53-b
सम्पादयेत्क्षौद्रवृतप्रगाढै-
र्हरीतकीचूर्णमयैः प्रयोगैः ॥ १ ॥
पिबेद्धृतं वा रजनीविपक्वं
सत्रैफलं तैलकमेव चापि ।
विरेचनद्रव्यकृतान्पिबेद्वा
योगांश्च वैरेचनिकान्घृतेन ॥ २ ॥
विधिः स्निग्धोऽथ वातोत्थे तिक्तशीतस्तु पैत्तिके ।
श्लैष्मिके कटुरुक्षोष्णः कार्यो मिश्रस्तु मिश्रके ॥ ३ ॥
द्विशर्करं त्रिवृच्चूर्णं पलार्धं पैत्तिके पिबेत् ।
कफपाण्डुस्तु गोमूत्रयुक्तां क्लिन्नां हरीतकीम् ॥ ४ ॥
नागरं लोहचूर्णं वा कृष्णां पथ्यामथाश्मजम् ।
गुग्गुलुं वाऽथ मूत्रेण कफपाण्ड्वामयी पिबेत् ॥ ५ ॥
सप्तरात्रं गवां मूत्रे भावितं वाप्ययोरजः ।
पाण्डुरोगप्रशान्त्यर्थं पयसा प्रपिबेन्नरः ॥ ६ ॥
फलत्रिकामृतावासातिक्ताभूनिम्बनिम्बजः ।
क्वाथः क्षौद्रयुतो हन्यात्पाण्डुरोगं सकामलम् ॥ ७ ॥
अयस्तिलत्र्यूषणकोलभागैः
सर्वैः समं माक्षिकधातुचूर्णम् ।