caturtho+adhyāyaḥ/

Ca.6.4.1 athāto raktapittacikitsitaṃ vyākhyāsyāmaḥ//

Ca.6.4.2 iti ha smāha bhagavānātreyaḥ//

Ca.6.4.3 viharantaṃ jitātmānaṃ pañcagaṅge punarvasum/
praṇamyovāca nirmohamagniveśo+agnivarcasam//
Ca.6.4.4 bhagavan raktapittasya heturuktaḥ salakṣaṇaḥ/
vaktavyaṃ yat paraṃ tasya vaktumarhasi tadguro//
Ca.6.4.5 gururuvāca--- mahāgadaṃ mahāvegamagnivacchīghrakāri ca/
hetulakṣaṇavicchīghraṃ raktapittamupācaret//
Ca.6.4.6 tasyoṣṇaṃ tīkṣṇamamlaṃ ca kaṭūni lavaṇāni ca/
gharmaścānnavidāhaśca hetuḥ pūrvaṃ nidarśitaḥ//
Ca.6.4.7 tairhetubhiḥ samutkliṣṭaṃ pittaṃ raktaṃ prapadyate/
tadyonitvāt prapannaṃ ca vardhate tat pradūṣayat//
Ca.6.4.8 tasyoṣmaṇā dravo dhāturdhātordhātoḥ prasicyate/
svidyatastena saṃvṛddhiṃ bhūyastadadhigacchati//
Ca.6.4.9 saṃyogāddūṣaṇāttattu sāmānyādgandhavarṇayoḥ/
raktasya pittamākhyātaṃ raktapittaṃ manīṣibhiḥ//
Ca.6.4.10 plīhānaṃ ca yakṛccaiva tadadhiṣṭhāya vartate/
srotāṃsi raktavāhīni tanmūlāni hi dehinām//
Ca.6.4.11 sāndraṃ sapāṇḍu sasnehaṃ picchilaṃ ca kaphānvitam/
śyāvāruṇaṃ saphenaṃ ca tanu rūkṣaṃ ca vātikam//
Ca.6.4.12 raktapittaṃ kaṣāyābhaṃ kṛṣṇaṃ gomūtrasaṃnibham/
mecakāgāradhūmābhamañjanābhaṃ ca paittikam//
Ca.6.4.13 saṃsṛṣṭaliṅgaṃ saṃsargāttriliṅgaṃ sānnipātikam/
ekadoṣānugaṃ sādhyaṃ dvidoṣaṃ yāpyamucyate//
Ca.6.4.14 yattridoṣamasādhyaṃ tanmandāgnerativegavat/
vyādhibhiḥ kṣīṇadehasya vṛddhasyānaśnataśca yat//
Ca.6.4.15 gatirūrdhvamadhaścaiva raktapittasya darśitā/
ūrdhvā saptavidhadvārā dvidvārā tvadharā gatiḥ//
Ca.6.4.16 sapta cchidrāṇi śirasi dve cādhaḥ, sādhyamūrdhvagam/
yāpyaṃ tvadhogaṃ, mārgau tu dvāvasādhyaṃ prapadyate//
Ca.6.4.17 yadā tu sarvacchidrebhyo romakūpebhya eva ca/
vartate tāmasaṅkhyeyāṃ gatiṃ tasyāhurāntikīm//
Ca.6.4.18 yaccobhayābhyāṃ mārgābhyāmatimātraṃ pravartate/
tulyaṃ kuṇapagandhena raktaṃ kṛṣṇamatīva ca//
Ca.6.4.19 saṃsṛṣṭaṃ kaphavātābhyāṃ &kaṇṭhe sajjati cāpi yat/
yaccāpyupadravaiḥ sarvairyathoktaiḥ samabhidrutam//
&`yacca kaṇṭhe+avasajjati' iti pā-.
Ca.6.4.20 hāridranīlaharitatāmrairvarṇairupadrutam/
kṣīṇasya kāsamānasya yacca tacca na sidhyati//
Ca.6.4.21 yaddvidoṣānugaṃ yadvā śāntaṃ &śāntaṃ prakupyati/
mārgānmārgaṃ caredyadvā yāpyaṃ pittamasṛk ca tat//
&`bhūyaḥ pravartate' iti pā-.
Ca.6.4.22 ekamārgaṃ balavato nātivegaṃ navotthitam/
raktapittaṃ sukhe kāle sādhyaṃ syānnirupadravam//
Ca.6.4.23 snigdhoṣṇamuṣṇarūkṣaṃ ca raktapittasya kāraṇam/
adhogasyottaraṃ prāyaḥ, pūrvaṃ syādūrdhvagasya tu//
Ca.6.4.24 ūrdhvagaṃ kaphasaṃsṛṣṭamadhogaṃ mārutānugam/
dvimārgaṃ kaphavātābhyāmubhābhyāmanubadhyate//
Ca.6.4.25 akṣīṇabalamāṃsasya raktapittaṃ yadaśnataḥ/
taddoṣaduṣṭamutkliṣṭaṃ nādau stambhanamarhati//
Ca.6.4.26 galagrahaṃ pūtinasyaṃ mūrcchāyamaruciṃ jvaram/
gulmaṃ plīhānamānāhaṃ kilāsaṃ kṛcchramūtratām//
Ca.6.4.27 kuṣṭhānyarśāṃsi vīsarpaṃ varṇanāśaṃ bhagandaram/
buddhīndriyoparodhaṃ ca kuryāt sambhitamāditaḥ//
Ca.6.4.28 tasmādupekṣyaṃ balino &baladoṣavicāriṇā/
raktapittaṃ prathamataḥ &&pravṛddhaṃ siddhimicchatā//
&`baladoṣau prapaśyatā' iti pā-. &&`pravṛttaṃ' iti pā-.
Ca.6.4.29 prāyeṇa hi samutkliṣṭamāmadoṣāccharīriṇām/
vṛddhiṃ prayāti pittāsṛktasmāttallaṅghyamāditaḥ//
Ca.6.4.30 mārgau doṣānubandhaṃ ca nidānaṃ prasamīkṣya ca/
laṅghanaṃ raktapittādau tarpaṇaṃ vā prayojayet//
Ca.6.4.31 hrīberacandanośīramustaparpaṭakaiḥ śṛtam/
kevalaṃ śṛtaśītaṃ vā dadyāttoyaṃ pipāsave//
Ca.6.4.32 ūrdhvage tarpaṇaṃ pūrvaṃ peyāṃ pūrvamadhogate/
kālasātmyānubandhajño dadyāt prakṛtikalpavit//
Ca.6.4.33 jalaṃ kharjūramṛdvīkāmadhūkaiḥ saparūṣakaiḥ/
śṛtaśītaṃ prayoktavyaṃ tarpaṇārthe saśarkaram//
Ca.6.4.34 tarpaṇaṃ saghṛtakṣaudraṃ lājacūrṇaiḥ pradāpayet/
ūrdhvagaṃ raktapittaṃ tat pītaṃ kāle vyapohati//
Ca.6.4.35 mandāgneramlasātmyāya tat sāmlamapi kalpayet/
&dāḍimāmalakairvidvānamlārthaṃ cānudāpayet//
&`dāḍimāmalakau' iti pā-.
Ca.6.4.36 śāliṣaṣṭikanīvārakoradūṣapraśāntikāḥ/
śyāmākaśca priyaṅguśca bhojanaṃ raktapittinām//
Ca.6.4.37 mudgā masūrāścaṇakāḥ samakuṣṭhāḍhakīphalāḥ/
praśastāḥ sūpayūṣārthe kalpitā raktapittinām//
Ca.6.4.38 paṭolanimbavetrāgraplakṣavetasapallavāḥ/
kirātatiktakaṃ śākaṃ &gaṇḍīraḥ sakaṭhillakaḥ//
&`gaṇḍīraṃ sakaṭhillakam' iti pā-.
Ca.6.4.39 kovidārasya puṣpāṇi kāśmaryasyātha śālmaleḥ/
annapānavidhau śākaṃ yaccānyadraktapittanut//
Ca.6.4.40 śākārthaṃ śākasātmyānāṃ tacchastaṃ raktapittinām/
svinnaṃ vā sarpiṣā bhṛṣṭaṃ yūṣavadvā vipācitam//
Ca.6.4.41 pārāvatān kapotāṃśca lāvān raktākṣavartakān/
śaśān kapiñjalāneṇān hariṇānkālapucchakān//
Ca.6.4.42 raktapitte hitān vidyādrasāṃsteṣāṃ prayojayet/
īṣadamlānanamlān vā ghṛtabhṛṣṭān saśarkarān//
Ca.6.4.43 kaphānuge yūṣaśākaṃ dadyādvātānuge rasam/
raktapitte yavāgūnāmataḥ kalpaḥ pravakṣyate//
Ca.6.4.44 padmotpalānāṃ kiñjalkaḥ pṛśniparṇī priyaṅgukāḥ/
jale sādhyā rase tasmin peyā syādraktapittinām//
Ca.6.4.45 candanośīralodhrāṇāṃ rase tadvat sanāgare/
kirātatiktakośīramustānāṃ tadvadeva ca//
Ca.6.4.46 dhātakīdhanvayāsāmbubilvānāṃ vā rase śṛtā/
masūrapṛśniparṇyorvā sthirāmudgarase+atha vā//
Ca.6.4.47 rase hareṇukānāṃ vā saghṛte sabalārase/
siddhāḥ pārāvatādīnāṃ rase vā syuḥ pṛthakpṛthak//
Ca.6.4.48 ityuktā raktapittaghnyaḥ śītāḥ samadhuśarkarāḥ/
yavāgvaḥ kalpanā caiṣā kāryā māṃsaraseṣvapi//
Ca.6.4.49 śaśaḥ savāstukaḥ śasto vibandhe raktapittinām/
vātolbaṇe tittiriḥ syādudumbararase śṛtaḥ//
Ca.6.4.50 mayūraḥ plakṣaniryūhe nyagrodhasya ca kukkuṭaḥ/
rase &bilvotpalādīnāṃ vartakakrakarau hitau//
&`bisotpalādīnāṃ' iti pā-.
Ca.6.4.51 tṛṣyate tiktakaiḥ siddhaṃ tṛṣṇāghnaṃ vā phalodakam/
siddhaṃ &vidārigandhādyairathavā śṛtaśītalam//
&`śṛtaśītamathāpi vā' iti pā-.
Ca.6.4.52 jñātvā doṣāvanubalau balamāhārameva ca/
jalaṃ pipāsave &dadyādvisargādalpaśo+api vā//
&`bahuśo vā+api' iti pā-.
Ca.6.4.53 nidānaṃ raktapittasya yatkiṃcit saṃprakāśitam/
jīvitārogyakāmaistanna sevyaṃ raktapittibhiḥ//
Ca.6.4.54 ityannapānaṃ nirdiṣṭaṃ kramaśo raktapittanut/
vakṣyate bahudoṣāṇāṃ kāryaṃ balavatāṃ ca yat//
Ca.6.4.55 akṣīṇabalamāṃsasya yasya saṃtarpaṇotthitam/
bahudoṣaṃ balavato raktapittaṃ śarīriṇaḥ//
Ca.6.4.56 kāle saṃśodhanārhasya taddharennirupadravam/
virecanenordhvabhāgamadhogaṃ vamanena ca//
Ca.6.4.57 trivṛtāmabhayāṃ prājñaḥ phalānyāragvadhasya vā/
trāyamāṇāṃ gavākṣyā vā mūlamāmalakāni vā//
Ca.6.4.58 virecanaṃ prayuñjīta prabhūtamadhuśarkaram/
rasaḥ praśasyate teṣāṃ raktapitte viśeṣataḥ//
Ca.6.4.59 vamanaṃ madanonmiśro manthaḥ sakṣaudraśarkaraḥ/
saśarkaraṃ vā salilamikṣūṇāṃ rasa eva vā//
Ca.6.4.60 vatsakasya phalaṃ mustaṃ madanaṃ madhukaṃ madhu/
adhovahe &raktapitte vamanaṃ paramucyate//
&`adhogo raktapitte tu' iti pā-.
Ca.6.4.61 ūrdhvage śuddhakoṣṭhasya tarpaṇādiḥ kramo hitaḥ/
adhogate yavāgvādirna cetsyānmāruto balī//
Ca.6.4.62 balamāṃsaparikṣīṇāṃ śokabhārādhvakarśitam/
jvalanādityasaṃtaptamanyairvā kṣīṇamāmayaiḥ//
Ca.6.4.63 garbhiṇīṃ sthaviraṃ bālaṃ rūkṣālpapramitāśinam/
avamyamavirecyaṃ vā yaṃ paśyedraktapittinam//
Ca.6.4.64 śoṣeṇa sānubandhaṃ vā tasya saṃśamanī kriyā/
śasyate raktapittasya paraṃ sā+atha pravakṣyate//
Ca.6.4.65 aṭarūṣakamṛdvīkāpathyākvāthaḥ saśarkaraḥ/
madhumiśraḥ śvāsakāsaraktapittanibarhaṇaḥ//
Ca.6.4.66 aṭarūṣakaniryūhe priyaṅguṃ mṛttikāñjane/
vinīya lodhraṃ kṣaudraṃ ca raktapittaharaṃ pibet//
Ca.6.4.67 padmakaṃ padmakiñjalkaṃ dūrvāṃ vāstūkamutpalam/
nāgapuṣpaṃ ca lodhraṃ ca tenaiva vidhinā pibet//
Ca.6.4.68 prapauṇḍarīkaṃ madhukaṃ madhu cāśvaśakṛdrase/
yavāsabhṛṅgarajasormūlaṃ vā gośakṛdrase//
Ca.6.4.69 vinīya raktapittaghnaṃ peyaṃ syāttaṇḍulāmbunā/
yuktaṃ vā madhusarpirbhyāṃ lihyādnośvaśakṛdrasam//
Ca.6.4.70 khadirasya priyaṅgūṇāṃ kovidārasya śālmaleḥ/
puṣpacūrṇāni madhunā lihyānnā raktapittikaḥ//
Ca.6.4.71 śṛṅgāṭakānāṃ lājānāṃ mustakharjūrayorapi/
lihyāccūrṇāni madhunā padmānāṃ keśarasya ca//
Ca.6.4.72 dhanvajānāmasṛglihyānmadhunā mṛgapakṣiṇām/
sakṣaudraṃ grathite rakte lihyāt pārāvataṃ śakṛt//
Ca.6.4.73 uśīrakālīyakalodhrapadmakapriyaṅgukākaṭphalaśaṅkhagairikāḥ/
pṛthak pṛthak candanatulyabhāgikāḥ saśarkarāstaṇḍuladhāvanāplutāḥ//
Ca.6.4.74 raktaṃ sapittaṃ tamakaṃ pipāsāṃ dāhaṃ ca pītāḥ śamayanti sadyaḥ/
kirātatiktaṃ kramukaṃ samustaṃ prapauṇḍarīkaṃ kamalotpale ca//
Ca.6.4.75 hrīberamūlāni paṭolapatraṃ durālabhā parpaṭako mṛṇālam/
dhanañjayodumbaravetasatvaṅnyagrodhaśāleyayavāsakatvak//
Ca.6.4.76 &tugālatāvetasataṇḍulīyaṃ sasārivaṃ mocarasaḥ samaṅgā/
pṛthak pṛthak candanayojitāni tenaiva kalpena hitāni tatra//
&`-keśarataṇḍulīyaṃ' iti pā-.
Ca.6.4.77 niśi sthitā vā svarasīkṛtā vā &kalkīkṛtā vā mṛditāḥ śṛtā vā/
ete samastā gaṇaśaḥ pṛthagvā raktaṃ sapittaṃ &&śamayanti yogāḥ//
&yogīndranāthasenas tu `kalkīkṛtāḥ' ity atra `phāṇṭīkṛtāḥ' iti paṭhati, `mṛdītāḥ' ity asya `cūrṇīkṛtāḥ' iti ca vyākhyānaṃ karoti. &&`śamanty udīrṇam' iti pā-.
Ca.6.4.78 mudgāḥ salājāḥ sayavāḥ sakṛṣṇāḥ sośīramustāḥ saha candanena/
balājale paryuṣitāḥ kaṣāyā raktaṃ sapittaṃ śamayantyudīrṇam//
Ca.6.4.79 vaidūryamuktāmaṇigairikāṇāṃ mṛcchaṅkhahemāmalakodakānām/
madhūdakasyekṣurasasya caiva pānācchamaṃ gacchati raktapittam//
Ca.6.4.80 uśīrapadmotpalacandanānāṃ pakvasya loṣṭasya ca yaḥ prasādaḥ/
saśarkaraḥ kṣaudrayutaḥ suśīto raktātiyogapraśamāya deyaḥ//
Ca.6.4.81 priyaṅgukācandanalodhrasārivāmadhūkamustābhayadhātakījalam/
samṛtprasādaṃ saha &yaṣṭikāmbunā saśarkaraṃ raktanibarhaṇaṃ param//
&`ṣaṣṭikāmbunā' iti pā-.
Ca.6.4.82 kaṣāyayogairvividhairyathoktairdīpte+anale śleṣmaṇi nirjite ca/
yadraktapittaṃ praśamaṃ na yāti tatrānilaḥ syādanu tatra kāryam//
Ca.6.4.83 chāgaṃ payaḥ syāt paramaṃ prayoge gavyaṃ śṛtaṃ pañcaguṇe jale vā/
saśarkaraṃ mākṣikasaṃprayuktaṃ vidārigandhādigaṇaiḥ śṛtaṃ vā//
Ca.6.4.84 drākṣāśṛtaṃ nāgarakaiḥ śṛtaṃ vā balāśṛtaṃ gokṣurakaiḥ śṛtaṃ vā/
sajīvakaṃ sarṣabhakaṃ sasarpiḥ payaḥ prayojyaṃ sitayā śṛtaṃ vā//
Ca.6.4.85 śatāvarīgokṣurakaiḥ śṛtaṃ vā śṛtaṃ payo vā+apyatha parṇinībhiḥ/
raktaṃ nihantyāśu viśeṣatastu yanmūtramārgāt sarujaṃ prayāti//
Ca.6.4.86 viśeṣato viṭpathasaṃpravṛtte payo mataṃ mocarasena siddham/
vaṭāvarohairvaṭaśuṅgakairvā hrīberanīlotpalanāgarairvā//
Ca.6.4.87 kaṣāyayogān payasā purā vā pītvā+anu cādyāt payasaiva śālīn/
kaṣāyayogairathavā vipakvametaiḥ pibet sarpiratisrave ca//
Ca.6.4.88 vāsāṃ saśākhāṃ sapalāśamūlāṃ kṛtvā kaṣāyaṃ kusumāni cāsyāḥ/
pradāya kalkaṃ vipacedghṛtaṃ tat sakṣaudramāśveva nihanti raktam//
iti vāsāghṛtam/
Ca.6.4.89 palāśavṛntasvarasena siddhaṃ tasyaiva kalkena madhudraveṇa/
lihyādghṛtaṃ vatsakakalkasiddhaṃ tadvat samaṅgotpalalodhrasiddham//
Ca.6.4.90 syāttrāyamāṇāvidhireṣa eva sodumbare caiva paṭolapatre/
sarpīṃṣi pittajvaranāśanāni sarvāṇi śastāni ca raktapitte//
Ca.6.4.91 abhyaṅgayogāḥ pariṣecanāni sekāvagāhāḥ śayanāni veśma/
śīto vidhirbastividhānamagryaṃ pittajvare yat praśamāya diṣṭam//
Ca.6.4.92 tadraktapitte nikhilena kāryaṃ kālaṃ ca mātrāṃ ca purā samīkṣya/
sarpirguḍā ye ca hītāḥ kṣatebhyaste raktapittaṃ śamayanti sadyaḥ//
Ca.6.4.93 kaphānubandhe rudhire sapitte kaṇṭhāgate syādgrathite prayogaḥ/
yuktasya yuktyā madhusarpiṣośca kṣārasya caivotpalanālajasya//
Ca.6.4.94 mṛṇālapadmotpalakeśarāṇāṃ tathā palāśasya tathā priyaṅgoḥ/
tathā madhūkasya tathā+asanasya kṣārāḥ prayojyā vidhinaiva tena//
Ca.6.4.95 śatāvarīdāḍimatintiḍīkaṃ kākolimede madhukaṃ vidārīm/
piṣṭvā ca mūlaṃ phalapūrakasya ghṛtaṃ pacet kṣīracaturguṇaṃ jñaḥ//
Ca.6.4.96 kāsajvarānāhavibandhaśūlaṃ tadraktapittaṃ ca ghṛtaṃ nihanyāt/
yat pañcamūlairatha pañcabhirvā siddhaṃ ghṛtaṃ tacca tadarthakāri//
iti śatāvaryādighṛtam/
Ca.6.4.97 kaṣāyayogā ya ihopadiṣṭāste cāvapīḍe bhiṣajā prayojyāḥ/
ghrāṇāt pravṛttaṃ rudhiraṃ sapittaṃ yadā bhavenniḥsṛtaduṣṭadoṣam//
Ca.6.4.98 rakte praduṣṭe hyavapīḍabandhe duṣṭapratiśyāyaśirovikārāḥ/
raktaṃ sapūyaṃ &kuṇapaśca gandhaḥ syād ghrāṇanāśaḥ kṛmayaśca duṣṭāḥ//
&`kuṇapaiḥ sagandhaṃ' iti pā-.
Ca.6.4.99 nīlotpalaṃ gairikaśaṅkhayuktaṃ sacandanaṃ syāttu sitājalena/
nasyaṃ tathā++āmrāsthirasaḥ samaṅgā sadhātakīmocarasaḥ salodhraḥ//
Ca.6.4.100 drākṣārasasyekṣurasasya nasyaṃ kṣīrasya dūrvāsvarasasya caiva/
yavāsamūlāni palāṇḍumūlaṃ nasyaṃ tathā dāḍimapuṣpatoyam//
Ca.6.4.101 priyālatailaṃ madhukaṃ payaśca siddhaṃ ghṛtaṃ māhiṣamājikaṃ vā/
āmrāsthipūrvaiḥ payasā ca nasyaṃ sasārivaiḥ syāt kamalotpalaiśca//
Ca.6.4.102 bhadraśriyaṃ lohitacandanaṃ ca prapauṇḍarīkaṃ kamalotpale ca/
uśīravānīrajalaṃ mṛṇālaṃ sahasravīryā madhukaṃ payasyā//
Ca.6.4.103 śālīkṣumūlāni yavāsagundrāmūlaṃ nalānāṃ kuśakāśayośca/
kucandanaṃ śaivalamapyanantā kālānusāryā tṛṇamūlamṛddhiḥ//
Ca.6.4.104 mūlāni puṣpāṇi ca vārijānāṃ pralepanaṃ puṣkariṇīmṛdaśca/
udumbarāśvatthamadhūkalodhrāḥ kaṣāyavṛkṣāḥ śiśirāṃśca sarve//
Ca.6.4.105 pradehakalpe pariṣecane ca tathā+avagāhe ghṛtatailasiddhau/
raktasya pittasya ca śāntimicchan bhadraśriyādīni bhiṣak prayuñjyāt//
Ca.6.4.106 dhārāgṛhaṃ bhūmigṛhaṃ suśītaṃ vanaṃ ca ramyaṃ jalavātaśītam/
vaidūryamuktāmaṇibhājanānāṃ sparśāśca dāhe śiśirāmbuśītāḥ//
Ca.6.4.107 patrāṇi puṣpāṇi ca vārijānāṃ kṣaumaṃ ca śītaṃ kadalīdalāni/
pracchādanārthaṃ śayanāsanānāṃ padmotpalānāṃ ca dalāḥ praśastāḥ//
Ca.6.4.108 priyaṅgukācandanarūṣitānāṃ sparśāḥ priyāṇāṃ ca varāṅganānām/
dāhe praśastāḥ sajalāḥ suśītāḥ padmotpalānāṃ ca kalāpavātāḥ//
Ca.6.4.109 sariddhradānāṃ himavaddarīṇāṃ candrodayānāṃ kamalākarāṇām/
mano+anukūlāḥ śiśirāśca sarvāḥ kathāḥ saraktaṃ śamayanti pittam//

Ca.6.4.110 tatra ślokau---

hetuṃ vṛddhiṃ saṃjñāṃ sthānaṃ liṅgaṃ pṛthak praduṣṭasya/
mārgau sādhyamasādhyaṃ yāpyaṃ kāryakramaṃ caiva//
Ca.6.4.111 pānānnamiṣṭameva ca varjyaṃ saṃśodhanaṃ ca śamanaṃ ca/
gururuktavānyathāvaccikitsite raktapittasya//
ityagniveśakṛte tantre carakapratisaṃskṛte cikitsitasthāne raktapittacikitsitaṃ nāma caturtho+adhyāyaḥ//4//