150-b
१५शल्यवित्तामशाम्यन्तीं प्रत्याख्याय समुद्धरेत् ।
पायुक्षिप्ताङ्गुलीभ्यां तु गुदमेढ्रान्तरे गताम् ॥ ४८ ॥
सेवन्याः सव्यपार्श्वे च यवमात्रं विमुच्य तु ।
व्रणं कृत्वाश्मरीमात्रं कर्षेत्तां शस्त्रकर्मवित् ॥ ४९ ॥
भिन्ने तु बस्तौ दुर्ज्ञानान्मृत्युः स्यादश्मरीं विना ।
निःशेषामश्मरीं कुर्याद्बस्तौ रक्तं च निर्हरेत् ॥ ५० ॥
हृताश्मरीकदुष्णाम्भो गाहयेद्भोजयेच्च तम् ।
गुडं मूत्रविशुद्ध्यर्थं मध्वाज्याक्तव्रणं ततः ॥ ५१ ॥
दद्यात्साज्यां त्र्यहं पेयां साधितां मूत्रशोधिभिः ।
आदशाहं ततो दद्यात्पयसा मृदुनोदनम् ॥ ५२ ॥
स्वेदयेद्यवमध्वाढ्यं कषायैः क्षालयेद्व्रणम् ।
प्रपौण्डरीकमञ्जिष्ठायष्टिलोध्रैश्च लेपयेत् ॥ ५३ ॥
एतैश्च सलिलैः सिद्धं घृतमभ्यञ्जने हितम् ।
अप्रशान्ते तु सप्ताहाद्व्रणे दाहोऽपि चेष्यते ॥
दैवान्नाभ्यां तु या लग्ना तां विपाट्यापकर्षयेत् ॥ ५४ ॥

Adhikāra 34