120-a
१५रसोनस्य पलशतं तिलस्य कुडवं तथा ।
हिङ्गु त्रिकटुकं क्षारौ पञ्चैव लवणानि च ॥ ५२ ॥
शतपुष्पा तथा कुष्टं पिप्पलीमूलचित्रकौ ।
अजमोदा यमानी च धान्यकं चापि बुद्धिमान् ॥ ५३ ॥
प्रत्येकं तु पलं चैषां सूक्ष्मचूर्णानि कारयेत् ।
घृतभाण्डे दृढे चैतत्स्थापयेद्दिनषोडश ॥ ५४ ॥
प्रक्षिप्य तैलमानीं च प्रस्थार्धं काञ्जिकस्य च ।
खादेत्कर्षप्रमाणं तु तोयं मद्यं पिबेदनु ॥ ५५ ॥
आमवाते तथा वाते सर्वाङ्गैकाङ्गसंश्रिते ।
अपस्मारेऽनले मन्दे कासे श्वासे गरेषु च ।
सोन्मादवातभङ्गे च शूले जन्तुषु शस्यते ॥ ५६ ॥
१६प्रसारण्याढकक्वाथे प्रस्थो गुडरसोनतः ।
पक्वः पञ्चोषणरजः पादः स्यादामवातहा ॥ ५७ ॥
१७बहुलायाः सुरायास्तु सुपक्वायाः शतं घटे ।
ततोऽर्धेन रसोनं तु संशुद्धं कुट्टितं क्षिपेत् ॥ ५८ ॥
पिप्पलीपिप्पलीमूलमजाजीकुष्ठचित्रकम् ।
नागरं मरिचं चव्यं चूर्णितं चाक्षसम्मितम् ॥ ५९ ॥
सप्ताहात्परतः पेया वातरोगामनाशिनी ।
क्रिमिकुष्ठक्षयानाहगुल्मार्शःप्लीहमेहनुत् ।
अग्निसन्दीपनी चैव पाण्डुरोगबिनाशिनी ॥ ६० ॥