319-b
मर्महीने यथासन्नप्रदेशे व्यधयेच्छिराम् ।
नतूनषोडशातीतसप्तत्यब्दस्रुतासृजाम् ॥ २० ॥
अस्निग्धास्वेदितात्यर्थस्वेदितानिलरोगिणाम् ।
गर्भिणीसूतिकाजीर्णपित्तास्रश्वासकासिनाम् ॥ २१ ॥
अतिसारोदरच्छर्दिपाण्डुसर्वाङ्गशोषिणाम् ।
स्नेहपीतं प्रयुक्तेषु तथा पञ्चसु कर्मसु ॥ २२ ॥
नायन्त्रितां शिरां विध्येन्न तिर्यङ्नाप्यनुत्थिताम् ।
नातिशीतोष्णवाताभ्रेष्वन्यत्रात्ययिकाद्गदात् ॥ २३ ॥
नात्युष्णशीतं लघुदीपनीयं
रक्तेऽपनीते हितमन्नपानम् ।
तदा शरीरं ह्यनवस्थितासृक्
वह्निर्विशेषेण च रक्षणीयः ॥ २४ ॥
नरो हिताहारविहारसेवी
मासं भवेदाबललाभतो वा ।
प्रसन्नवर्णेन्द्रियमिन्द्रियार्था-
निच्छन्तमव्याहतशाक्तिवेगम् ।
सुखान्वितं पुष्टिबलोपपन्नं
विशुद्धरक्तं पुरुषं वदन्ति ॥ २५ ॥

Adhikāra 78