Adhikāra 37

यमानिकाचित्रकयावशूक-
षड्ग्रन्थिदन्तीमगधोद्भवानाम् ।
प्लीहानमेतद्विनिहन्ति चूर्ण-
मुष्णाम्बुना मस्तुसुरासवैर्वा ॥ १ ॥
पिप्पलीं किंशुकक्षारभावितां संप्रयोजयेत् ।
गुल्मप्लीहापहां वह्निदीपनीं च रसायनीम् ॥ २ ॥
विडङ्गाज्याग्निसिन्धूत्थशक्तून्दग्ध्वा वचान्वितान् ।
पिबेत्क्षीरेण संचूर्ण्य गुल्मप्लीहोदरापहम् ॥ ३ ॥
तालपुष्पभवः क्षारः सगुडः प्लीहनाशनः ।
क्षारं वा बिडकृष्णाभ्यां पूतीकस्याम्लनिः स्रुतम् ॥ ४ ॥
प्लीहयकृत्प्रशान्त्यर्थं पिबेत्प्रातर्यथाबलम् ।
पातव्यो युक्तितः क्षारः क्षीरेणोदधिशुक्तिजः ॥ ५ ॥
पयसा वा प्रयोक्तव्याः पिप्पल्यः प्लीहशान्तये ।
भल्लातकाभयाजाजी गुडेन सह मोदकः ॥ ६ ॥
सप्तरात्रान्निहन्त्याशु प्लीहानमतिदारुणम् ।
शोभाञ्जनकनिर्यूहं सैन्धवाग्निकणान्वितम् ॥ ७ ॥
पलाशक्षारयुक्तं वा यवाक्षारं प्रयोजयेत् ।
161-b
तिलान्सलवणांश्चैव घृतं षट्पलकं तथा ॥ ८ ॥
प्लीहोद्दिष्टां क्रियां सर्वां यकृतः संप्रयोजयेत् ।
लशुनं पिप्पलीमूलमभयां चैव भक्षयेत् ॥ ९ ॥
पिबेद्गोमूत्रगण्डूषं प्लीहरोगविमुक्तये ।
प्लीहजिच्छरपुङ्खायाः कल्कस्तक्रेण सेवितः ।
शरपुङ्खैव संचर्व्य जग्ध्वा पेयाभयाथवा ॥ १० ॥
शर्दिष्ठानिर्यूहः ससैन्धवस्तिन्तिडीकसंमिश्रः ।
प्लीहव्युपरम योगः पक्वाम्ररसोऽथवा समधुः ॥ ११ ॥
दध्ना भुक्तवतो वामबाहुमध्ये शिरां भिषक् ।
विध्येत्प्लीहविनाशाय यकृन्नाशाय दक्षिणे ॥ १२ ॥
प्लीहानं मर्दयेद्गाढं दुष्टरक्तप्रवृत्तये ।
162-a
माणमार्गामृतावासास्थिराचित्रकसैन्धवम् ॥ १३ ॥
नागरं तालगण्डं च प्रत्यग्रं तु त्रिकार्षिकम् ।
बिडसौवर्चलक्षारपिप्पल्यश्चापि कार्षिकाः ॥ १४ ॥
एतच्चूर्णीकृतं सर्वं गोमूत्रस्याढके पचेत् ।
सान्द्रीभूते गुडीं कुर्याद्दत्त्वा त्रिपलमाक्षिकम् ॥ १५ ॥
यकृत्प्लीहोदरहरो गुल्मार्शोग्रहणीहरः ।
योगः परिकरो नाम्ना चाग्निसन्दीपनः परः ॥ १६ ॥
रोहितकाभयाक्षोदभावितं मूत्रमम्बु वा ।
पीतं सर्वोदरप्लीहमेहार्शःक्रिमिगुल्मनुत् ॥ १७ ॥
पिप्पली नागरं दन्ती समांशं द्विगुणाभयम् ।
चूर्णं पीतं बिडार्धांशं प्लीहघ्नं ह्युष्णवारिणा ॥ १८ ॥
क्रमवृद्ध्या दशाहानि दशपिप्पलिकं दिनम् ।
वर्धयेत्पयसा सार्धं तथैवापनयेत्पुनः ॥ १९ ॥
जीर्णे जीर्णे च भुञ्जीत यष्टिकं क्षीरसर्पिषा ।
162-b
पिप्पलीनां प्रयोगोऽयं सहस्रस्य रसायनः ॥ २० ॥
दशपिप्पलिकः श्रेष्ठो मध्यमः षट् प्रकीर्तितः ।
यस्त्रिपिप्पलिपर्यन्तः प्रयोगः सोऽवरः स्मृतः ॥ २१ ॥
बृहणं वृष्यमायुष्यं प्लीहोदरविनाशनम् ।
वयसः स्थापनं मेध्यं पिप्पलीनां रसायनम् ॥ २२ ॥
पञ्चपिप्पलिकश्चापि दृश्यते वर्धमानकः ।
पिष्टास्ता बलिभिः पेयाः शृता मध्यबलैर्नरैः ।
शीतीकृता ह्रस्वबलैर्देहदोषामयान्प्रति ॥ २३ ॥
पिप्पलीचित्रकान्मूलं पिष्ट्वा सम्यग्विपाचयेत् ।
घृतं चतुर्गुणक्षीरं यकृत्प्लीहोदरापहम् ॥ २४ ॥
पिप्पलीकल्कसंयुक्तं घृतं क्षीरचतुर्गुणम् ।
पिबेत्प्लीहाग्निसादादियकृद्रोगहरं परम् ॥ २५ ॥
चित्रकस्य तुलाक्वाथे घृतप्रस्थं विपाचयेत् ।
आरणालं तद्द्विगुणं दधिमण्डं चतुर्गुणम् ॥ २६ ॥
पञ्चकोलकतालीसक्षारैर्लवणसंयुतैः ।
द्विजीरकनिशायुग्मैर्मरिचं तत्र दापयेत् ॥ २७ ॥
प्लीहगुल्मोदराध्मानपाण्डुरोगारुचिज्वरान् ।
बस्तिहृत्पार्श्वकट्यूरुशूलोदावर्तपीनसान् ॥ २८ ॥
163-a
हन्यात्पीतं तदर्शोघ्नं शोथघ्नं वह्रिदीपनम् ।
बलवर्णकरं चापि भस्मकं च नियच्छति ॥ २९ ॥
रोहितकत्वचः श्रेष्ठाः पलानां पञ्चविंशतिः ।
कोलद्विप्रस्थसंयुक्तं कषायमुपकल्पयेत् ॥ ३० ॥
पलिकैः पञ्चकोलैश्च तत्सर्वैश्चापि तुल्यया ।
रोहितकत्वचा पिष्टैर्घृतप्रस्थं विपाचयेत् ॥ ३१ ॥
प्लीहाभिवृद्धिं शमयेदेतदाशु प्रयोजितम् ।
तथा गुल्मज्वरश्वासक्रिमिपाण्डुत्वकामलाः ॥ ३२ ॥
१०रोहितकात्पलशतं क्षोदयेद्बदराढकम् ।
साधयित्वा जलद्रोणे चतुर्भागावशेषिते ॥ ३३ ॥
घृतप्रस्थं समावाप्य छागक्षीरचतुर्गुणम् ।
तस्मिन्दद्यादिमान्कल्कान्सर्वांस्तानक्षसम्मिताम् ॥ ३४ ॥
व्योपं फलत्रिकं हिङ्गु यमानीं तुम्बुरुं बिडम् ।
अजाजीं कृष्णलवणं दाडिमं देवदारु च ॥ ३५ ॥
पुनर्नवां विशालां च यवक्षारं सपौष्करम् ।
विडङ्गं चित्रकं चैवहपुषां चविकां वचाम् ॥ ३६ ॥
एतैर्घृतं विपक्वं तु स्थापयेद्भाजने दृढे ।
पाययेत्त्रिपलां मात्रां व्याधिं बलमपेक्ष्य च ॥ ३७ ॥
रसकेनाथ यूषेण पयसा वापि भोजयेत् ।
उपयुक्ते घृते तस्मिन्व्याधीन्हन्यादिमान्बहून् ॥ ३८ ॥
यकृत्प्लीहोदरं चैव प्लीहशूलं यकृत्तथा ।
163-b
कुक्षिशूलं च हृच्छूलं पार्श्वशूलमरोचकम् ॥ ३९ ॥
विबन्धशूलं शमयेत्पाण्डुरोगं सकामलम् ।
छर्द्यतीसारशमनं तन्द्राज्वरविनाशनम् ।
महारोहितकं नाम प्लीहघ्नं तु विशेषतः ॥ ४० ॥