167-a
१५पुनर्नवामृतादरुदशमूलरसाढके ।
आर्द्रकस्वरसे प्रस्थे गुडस्य तु तुलां पचेत् ॥ ३९ ॥
तत्सिद्धं व्योषचव्यैलात्वक्पलैः कार्षिकैः पृथक् ।
चूर्णीकृतैः क्षिपेच्छीते मधुनः कुडवं लिहेत् ॥ ४० ॥
लेहः पौनर्नवो नाम शोथशूलनिषूदनः ।
श्वासकासाऽरुचिहरो बलवर्णाग्निवर्धनः ॥ ४१ ॥
१६दशमूलकषायस्य कंसे पथ्याशतं पचेत् ।
तुलां गुडाद्धने दद्याद्व्योषक्षारं चतुःपलम् ॥ ४२ ॥
त्रिसुगन्धं सुवर्णांशं प्रस्थार्धं मधुनो हिमे ।
दशमूलीहरीतक्यः शोथान्हन्युः सुदारुणान् ॥ ४३ ॥
ज्वरारोचकगुल्मार्शोमेहपाण्डूदरामयान् ।
प्रत्येकमेककर्षांशं त्रिसुगन्धमितो भवेत् ॥ ४४ ॥
कंसहरीतकी चैषा चरके पठ्यतेऽन्यथा ।
एतन्मानेन तुल्यत्वं तेन तत्रापि वर्ण्यते ॥ ४५ ॥