151-a
श्यामाककोद्रवोद्दालगोधूमचणकाढकी ।
कुलत्थाश्च हिता भोज्ये पुराणमेहिनां सदा ॥ १ ॥
जाङ्गलं तिक्तशाकानि यवान्नं च तथा मधु ।
पारिजातजयानिम्बवह्निगायत्रिणां पृथक् ॥ २ ॥
पाठायाः सागुरोः पीता द्वयस्य शारदस्य च ।
जलेक्षुमद्यसिकतां शनैर्लवणपिष्टकान् ।
सान्द्रमेहान्क्रमाद्घ्नन्ति अष्टौ क्वाथाः समाक्षिकाः ॥ ३ ॥
दूर्वाकशेरुपूतीकपुंभीकल्वव?शैवलम् ।
जलेन क्वथितं पीतं शुक्रमेहहरं परम् ॥ ४ ॥
त्रिफलारग्वधद्राक्षाकषायो मधुसंयुतः ।
पीतो निहन्ति फेनाख्यं प्रमेहं नियतं नृणाम् ॥ ५ ॥
लोध्राभयाकट्फलमुस्तकानां
विडङ्गपाठार्जुनधन्वनानाम् ।
कदम्बशालार्जुनदीप्यकानां
बिडङ्गदार्वीधवशल्लकीनाम् ॥ ६ ॥
चत्वार एते मधुना कषायाः
कफप्रमेहेषु निषेवणीयाः ॥ ७ ॥