320-b
अभ्यङ्गमाचरेन्नित्यं सजराश्रमवातहा ।
शिरःश्रवणपादेषु तं विशेषेण शीलयेत् ॥ ६ ॥
बाह्याभ्यङ्गः कफग्रस्तकृतसंशुद्ध्यजीर्णिभिः ।
शरीरचेष्टा या चेष्टा स्थैर्यार्था बलवर्धनी ॥ ७ ॥
देहव्यायामसंख्याता मात्रया तां समाचरेत् ।
वातपित्तामयी बालो वृद्धोऽजीर्णी च तां त्यजेत् ॥ ८ ॥
उद्वर्तनं तथा कार्यं ततः स्नानं समाचरेत् ।
उष्णाम्बुनाधःकायस्य परिषेको बलावहः ॥ ९ ॥
तेनैव तूत्तमाङ्गस्य बलकृत् केशचक्षुषोः ।
स्नानमर्दितनेत्रास्यकर्णरोगातिसारिषु ॥ १० ॥
आध्मानपीनसाजीर्णभुक्तवत्सु च गर्हितम् ।
नीचरोमनखश्मश्रुर्निर्मलाङ्घ्रिमलायनः ॥ ११ ॥
स्नानशीलः ससुरभिः सुवेषो निर्मलाम्बरः ।
धारयेत्सततं रत्नं सिद्धमन्त्रमहौषधीः ॥ १२ ॥