ekādaśo+adhyāyaḥ/

Ca.5.11.1 athāto+aṇujyotīyamindriyaṃ vyākhyāsyāmaḥ//

Ca.5.11.2 iti ha smāha bhagavānātreyaḥ//

Ca.5.11.3 aṇujyotiranekāgro duśchāyo durmanāḥ sadā/
ratiṃ na labhate &yāti paralokaṃ samāntaram//
Ca.5.11.4 baliṃ balibhṛto yasya praṇītaṃ nopabhuñjate/
lokāntaragataḥ piṇḍaṃ bhuṅkte saṃvatsareṇa saḥ//
Ca.5.11.5 saptarṣīṇāṃ samīpasthāṃ yo na paśyatyarundhatīm/
saṃvatsarānte jantuḥ sa saṃpaśyati mahattamaḥ//
Ca.5.11.6 vikṛtyā vinimittaṃ yaḥ śobhāmupacayaṃ dhanam/
prāpnotyato vā vibhraṃśaṃ samāntaṃ tasya jīvitam//
Ca.5.11.7 bhaktiḥ śīlaṃ smṛtistyāgo buddhirbalamahetukam/
ṣaḍetāni nivartante ṣaḍbhirmāsairmariṣyataḥ//
Ca.5.11.8 dhamanīnāmapūrvāṇāṃ jālamatyarthaśobhanam/
lalāṭe dṛśyate yasya ṣaṇmāsānna sa jīvati//
Ca.5.11.9 lekhābhiścandravakrābhirlalāṭamupacīyate/
yasya tasyāyuṣaḥ ṣaḍbhirmāsairantaṃ samādiśet//
Ca.5.11.10 śarīrakampaḥ saṃmoho gatirvacanameva ca/
mattasyevopalabhyante yasya māsaṃ na jīvati//
Ca.5.11.11 retomūtrapurīṣāṇi yasya majjanti cāmbhasi/
sa māsāt svajanadveṣṭā mṛtyuvāriṇi majjati//
Ca.5.11.12 hastapādaṃ mukhaṃ cobhe viśeṣādyasya śuṣyataḥ/
śūyete vā vinā dehāt sa ca &māsaṃ na jīvati//
Ca.5.11.13 lalāṭe mūrdhni bastau vā nīlā yasya prakāśate/
rājī bālendukuṭilā na sa jīvitumarhati//
Ca.5.11.14 pravālaguṭikābhāsā yasya gātre masūrikāḥ/
utpadyāśu &vinaśyanti na cirāt sa vinaśyati//
Ca.5.11.15 grīvāvamardo balavāñjihvāśvayathureva ca/
bradhnāsyagalapākaśca yasya pakvaṃ tamādiśet//
Ca.5.11.16 saṃbhramo+atipralāpo+atibhedo+&asthnāmatidāruṇaḥ/
kālapāśaparītasya trayametat pravartate//
Ca.5.11.17 pramuhya luñcayet keśān &parigṛhṇātyatīva ca/
naraḥ &svasthavadāhāramabalaḥ kālacoditaḥ//
Ca.5.11.18 samīpe cakṣuṣoḥ kṛtvā mṛgayetāṅgulīkaram/
smayate+api ca kālāndha &ūrdhvagānimiṣekṣaṇaḥ//
Ca.5.11.19 śayanādāsanādaṅgāt kāṣṭhāt kuḍyādathāpi vā/
asanmṛgayate kiñcit sa muhyan kālacoditaḥ//
Ca.5.11.20 ahāsyahāsī saṃmuhyan &praleḍhi daśanacchadau/
śītapādakarocchvāso yo naro na sa jīvati//
Ca.5.11.21 āhvayaṃstaṃ samīpasthaṃ svajanaṃ janameva vā/
mahāmohāvṛtamanāḥ paśyannapi na paśyati//
Ca.5.11.22 ayogamatiyogaṃ vā śarīre matimān bhiṣak/
khādīnāṃ yugapaddṛṣṭvā bheṣajaṃ nāvacārayet//
Ca.5.11.23 atipravṛddhyā rogāṇāṃ manasaśca balakṣayāt/
vāsamutsṛjati kṣipraṃ śarīrī dehasaṃjñakam//
Ca.5.11.24 varṇasvarāvannibalaṃ vāgindriyamanobalam/
hīyate+asukṣaye nidrā nityā bhavati vā na vā//
Ca.5.11.25 bhiṣagbheṣajapānānnagurumitradviṣaśca ye/
vaśagāḥ sarva evaite boddhavyāḥ samavartinaḥ//
Ca.5.11.26 eteṣu rogaḥ kramate bheṣajaṃ pratihanyate/
naiṣāmannāni bhuñjīta na codakamapi spṛśet//
Ca.5.11.27 pādāḥ sametāścatvāraḥ saṃpannāḥ sādhakairguṇaiḥ/
vyarthā gatāyuṣo dravyaṃ vinā nāsti guṇodayaḥ//
Ca.5.11.28 parīkṣyamāyurbhiṣajā nīrujasyāturasya ca/
āyurjñānaphalaṃ kṛtsnamāyurjñe hyanuvartate//

Ca.5.11.29 tatra ślokaḥ---

kriyāpathamatikrāntāḥ kevalaṃ dehamāplutāḥ/
cihnaṃ kurvanti yaddoṣāstadariṣṭaṃ nirucyate//
ityagniveśakṛte tantre carakapratisaṃskṛte indriyasthāne+aṇujyotīyamindriyaṃ nāmaikādaśo+adhyāyaḥ//11//