74-b
वातात्मकं पित्तकफोद्भवं च
द्विदोषकासानपि यांस्त्रिदोषान् ॥ ६७ ॥
क्षयोद्भवं च क्षतजं च हन्यात्
सपीनसश्वासमुरःक्षतं च ।
यक्ष्माणमेकादशरूपमुग्रं
भृगूपदिष्टं हि रसायनं स्यात् ॥ ६८ ॥

Adhikāra 12

हिक्काश्वासातुरे पूर्वं तैलाक्ते स्वेद इष्यते ।
स्निग्धैर्लवणयोगैश्च मृदुर्वातानुलोमनम् ॥ १ ॥
ऊर्ध्वाधःशोधनं शक्ते दुर्बले शमनं मतम् ।
कोलमज्जाञ्जनं लाजातिक्ताकाञ्चनगैरिकम् ॥ २ ॥
कृष्णा धात्री सिता शुण्ठी काशीसं दधि नाम च ।
पाटल्याः सफलं पुष्पं कृष्णाखर्जूरमुस्तकम् ॥ ३ ॥
षडेते पादिका लेहा हिक्काघ्ना मधुसंयुताः ।
मधुकं मधुसंयुक्तं पिप्पली शर्करान्विता ॥ ४ ॥
नागरं गुडसंयुक्तं हिक्काघ्नं नावनत्रयम् ।
स्तन्येन मक्षिकाविष्ठा नस्यं वालक्तकाम्बुना ॥ ५ ॥