिरसस्तथा ॥ २० ॥
सम्यक्स्निग्धे सुखोच्छ्वासस्वप्नबोधाक्षिपाटवम् ।
रूक्षेऽक्षिस्तब्धता शोषो नासास्ये मूर्धशून्यता ॥ २१ ॥
स्निग्धेतिकण्डूर्गुरुताप्रसेकारुचिपीनसाः ।
सुविरिक्तेऽक्षिलघुतावक्त्रस्वरविशुद्धयः ॥ २२ ॥
दुर्विरिक्ते गदोद्रेकः क्षामतातिविरेचिते ।
तोयमद्यगरस्नेहपीतानां पातुमिच्छताम् ॥ २३ ॥
भुक्तभक्तशिरःस्नातस्नातुकामस्रुतासृजाम् ।
नवपीनसरोगार्तसूतिकाश्वासकासिनाम् ॥ २४ ॥
शुद्धानां दत्तबस्तीनां तथाचार्तवदुर्दिने ।
अन्यत्रात्ययिके व्याधौ नैषां नस्यं प्रयोजयेत् ॥ २५ ॥
315-a
न नस्यमूनसप्ताब्दे नातीताशीतिबत्सरे ।
न चोनद्वादशे धूमः कवलो नोनपञ्चमे ॥ २६ ॥
न शुद्धिरूनदशमे न चातिक्रान्तसप्ततौ ।
आजन्ममरणं शस्तः प्रतिमर्शस्तु बस्तिवत् ॥ २७ ॥
इति नस्याधिकारः । समाप्तश्च पञ्चकर्माधिकारः ।