150-a
१२वरुणस्य तुलां क्षुण्णां जलद्रोणे विपाचयेत् ।
पादशेषं परिस्राव्य घृतप्रस्थं विपाचयेत् ॥ ४० ॥
वरुणं कदली बिल्वं तृणजं पञ्चमूलकम् ।
अमृतां चाश्मजं देयं बीजं च त्रपुषोद्भवम् ॥ ४१ ॥
शतपर्वतिलक्षारं पलाशक्षारमेव च ।
यूथिकायाश्च मूलानि कार्षिकाणि समावपेत् ॥ ४२ ॥
अस्य मात्रां पिबेज्जन्तुर्देशकालाद्यपेक्षया ।
जीर्णे तस्मिन्पिबेत्पूर्वं गुडं जीर्णं तु मस्तुना ।
अश्मरीं शर्करां चैव मूत्रकृच्छ्रं च नाशयेत् ॥ ४३ ॥
१३ब्रध्नाधिकारे यत्तैलं सैन्धवाद्यं प्रकीर्तितम् ।
तत्तैलं द्विगुणक्षीरं पचेद्वीरतरादिना ॥ ४४ ॥
क्वाथेन पूर्वकल्केन साधितं तु भिषग्वरैः ।
एतत्तैलवरं श्रेष्ठमश्मरीणां विनाशनम् ॥ ४५ ॥
मूत्राघाते मूत्रकृच्छ्रे पिच्छिते मथिते तथा ।
भग्ने श्रमाभिपन्ने च सर्वथैव प्रशस्यते ॥ ४६ ॥
१४त्वक्पत्रमूलपुष्पस्य वरुणात्सत्रिकण्टकात् ।
कषायेण पचेत्तैलं बस्तिना स्थापनेन च ।
शर्कराश्मरिशूलघ्नं मूत्रकृच्छ्रनिवारणम् ॥ ४७ ॥