126-a
वमनं तिक्तमधुरैर्विरेकश्चापि शस्यते ।
बस्तयश्च हिताः शूले परिणामसमुद्भवे ॥ १ ॥
विडङ्गतण्डुलव्योषं त्रिवृद्दन्ती सचित्रकम् ।
सर्वाण्येतानि संस्कृत्य सूक्ष्मचूर्णानि कारयेत् ॥ २ ॥
गुडेन मोदकं कृत्वा भक्षयेत्प्रातरुत्थितः ।
उष्णोदकानुपानं तु दद्यादग्निविवर्धनम् ॥ ३ ॥
जयेत्त्रिदोषजं शूलं परिणामसमुद्भवम् ।
नागरतिलगुडकल्कं
पयसा संसाध्य यः पुमानद्यात् ॥ ४ ॥
उग्रं परिणतिशूलं
तस्यापैति त्रिसप्तरात्रेण ।
शम्बूकजं भस्म पीतं जलेनोष्णेन तत्क्षणात् ॥ ५ ॥
पक्तिजं विनिहन्त्येतच्छूलं विष्णुरिवासुरान् ।
अक्षधात्र्यभयाकृष्णाचूर्णं मधुयुतं लिहेत् ॥ ६ ॥
दध्ना लूनसारेणाद्यात्सतीलयवशक्तुकान् ।
अचिरान्मुच्यते शूलान्नरोऽनुपरिवर्तनात् ॥ ७ ॥
तिलनागरपथ्यानां भागं शम्बूकभस्मनाम् ।
द्विभागं गुडसंयुक्तं गुडीं कृत्वाक्षभागिकाम् ॥ ८ ॥