89-b
१२सर्पिःपानादिरागन्तोर्मन्त्रादिश्चेष्यते विधिः ।
पूजाबल्युपहारेष्टिहोममन्त्राञ्जनादिभिः ॥ ४४ ॥
जयेदागन्तुमुन्मादं यथाविधि शुचिर्भिषक् ।
कृष्णामरिचसिन्धूत्थमधुगोपित्तनिर्मितम् ॥ ४५ ॥
अञ्जनं सर्वभूतोत्थमहोन्मादविनाशनम् ।
दार्वीमधुभ्यां पुष्यायां कृतं च गुडिकाञ्जनम् ॥ ४६ ॥
मरिचं वातपे मांसं सपित्तं स्थितमञ्जनम् ।
वैकृतं पश्यतः कार्यं दोषभूतहतस्मृतेः ॥ ४७ ॥
निम्बपत्रवचाहिङ्गुसर्पनिर्मोकसर्षपैः ।
डाकिन्यादिहरो धूपोभूतोन्मादविनाशनः ॥ ४८ ॥
कार्पासास्थिमयूरपिच्छबृहती-
निर्माल्यपिण्डीतकै-
स्त्वङ्वांसीवृषदंशविट्तुषवचा-
केशाहिनिर्मोककैः ।
गोशृङ्गद्विपदन्तहिङ्गुमरिचै-
स्तुल्यैस्तु धूपः कृतः
स्कन्दोन्मादपिशाचराक्षससुरा-
वेशज्वरघ्नः स्मृतः ॥ ४९ ॥
व्रह्मराक्षसजिन्नस्यं पक्वैन्द्रीफलमूत्रजम् ।
साज्यं भूतहरं नस्यं श्वेताज्येष्ठाम्बुनिर्मितम् ॥ ५० ॥
देवर्षिपितृगन्धर्वैरुन्मत्तस्य च बुद्धिमान् ।
वर्जयेदञ्जनादीनि तीक्ष्णानि क्रूरमेव च ॥ ५१ ॥

Adhikāra 21