Adhikāra 74

प्रायोगिकः स्नैहिकश्च धूमो वैरेचनस्तथा ।
कासहरो वामनश्च धूमः पञ्चविधो मतः ॥ १ ॥
ऋजुत्रिकोपफलितं कोलास्थ्यग्रप्रमाणितम् ।
बस्तिनेत्रसमद्रव्यं धूमनेत्रं प्रशस्यते ॥ २ ॥
सार्धस्त्र्यंशयुतः पूर्णो हस्तः प्रायोगिकादिषु ।
नेत्रे कासहरे त्र्यंशहीनः शेषे दशाङ्गुलः ॥ ६ ॥
औषधैर्वर्तिकां कृत्वा शरगर्भां विशोषिताम् ।
विगर्भामग्निसंप्लुष्टां कृत्वा धूमं पिबेन्नरः ॥ ४ ॥
315-b
वक्त्रेणैव वमेद्धूमं नस्तो वक्त्रेण वा पिबन् ।
उरःकण्ठगते दोषे वक्त्रेण धूममापिबेत् ॥ ५ ॥
नासया तु पिबेद्दोषे शिरोघ्राणाक्षिसंश्रये ।
गन्धैरकुष्ठतगरैर्वर्तिः प्रायोगिके मता ॥ ६ ॥
स्नैहिके तु मधूच्छिष्टस्नेहगुग्गुलुसर्जकैः ।
शिरोविरेचनद्रव्यैर्वर्तिर्वैरेचने मता ॥ ७ ॥
कासघ्नैरेव कासघ्नी वामनैर्वामनी मता ।
योज्या न पित्तरक्तार्त्तिविरिक्तोदरमेहिषु ॥ ८ ॥
तिमिरोर्ध्वनिलाध्मानरोहिणीदत्तबस्तिषु ।
मत्स्यमद्यदधिक्षीरक्षौद्रस्नेहविषाशिषु ॥ ९ ॥
शिरस्यभिहते पाण्डुरोगे जागरिते निशि ।
रक्तपित्तान्ध्यबाधिर्यतृण्मूर्च्छामदमोहकृत् ॥ १० ॥
धूमोऽकालेऽतिपीतो वा तत्र शीतो विधिर्हितः ।
एतद्धूमविधानं तु लेशतः सम्प्रकाशितम् ॥ ११ ॥