160-b
१०चतुर्गुणे जले मूत्रे द्विगुणे चित्रकात्पले ।
कल्के सिद्धं घृतप्रस्थं सक्षारं जठरी पिबेत् ॥ ६० ॥
११अर्कक्षीरपले द्वे च स्नुहिक्षीरपलानि षट् ।
पथ्याकम्पिल्लकं श्यामासम्पाकं गिरिकर्णिका ॥ ६१ ॥
नीलिनी त्रिवृता दन्ती शङ्खिनी चित्रकं तथा ।
एतेषां पलिकैर्भागैर्घृतप्रस्थं विपाचयेत् ॥ ६२ ॥
अथास्य मलिने कोष्ठे बिन्दुमात्रं प्रदापयेत् ।
यावतोऽस्य पिबेद्बिन्दूंस्तावद्वारान्विरिच्यते ॥ ६३ ॥
कुष्ठं गुल्ममुदावर्तं श्वयथुं सभगन्दरम् ।
शमयत्युदराण्यष्टौ वृक्षमिन्द्राशनिर्यथा ।
एतद्बिन्दुघृतं नाम येनाभ्यक्तो विरिच्यते ॥ ६४ ॥
१२दधिमंडाढके सिद्धात्स्नुक्क्षीरपलकल्कितात् ।
घृतप्रस्थात्पिबेन्मात्रां तद्वज्जठरशान्तये ॥ ६५ ॥
तथा सिद्धं घृतप्रस्थं पयस्यष्टगुणे पिबेत् ।
स्नुक्क्षीरपलकल्केन त्रिवृता षट्पलेन च ॥ ६६ ॥
स्नुक्क्षीरदन्तीत्रिफलाविडङ्ग-
सिंहीत्रिवृच्चित्रककल्कयुक्तम् ।
घृतं विपक्वं कुडवप्रमाणं
तोयेन तस्याक्षमथार्धकर्षम् ॥ ६७ ॥
पीत्वोष्णमम्भोऽनु पिबेद्विरिक्ते
पेयां सुखोष्णां वितरेद्विधिज्ञः ।