20-a
उशीरं बालकं मुस्तं धन्याकं विश्वभेषजम् ।
समङ्गाधातकीलोध्रं बिल्वं दीपनपाचनम् ॥ ८ ॥
हन्त्यरोचकपिच्छामं विबन्धं सातिवेदनम् ।
सशोणितमतीसारं सज्वरं वाथ विज्वरम् ॥ ९ ॥
पञ्चमूलीबलाबिल्वगुडूचीमुस्तनागरैः ।
पाठाभूनिम्बह्रीवेरकुटजत्वक्फलैः शृतम् ॥ १० ॥
हन्ति सर्वानतीसाराञ्ज्वरदोषं वमिं तथा ।
सशूलोपद्रवं श्वासं कासं हन्यात्सुदारुणम् ॥ ११ ॥
कलिङ्गातिविषाशुण्ठीकिराताम्बुयवासकम् ।
ज्वरातीसारसन्तापं नाशयेदविकल्पतः ॥ १२ ॥
वत्सकं कट्फलं दारु रोहिणी गजपिप्पली ।
श्वदंष्ट्रा पिप्पली धान्यं बिल्वं पाठा यवानिका ॥ १३ ॥
द्वावप्येतौ सिद्धियोगौ श्लोकार्धेनाभिभाषितौ ।
ज्वरातीसारशमनौ विशेषाद्दाहशातनौ ॥ १४ ॥
नागरामृतभूनिम्बबिल्ववालकवत्सकैः ।
समुस्तातिविषोशीरैर्ज्वरातीसारहृज्जलम् ॥ १५ ॥
मुस्तकबिल्वातिविषापाठाभूनिम्बवत्सकैः क्वाथः ।
मकरन्दगर्भयुक्तो ज्वरातिसारौ जयेद्धोरौ ॥ १६ ॥
घनजलपाठातिविषापथ्योत्पलधान्यरोहिणीविश्वैः ।
सेन्द्रयवैः कृतमम्भः सातीसारं ज्वरं जयति ॥ १७ ॥