120-b
१८सिद्धार्थकखलीप्रस्थं सुधौतं निस्तुषं जले ।
मण्डप्रस्थं विनिक्षिप्य स्थापयेद्दिवसत्रयम् ॥ ६१ ॥
धान्यराशौ ततो दद्यात्सञ्चूर्ण्य पलिकानि च ।
अलम्बुषा गोक्षुरकं शतपुष्पीपुनर्नवे ॥ ६२ ॥
प्रसारणी वरुणत्वक् शुण्ठी मदनमेव च ।
सम्यक्पाकं तु विज्ञाय सिद्धा तण्डुलमिश्रिता ॥ ६३ ॥
मृष्टा सर्षपतैलेन हिङ्गुसैन्धवसंयुता ।
भक्षिता लवणोपेता जयेदामं महाज्वरम् ॥ ६४ ॥
एकजं द्वन्द्वजं साध्यं सान्निपातिकमेव च ।
कट्यूरुवातमानाहजानुजं त्रिकमागतम् ।
उदावर्तहरी पेया बलवर्णाग्निकारिणी ॥ ६५ ॥
१९त्वगादिहीनाः संशुष्काः
प्रत्यग्राः सकुलादयः ।
श्लक्ष्णचूर्णीकृतं तेषां
शीते पलशतत्रयम् ॥ ६६ ॥
शतेन कटुतैलेऽस्य व्योषरामठधान्यकैः ।