daśamo+adhyāyaḥ/

Ca.6.10.1 athāto+apasmāracikitsitaṃ vyākhyāsyāmaḥ//

Ca.6.10.2 iti ha smāha bhagavānātreyaḥ//

Ca.6.10.3 smṛterapagamaṃ prāhurapasmāraṃ bhiṣagvidaḥ/
tamaḥpradeśaṃ bībhatsaceṣṭaṃ dhīsattvasaṃplavāt//
Ca.6.10.4 vibhrāntabahudoṣāṇām&ahitāśucibhojanāt/
Ca.6.10.5 cintākāmabhayakrodhaśokodvegādibhistathā/
manasyabhihate nṝṇāmapasmāraḥ pravartate//
Ca.6.10.6 dhamanībhiḥ śritā doṣā hṛdayaṃ pīḍayanti hi/
saṃpīḍyamāno vyathate mūḍho bhrāntena cetasā//
Ca.6.10.7 paśyatyasanti rūpāṇi patati prasphuratyapi/
jihvākṣibhrūḥ sravallālo hastau pādau ca vikṣipan//
Ca.6.10.8 doṣavege ca vigate suptavat pratibuddhyate/
pṛthagdoṣaiḥ samastaiśca vakṣyate sa caturvidhaḥ//
Ca.6.10.9 kampate pradaśehantān phenodvāmī śvasityapi/
paruṣāruṇakṛṣṇāni paśyedrūpāṇi cānilāt//
Ca.6.10.10 pītaphenāṅgavaktrākṣaḥ pītāsṛgrūpadarśanaḥ/
&satṛṣṇoṣṇānalavyāptalokadarśīṃ ca paittikaḥ//
Ca.6.10.11 śuklaphenāṅgavaktrākṣaḥ śīto hṛṣṭāṅgajo guruḥ/
paśyañchuklāni rūpāṇi ślaiṣmiko mucyate cirāt//
Ca.6.10.12 sarvairetaiḥ samastaistu liṅgairujñeyastridoṣajaḥ/
apasmāraḥ sa cāsādhyo yaḥ kṣīṇasyānavaśca yaḥ//
Ca.6.10.13 pakṣādvā dvādaśāhādvā māsādvā kupitā malāḥ/
apasmārāya kurvanti vegaṃ kiṃcidathāntaram//
Ca.6.10.14 tairāvṛtānāṃ hṛtsrotomanasāṃ saṃprabodhanam/
tīkṣṇairādau bhiṣak kuryāt karmabhirvamanādibhiḥ//
Ca.6.10.15 vātikaṃ bastibhūyiṣṭhaiḥ paittaṃ prāyo virecanaiḥ/
ślaiṣmikaṃ vamanaprāyairapasmāramupācaret//
Ca.6.10.16 sarvataḥ suviśuddhasya samyagāśvāsitasya ca/
apasmāravimokṣārthaṃ yogān saṃśamanāñchṛṇu//
Ca.6.10.17 gośakṛdrasadadhyamlakṣīramūtraiḥ samairghṛtam/
siddhaṃ pibedapasmārakāmalājvaranāśanam//
iti pañcagavyaṃ ghṛtam/
Ca.6.10.18 dve pañcamūlyau triphalā rajanyau kuṭajatvacam/
saptaparṇamapāmārgaṃ nīlinīṃ kaṭarohiṇīm//
Ca.6.10.19 śampākaṃ phalgumūlaṃ ca pauṣkaraṃ sadurālabham/
dvipalāni jaladroṇe paktvā pādāvaśeṣite//
Ca.6.10.20 bhāgīṃ pāṭhāṃ trikaṭukaṃ trivṛtāṃ viculāni ca/
śreyasīmāḍhakīṃ mūrvāṃ dantīṃ bhūnimbacitrakau//
Ca.6.10.21 dve sārive rohiṣaṃ ca bhūtīkaṃ madayantikām/
kṣipetpiṣṭvā+akṣamātrāṇi &tena prasthaṃ ghṛtāt pacet//
Ca.6.10.22 gośakṛdrasadadhyamlakṣīramūtraiśca tatsamaiḥ/
pañcagavyamiti khyātaṃ mahattadamṛtopamam//
Ca.6.10.23 apasmāre &tathonmāde śvayathāvudareṣu ca/
gulmārśaḥpāṇḍurogeṣu kāmalāyāṃ halīmake//
Ca.6.10.24 śasyate ghṛtametattu prayoktavyaṃ dine dine/
alakṣmīgraharogaghnaṃ cāturthakavināśanam//
iti mahāpañcagavyaṃ ghṛtam/
Ca.6.10.25 brāhmīrasavacākuṣṭhaśaṅkhapuṣpībhireva ca/
purāṇaṃ ghṛtamunmādālakṣmyapasmārapāpanut//
Ca.6.10.26 ghṛtaṃ saindhavahiṅgubhyāṃ vārṣe baste caturguṇe/
mūtre siddhamapasmārahṛdgrahāmayanāśanam//
Ca.6.10.27 vacāśampākakaiṭaryavayaḥsthāhiṅgucorakaiḥ/
siddhaṃ palaṅkaṣāyuktairvātaśleṣmātmake ghṛtam//
Ca.6.10.28 tailaprasthaṃ ghṛtaprasthaṃ jīvanīyaiḥ palonmitaiḥ/
kṣīradroṇe pacet siddhamapasmāravināśanam//
Ca.6.10.29 kaṃse kṣīrekṣurasayoḥ kāśmarye+aṣṭaguṇe rase/
kārṣikairjīvanīyaiśca ghṛtaprasthṃ vipācayet//
Ca.6.10.30 vātapittodbhavaṃ kṣipramapasmāraṃ niyacchati/
tadvat kāśavidārīkṣukuśakkāthaśṛtaṃ ghṛtam//
Ca.6.10.31 madhukadvipale kalke droṇe cāmalakīrasāt/
tadvat siddho ghṛtaprasthaḥ pittāpasmārabheṣajam//
Ca.6.10.32 abhyaṅgaḥ sārṣapaṃ tailaṃ bastamūtre caturguṇe/
siddhaṃ syādgośakṛnmūtraiḥ snānotsādanameva ca//
Ca.6.10.33 kaṭabhīnimbakaṭvaṅgamadhuśigrutvacāṃ rase/
siddhaṃ mūtrasamaṃ tailamabhyaṅgārthe praśasyate//
Ca.6.10.34 pālaṅkaṣāvacāpathyāvṛścikālyarkasarṣapaiḥ/
jaṭilāpūtanākeśīnākulīhiṅgucorakaiḥ//
Ca.6.10.35 laśunātirasācitrākuṣṭhairviḍbhiśca pakṣiṇām/
māṃsāśināṃ yathālābhaṃ bastamūtre caturguṇe//
Ca.6.10.36 siddhamabhyañjanaṃ tailamapasmāravināśanam/
etaiścaivauṣadhaiḥ kāryaṃ dhūpanaṃ sapralepanam//
Ca.6.10.37 pippalīṃ lavaṇaṃ &citrāṃ hiṅgu hiṅguśivāṭikām/
kakolīṃ sarṣapān kākanāsāṃ kaiṭaryacandane//
Ca.6.10.38 śunaḥskandhāsthinakharān parśukāṃ ceti peṣayet/
bastamūtreṇa puṣyarkṣe pradehaḥ syāt sadhūpanaḥ//
Ca.6.10.39 apetarākṣasīkuṣṭhapūtanākeśicorakaiḥ/
utsādanaṃ mūtrapiṣṭairmūtrairevāvasecanam//
Ca.6.10.40 jalaukaḥśakṛtā tadvaddagdhairvā bastaromabhiḥ/
kharāsthibhirhastinakhaistathā gopucchalomabhiḥ//
Ca.6.10.41 kapilānāṃ gavāṃ &mūtraṃ nāvanaṃ paramaṃ hitam/
śvaśṛgālabiḍālānāṃ siṃhādīnāṃ ca śasyate//
Ca.6.10.42 bhārgī vacā nāgadantī śvetā &śvetā viṣāṇikā/
jyotiṣmatī nāgadantī pādoktā mūtrapeṣitāḥ//
Ca.6.10.43 yogāstrayo+ataḥ ṣaḍ bindūn pañca vā nāvayedbhiṣak/
triphalāvyoṣapītadruyavakṣāraphaṇijjhakaiḥ//
Ca.6.10.44 śyāmāpāmārgakārañjaphalairmūtre+atha bastaje/
sādhitaṃ nāvanaṃ tailamapasmāravināśanam//
Ca.6.10.45 pippalī vṛścikālī ca kuṣṭhaṃ ca lavaṇāni ca/
bhārgī ca cūrṇitaṃ kāryaṃ pradhamanaṃ param//
Ca.6.10.46 kāyasthāṃ śāradānmudgānmustośīrayavāṃstathā/
savyoṣān bastamūtreṇa piṣṭvā vartīḥ prakalpayet//
Ca.6.10.47 apasmāre tathonmāde sarpadaṣṭe garārdite/
viṣapīte jalamṛte caitāḥ syuramṛtopamāḥ//
Ca.6.10.48 mustaṃ vayaḥsthāṃ triphalāṃ kāyasthāṃ hiṅgu śādvalam/
vyoṣaṃ māṣān yavānmūtrairvāstamaiṣārṣabhaistribhiḥ//
Ca.6.10.49 piṣṭvā kṛtvā ca tāṃ vartimapasmāre prayojayet/
kilāse ca tathonmāde jvareṣu viṣameṣu ca//
Ca.6.10.50 puṣyoddṛtaṃ śunaḥ pittamapasmāraghnamañjanam/
tadeva sarpiṣā yuktaṃ dhūpanaṃ paramaṃ matam//
Ca.6.10.51 nakulolūkamārjāragṛdhrakīṭāhikākajaiḥ/
&tuṇḍaiḥ pakṣaiḥ purīṣaiśca dhūpanaṃ kārayedbhiṣak//
Ca.6.10.52 ābhiḥ kriyābhiḥ siddhābhirhṛdayaṃ saṃprabudhyate/
srotāṃsi cāpi śudhyanti &tataḥ saṃjñāṃ sa vindati//
Ca.6.10.53 yasyānubandhastvāganturdoṣaliṅgādhikākṛtiḥ/
dṛśyeta tasya kāryaṃ syādāgantūnmādabheṣajam//
Ca.6.10.54 anantaramuvācedamagniveśaḥ kṛtāñjaliḥ/
bhagavan! prāk samuddiṣṭaḥ ślokasthāne mahāgadaḥ//
Ca.6.10.55 atattvābhiniveśo yastaddhetvākṛtibhiṣajam/
tatra noktamataḥ śrotumicchāmi tadihocyatām//
Ca.6.10.56 śuśrūṣave vacaḥ śrutvā śiṣyāyāha punarvasuḥ/
mahāgadaṃ saumya! śṛṇu sahetvākṛtibheṣajam//
Ca.6.10.57 malināhāraśīlasya vegān prāptānnigṛhnataḥ/
śītoṣṇasnigdharūkṣādyairhetubhiścātisevitaiḥ//
Ca.6.10.58 hṛdayaṃ samupāśritya manobuddhivahāḥ sirāḥ/
doṣāḥ saṃdūṣya tiṣṭhanti rajomohāvṛtātmanaḥ//
Ca.6.10.59 rajastamobhyāṃ vṛddhābhyāṃ &buddhau manasi cāvṛte/
hṛdaye vyākule doṣairatha &mūḍho+alpacetanaḥ//
Ca.6.10.60 viṣamāṃ kurute buddhiṃ nityānitye hitāhite/
atattvābhiniveśaṃ tamāhurāptā mahāgadam//
Ca.6.10.61 snehasvedopapannaṃ taṃ saṃśodhya vamanādibhiḥ/
kṛtasaṃsarjanaṃ medhyairannapānairupācaret//
Ca.6.10.62 brāhmīsvarasayuktaṃ yat pañcagavyamudāhṛtam/
tat sevyaṃ śaṅkhapuṣpī ca yacca medhyaṃ rasāyanam//
Ca.6.10.63 suhṛdaścānukūlāstaṃ svāptā dharmārthavādinaḥ/
saṃyojayeyur&vijñānadhairyasmṛtisamādhibhiḥ//
Ca.6.10.64 prayuñjyāttailalaśunaṃ payasā vā śatāvarīm/
brāhmīrasaṃ kuṣṭharasaṃ vacāṃ vā madhusaṃyutām//
Ca.6.10.65 duścikitsyo hyapasmāraścirakārī &kṛtāspadaḥ/
tasmādrasāyanairenaṃ prāyaśaḥ samupācaret//
Ca.6.10.66 jalāgnidrumaśailebhyo viṣamebhyaśca taṃ sadā/
rakṣedunmādinaṃ caiva sadyaḥ prāṇaharā hi te//

Ca.6.10.67 tatra ślokau---

hetuṃ kurvantyapasmāraṃ doṣāḥ prakupitā yathā/
sāmānyataḥ pṛthaktvācca liṅgaṃ teṣāṃ ca bheṣajam//
Ca.6.10.68 mahāgadasamutthānaṃ liṅgaṃ covāca sauṣadham/
munirvyāsasamāsābhyām&apasmāracikitsite//
ityagniveśakṛte tantre carakapratisaṃskṛte+aprāpte dṛḍhabalasaṃpūrite cikitsāsthāne+apasmāracikitsitaṃ nāma daśamo+adhyāyaḥ//10//