ekonaviṃśo+adhyāyaḥ/

Ca.6.19.1 athāto+atīsāracikitsitaṃ vyākhyāsyāmaḥ//

Ca.6.19.2 iti ha smāha bhagavānātreyaḥ//

Ca.6.19.3 bhagavantaṃ khalvātreyaṃ kṛtāhnikaṃ hutāgnihotramāsīnamṛṣigaṇaparivṛtamuttare himavataḥ pārśve vinayādupetyābhivādya cāgniveśa uvāca --- bhagavan! atīsārasya prāgutpattinimittalakṣaṇopaśamanāni prajānugrahārthamākhyātumarhasīti//

Ca.6.19.4 atha bhagavān punarvasurātreyastadagniveśavacanamanuniśamyovāca --- śrūyatāmagniveśa! sarvametadakhilena vākhyāyamānam/

ādikāle khalu yajñeṣu paśavaḥ samālabhanīyā babhūvurnālambhāya prakriyante sma/

tato dakṣayajñaṃ pratyavarakālaṃ manoḥ putrāṇāṃ nariṣyannābhāgekṣvākunṛgaśaryātyādīnāṃ kratuṣu paśūnāmevābhyanujñānāt paśavaḥ prokṣaṇamavāpuḥ/

ataśca pratyavarakālaṃ pṛṣadhreṇa dīrghasatreṇa yajatā paśūnāmalābhādgavāmālambhaḥ pravartitaḥ/

taṃ dṛṣṭvā pravyathitā bhūtagaṇāḥ, teṣāṃ copayogādupākṛtānāṃ gavāṃ &gauravādauṣṇyādasātmyatvādaśastopayogāccopahatāgnīnāmupahatamanasāṃ cātīsāraḥ pūrvamutpannaḥ pṛṣadhrayajñe//

Ca.6.19.5 athāvarakālaṃ vātalasya vātātapavyāyāmātimātriniṣeviṇo rūkṣālpapramitāśinastīkṣṇamadyavyavāyanityasyodāvartayataśca vegān vāyuḥ; prakopamāpadyate, paktā copahanyate; sa vāyuḥ kupito+agnāvupahate mūtrasvedau purīṣāśayamupahṛtya, tābhyāṃ purīṣaṃ dravīkṛtya, atīsārāya prakalpate/

tasya rūpāṇi---vijjalamāmaṃ viplutamavasādi rūkṣaṃ dravaṃ saśūlamāmagandhamīṣacchabdamaśabdaṃ vā vibaddhamūtravātamatisāryate purīṣaṃ, vāyuścāntaḥkoṣṭhe saśabdaśūlastiryak carati vibaddha ityāmātisāro vātāt/

pakvaṃ vā vibaddhamalpālpaṃ saśabdaṃ saśūlaphenapicchāparikartikaṃ hṛṣṭaromā viniḥśvasañ śuṣkamukhaḥ kaṭyūrutrikajānupṛṣṭhapārśvaśūlī bhraṣṭagudo muhurmuhurvigrathitamupaveśyate purīṣaṃ vātāt; tamāhuranugrathitamityeke, vātānugrathitavarcastvāt//

Ca.6.19.6 pittalasya punaramlalavaṇakaṭukakṣāroṣṇatīkṣṇātimātraniṣeviṇaḥ pratatāgnisūryasaṃtāpoṣṇamārutopahatagātrasya krodherṣyābahulasya pittaṃ prakopamāpadyate/

tat prakupitaṃ dravatvādūṣmāṇamupahatya purīṣāśayavisṛtamauṣṇyād dravatvāt saratvācca bhittvā purīṣamatisārāya prakalpate/

tasya rūpāṇi---hāridraṃ haritaṃ nīlaṃ kṛṣṇaṃ &raktapittopahitamatidurgandhamatisāryate purīṣaṃ, tṛṣṇādāhasvedamūrcchāśūlabradhnasaṃtāpapākaparīta iti pittātisāraḥ//

Ca.6.19.7 śleṣmalasya tu gurumadhuraśītasnigdhopasevinaḥ saṃpūrakasyācintayato divāsvapnaparasyālasasya śleṣmāprakopamāpadyate/

sa svabhāvād gurumadhuraśītasnigdhaḥ srasto+agnimupahatya saumyasvabhāvāt purīṣāśayamupahatyopapledya purīṣamatisārāya kalpate/

tasya rūpāṇi---snigdhaṃ śvetaṃ picchilaṃ tantumadāmaṃ guru durgandhaṃ śleṣmopahitamanubaddhaśūlamalpālpamabhīkṣṇamatisāryate sapravāhikaṃ, gurūdaragudabastivaṃkṣaṇadeśaḥ kṛte+apyakṛtasaṃjñaḥ salomaharṣaḥ sotkleśo nidrālasyaparītaḥ sadano+annadveṣī ceti śleṣmātisāraḥ//

Ca.6.19.8 atiśītasnigdharūkṣoṣṇagurukharakaṭhinaviṣamaviruddhāsātmyabhojanādabhojanāt kālātītabhojanād yatkiṃcidabhyavaharaṇāt praduṣṭamadyapānīyapānādatimadyapānādasaṃśodhanāt pratikarmaṇāṃ viṣamagamanādanupacārājjvalanādityapavanasalilātisevanādasvapnādatisvapnādvegavidhārāṇādṛtuviparyayādayathābalamārambhādbhayaśokacittodvegātiyogāt kṛmiśoṣajvarārśovikārātikarṣaṇādvā vyāpannāgnestrayo doṣāḥ prakupitā bhūya evāgnimupahatya pakvāśayamanupraviśyātīsāraṃ sarvadoṣaliṅgaṃ janayanti//

Ca.6.19.9 api ca śoṇitādīn &dhātūnatiprakṛṣṭaṃ dūṣayanto dhātudoṣasvabhāvakṛtānatīsāravarṇānupadarśayanti/

tatra śoṇitādiṣu dhātuṣvatipraduṣṭeṣu hāridraharitanīlamāñjiṣṭhamāṃsadhāvanasannikāśaṃ raktaṃ kṛṣṇaṃ śvetaṃ varāhabhedaḥsadṛśamanubaddhavedanamavedanaṃ vā samāsavyatyāsādupaveśyate śakṛd grathitamāmaṃ sakṛt, sakṛdapi pakvamanatikṣīṇamāṃsaśoṇitabalo mandāgnirvihatamukharasaśca; tādṛśamāturaṃ kṛcchrasādhyaṃ vidyāt/

ebhirvarṇairatisāryamāṇaṃ sopadravamāturamasādhyo+ayamiti pratyācakṣīta; tadyathā---pakvaṃśoṇitābhaṃ yakṛtkhaṇḍopamaṃ medomāṃsodakasannikāśaṃ dadhighṛtamajjatailavasākṣīravesavārābhamatinīlamatiraktamatikṛṣṇamudakamivācchaṃ punarmecakābhamatisnigdhaṃ haritanīlakaṣāyavarṇaṃ karburamāvilaṃ picchilaṃ tantumadāmaṃ candrakopagatamatikuṇapapūtipūyagandhyāmāmamatsyagandhi &makṣikākāntaṃ kuthitabahudhātusrāvamalpapurīṣamapurīṣaṃ vā+atisāryamāṇaṃ tṛṣṇādāhajvarabhramatamakahikkāśvāsānubandhamativedanamavedanaṃ vava srastapakvagudaṃ paritagudavaliṃ muktanālamatikṣīṇabalamāṃsaśoṇitaṃ sarvaparvāsthiśūlinamarocakāratipralāpasaṃmohaparītaṃ sahasoparatavikāramatisāriṇamacikitsyaṃ vidyāt; iti sannipātātisāraḥ//

Ca.6.19.10 tamasādhyatāmasaṃprāptaṃ cikitsed yathāpradhānopakrameṇa hetūpaśayadoṣaviśeṣaparīkṣayā ceti//

Ca.6.19.11 āgantū dvāvatīsārau mānasau bhayaśokajau/
tattayorlakṣaṇaṃ vāyoryadatīsāralakṣaṇam//
Ca.6.19.12 māruto bhayaśokābhyāṃ śīghraṃ hi parikupyati/
tayoḥ kriyā vātaharī harṣaṇāśvāsanāni ca//
Ca.6.19.13 ityuktāḥ ṣaḍatīsārāḥ, sādhyānāṃ sādhanaṃ tvataḥ/
pravakṣyāmyanupūrveṇa yathāvattannibodhata//
Ca.6.19.14 doṣāḥ sannicitā yasya vidagdhāhāramūrcchitāḥ/
atīsārāya kalpante bhūyastān saṃpravartayet//
Ca.6.19.15 na tu saṃgrahaṇaṃ deyaṃ pūrvamāmātisāriṇe/
vibadhyamānāḥ prāgdoṣā janayantyāmayān bahūn//
Ca.6.19.16 daṇḍakālasakādhmānagrahaṇyarśogadāṃstathā/
śothapāṇḍvāmayaplīhakuṣṭhagulmodarajvarān//
Ca.6.19.17 tasmādupekṣetotkliṣṭān vartamānān svayaṃ malān/
kṛchraṃ vā vahatāṃ dadyādabhayāṃ saṃpravartinīm//
Ca.6.19.18 tayā pravāhite doṣe praśāmyatyudarāmayaḥ/
jāyate dehalaghutā jaṭharāgniśca vardhate//
Ca.6.19.19 pramathyāṃ madhyadoṣāṇāṃ dadyāddīpanapācanīm/
laṅghanaṃ cālpadoṣāṇāṃ praśastamatisāriṇām//
Ca.6.19.20 pippalī nāgaraṃ dhānyaṃ bhūtīkamabhayā vacā/
hrīveraṃ bhadramustāni bilvaṃ nāgaradhānyakam//
Ca.6.19.21 pṛśniparṇī śvadaṃṣṭrā ca samaṅgā kaṇṭakārikā/
tisraḥ pramathyā vihitāḥ ślokārdhairatisāriṇām//
Ca.6.19.22 vacāprativiṣābhyāṃ vā mustaparpaṭakena vā/
hrīveraśṛṅgaverābhyāaṃ pakvaṃ vā pāyayejjalam//
Ca.6.19.23 yukte+annakāle kṣutkṣāmaṃ laghūnyannāni bhojayet/
tathā sa śīghramāpnoti rucimagnibalaṃ balam//
Ca.6.19.24 takreṇāvantisomena yavāgvā tarpaṇena vā/
surayā madhunā cādau yathāsātmyamupācaret//
Ca.6.19.25 yavāgūbhirvilepībhiḥ khaḍairyūṣai rasaudanaiḥ/
dīpanagrāhisaṃyuktaiḥ kramaśca syādataḥ param//
Ca.6.19.26 śālaparṇīṃ pṛśniparṇīṃ bṛhatīṃ kaṇṭakārikām/
balāṃ śvadaṃṣṭrāṃ bilvāni pāṭhāṃ nāgaradhānyakam//
Ca.6.19.27 śaṭīṃ palāśaṃ hapuṣāṃ vacāṃ jīrakapippalīm/
yavānīṃ pippalīmūlaṃ citrakaṃ hastipippalīm//
Ca.6.19.28 vṛkṣāmlaṃ dāḍimāmlaṃ ca sahiṅgu biḍasaindhavam/
prayojayedannapāne vidhinā sūpakalpitam//
Ca.6.19.29 vātaśleṣmaharo hyeṣa gaṇo dīpanapācanaḥ/
grāhī balyo rocanaśca tasmācchasto+atisāriṇām//
Ca.6.19.30 āme pariṇate yastu vibaddhamatisāryate/
saśūlapicchamalpālpaṃ bahuśaḥ sapravāhikam//
Ca.6.19.31 yūṣeṇa mūlakānāṃ taṃ badarāṇāmathāpi vā/
upodikāyāḥ kṣīriṇyā yavānyā vāstukasya vā//
Ca.6.19.32 suvarcalāyāścañcorvā śākenāvalgujasya vā/
śaṭyāḥ karkārukāṇāṃ vā jīvantyāścirbhaṭasya vā//
Ca.6.19.33 loṇikāyāḥ sapāṭhāyāḥ śuṣkaśākena vā punaḥ/
dadhidāḍimasiddhena bahusnehena bhojayet//
Ca.6.19.34 kalkaḥ syādbālabilvānāṃ tilakalkaśca tatsamaḥ/
dadhnaḥ saro+amlasnehādyaḥ khaḍo hanyāt pravāhikām//
Ca.6.19.35 yavānāṃ mudgamāṣāṇāṃ śālīnāṃ ca tilasya ca/
kolānāṃ bālabilvānāṃ dhānyayūṣaṃ prakalpayet//
Ca.6.19.36 aikadhyaṃ yamake bhṛṣṭaṃ dadhidāḍimasārikam/
varcaḥkṣaye śuṣkamukhaṃ śālyannaṃ tena bhojayet//
Ca.6.19.37 dadhnaḥ saraṃ vā yamake bhṛṣṭaṃ saguḍanāgaram/
surāṃ vā yamake bhṛṣṭāṃ vyañjanārthe pradāpayet//
Ca.6.19.38 phalāmlaṃ yamake bhṛṣṭaṃ yūṣaṃ gṛñjanakasya vā/
lopākarasamamlaṃ vā snigdhāmlaṃ kacchapasya vā//
Ca.6.19.39 barhitittiridakṣāṇāṃ vartakānāṃ tathā rasāḥ/
snigdhāmlāḥ śālayaścāgryā varcaḥkṣayarujāpahāḥ//
Ca.6.19.40 antarādhirasaṃ pūtvā raktaṃ meṣasya cobhayam/
paceddāḍimasārāmlaṃ sadhānyasnehanāgaram//
Ca.6.19.41 &audanaṃ raktaśālīnāṃ tenādyāt prapibecca tat/
tathā varcaḥkṣayakṛtairvyādhibhirvipramucyate//
Ca.6.19.42 gudaniḥsaraṇe śūle pānamamlasya sarpiṣaḥ/
praśasyate nirāmāṇāmathavā+apyanuvāsanam//
Ca.6.19.43 cāṅgerīkoladadhyamlanāgarakṣārasaṃyutam/
ghṛtamutkvathitaṃ peyaṃ gudabhraṃśarujāpaham//
iti cāṅgerīghṛtam/
Ca.6.19.44 sacavyapippalīmūlaṃ savyoṣaviḍadāḍimam/
peyamamlaṃ ghṛtaṃ yuktyā sadhānyājājicitrakam//
iti gudabhraṃśe cavyādighṛtam/
Ca.6.19.45 daśamūlopasiddhaṃ vā sabilvamanuvāsanam/
śaṭīśatāhvābilvairvā vacayā citrakeṇa vā//
iti gudabhraṃśe+anuvāsanam/
Ca.6.19.46 stabdhabhraṣṭagude pūrvaṃ snehasvedau prayojayet/
susvinnaṃ taṃ bhṛdūbhūtaṃ picunā saṃpraveśayet//
Ca.6.19.47 vibaddhavātavarcāstu bahuśūlapravāhikaḥ/
saraktapicchastṛṣṇārtaḥ kṣīrasauhityamarhati//
Ca.6.19.48 yamakasyopari kṣīraṃ dhāroṣṇaṃ vā pibennaraḥ/
śṛtameraṇḍamūlena bālabilvena vā &payaḥ//
Ca.6.19.49 evaṃ kṣīraprayogeṇa raktaṃ picchā ca śāmyati/
śūlaṃ pravāhikā caiva vibandhaścopaśāmyati//

Ca.6.19.50 pittātisāraṃ punarnidānopaśayākṛtibhirāmānvayamupalabhya yathābalaṃ laṅghanapācanābhyāmupācaret/

tṛṣyatastu mustaparpaṭakośīrasārivācandanakirātatiktakodīcyavāribhirupacāraḥ/

laṅghitasya cāhārakāle balātibalāsūrpaparṇīśālaparṇīpṛśniparṇībṛhatīkaṇṭakārikāśatāvarīśvadaṃṣṭrāniryūhasaṃyuktena yathāsātmyaṃ yavāgūmaṇḍādinā tarpaṇādinā vā krameṇopacāraḥ/

mudgamasūrahareṇumakuṣṭhakāḍhakīyūṣairvā lavakapiñjalaśaśahariṇaiṇakālapucchakarasairīṣadamlairanamlairvā kramaśo+agniṃ sandhukṣayet/

anubandhe tvasya dīpanīyapācanīyopaśamanīyasaṃgrahaṇīyān yogān saṃprayojayediti//

Ca.6.19.51 sakṣaudrātiviṣaṃ piṣṭvā vatsakasya phalatvacam/
pibet pittātisāraghnaṃ taṇḍulodakasaṃyutam//
Ca.6.19.52 kirātatiktako mustaṃ vatsakaḥ sarasāñjanaḥ/
bilvaṃ dāruharidrā tvak hrīberaṃ sadurālabham//
Ca.6.19.53 candanaṃ ca bhṛṇālaṃ ca nāgaraṃ lodhramutpalam/
tilā mocaraso lodhraṃ samaṅgā kamalotpalam//
Ca.6.19.54 utpalaṃ dhātakīpuṣpaṃ dāḍimatvaṅgahauṣadham/
kaṭphalaṃ nāgaraṃ pāṭhā jambvāmrāsthidurālabhāḥ//
Ca.6.19.55 yogāḥ ṣaḍete sakṣaudrāstaṇḍulodakasaṃyutāḥ/
peyāḥ pittātisāraghnāḥ ślokārdhena nidarśitāḥ//
Ca.6.19.56 jīeṇoṣadhānāṃ śasyante yathāyogaṃ prakalpitaiḥ/
rasaiḥ sāṃgrāhikairyuktāḥ purāṇā raktaśālayaḥ//
Ca.6.19.57 pittātisāro dīpāgneḥ kṣipraṃ samupaśāmyati/
ajākṣīraprayogeṇa balaṃ varṇaśca vardhate//
Ca.6.19.58 bahudoṣasya dīptāgneḥ saprāṇasya na tiṣṭhati/
aittiko yadyatīsāraḥ payasā taṃ virecayet//
Ca.6.19.59 palāśaphalaniryūhaṃ payasā saha pāyayet/
tato+anupāyayet koṣṇaṃ kṣīrameva yathābalam//
Ca.6.19.60 pravāhite tena male praśāmyatyudarāmayaḥ/
palāśavat prayojyā vā trāyamāṇā viśodhinī//
Ca.6.19.61 sāṃsargyāṃ kriyamāṇāyāṃ śūlaṃ yadyanuvartate/
srutadoṣasya taṃ śīghraṃ yathāvadanuvāsayet//
Ca.6.19.62 śatapuṣpāvarībhyāṃ ca payasā madhukena ca/
tailapādaṃ ghṛtaṃ siddhaṃ sabilvamanuvāsanam//
Ca.6.19.63 kṛtānuvāsanasyāsya kṛtasaṃsarjanasya ca/
vartate yadyatīsāraḥ picchābastirataḥ param//
Ca.6.19.64 pariveṣṭya kuśairārdrairārdravṛntāni śālmaleḥ/
kṛṣṇamṛttikayā++ālipya svedayedgomayāgninā//
Ca.6.19.65 suśuṣkāṃ mṛttikāṃ jñātvā tāni vṛntāni śālmaleḥ/
śṛte payasi mṛdgīyādāpothyolūkhale tataḥ//
Ca.6.19.66 piṇḍaṃ muṣṭisamaṃ prasthe tat pūtaṃ tailasarpiṣoḥ/
&snehitaṃ mātrayā yuktaṃ kalkena madhukasya ca//
Ca.6.19.67 bastimabhyaktagātrāya dadyāt pratyāgate tataḥ/
snātvā bhuñjīta payasā jāṅgalānāṃ rasena vā//
Ca.6.19.68 pittāpisārajvaraśothagulmajīrṇātisāragrahaṇīpradoṣān/
jayatyayaṃ śīghramatipravṛddhān virecanāsthāpanayośca &bastiḥ//
Ca.6.19.69 pittātisārī yastvetāṃ kriyāṃ muktvā niṣevate/
pittalānyannapānāni tasya pittaṃ mahābalam//
Ca.6.19.70 kuryādraktātisāraṃ tu raktamāśu pradūṣayet/
tṛṣṇāṃ śūlaṃ vidāhaṃ ca gudapākaṃ ca dāruṇam//
Ca.6.19.71 tatra cchāgaṃ payaḥ śastaṃ śītaṃ samadhuśarkaram/
pānārthaṃ bhojanārthaṃ ca gudaprakṣālane tathā//
Ca.6.19.72 audanaṃ raktaśālīnāṃ payasā tena bhojayet/
rasaiḥ pārāvatādīnāṃ ghṛtabhṛṣṭaiḥ saśarkaraiḥ//
Ca.6.19.73 śaśapakṣimṛgāṇāṃ ca śītānāṃ dhanvacāriṇām/
rasairanamlaiḥ saghṛtairbhojayettaṃ saśarkaraiḥ//
Ca.6.19.74 rudhiraṃ mārgamājaṃ vā ghṛtabhṛṣṭaṃ praśasyate/
kāśmaryaphalayūṣo vā kiṃcidamlaḥ saśarkaraḥ//
Ca.6.19.75 nīlotpalaṃ mocarasaṃ samaṅgā padmakeśaram/
ajākṣīrayutaṃ dadyājjīrṇe ca payasaudanam//
Ca.6.19.76 durbalaṃ pāyayitvā vā tasyaivopari bhojayet/
prāgbhaktaṃ navanītaṃ vā dadyāt samadhuśarkaram//
Ca.6.19.77 prāśya kṣīrotthitaṃ sarpiḥ kapiñjalarasāśanaḥ/
tryahādārogyamāpnoti payasā kṣīrabhuk tathā//
Ca.6.19.78 pītvā śatāvarīkalkaṃ payasā kṣīrabhugjayet/
raktātisāraṃ pītvā vā tayā siddhaṃ ghṛtaṃ naraḥ//
Ca.6.19.79 ghṛtaṃ yavāgūmaṇḍena kuṭajasya phalaiḥ śṛtam/
peyaṃ tasyānu pātavyā peyā raktopaśāntaye//
Ca.6.19.80 tvak ca dāruharidrāyāḥ kuṭajasya phalāni ca/
pippalī śṛṅgaveraṃ ca drākṣā kaṭukarohiṇī//
Ca.6.19.81 ṣaḍbhiretairghṛtaṃ siddhaṃ peyāmaṇḍāvacāritam/
atīsāraṃ jayecchīghraṃ tridoṣamapi dāruṇam//
Ca.6.19.82 kṛṣṇamṛnmadhukaṃ śaṅkhaṃ rudhiraṃ taṇḍulodakam/
pītamekatra sakṣaudraṃ raktasaṃgrahaṇaṃ param//
Ca.6.19.83 pītaḥ priyaṅgukākalkaḥ sakṣaudrastaṇḍulāmbhasā/
raktasrāvaṃ jayecchīghraṃ dhanvamāṃsarasāśinaḥ//
Ca.6.19.84 kalkastilānāṃ kṛṣṇānāṃ śarkarāpañcabhāgikaḥ/
ājena payasā pītaḥ sadyo raktaṃ niyacchati//
Ca.6.19.85 palaṃ vatsakabījasya śrapayitvā rasaṃ pibet/
yo rasāśī jayecchīghraṃ sa paittaṃ jaṭharāmayam//
Ca.6.19.86 pītvā saśarkarākṣaudraṃ candanaṃ taṇḍulāmbhasā/
dāhatṛṣṇāpramehebhyo raktasrāvācca mucyate//
Ca.6.19.87 godo bahubhirutthānairyasya pittena pacyate/
secayettaṃ suśītena paṭolamadhukāmbunā//
Ca.6.19.88 pañcavalkamadhūkānāṃ rasairikṣurasairghṛtaiḥ/
chāgairgavyaiḥ payobhirvā śarkarākṣaudrasaṃyutaiḥ//
Ca.6.19.89 prakṣālanānāṃ kalkairvā sasarpiṣkaiḥ pralepayet/
eṣāṃ vā sukṛtaiścūrṇaistaṃ gudaṃ pratisārayet//
Ca.6.19.90 dhātakīlodhracūrṇairvā samāṃśaiḥ pratisārayet/
tathā sravati no raktaṃ gudaṃ taiḥ pratisāritam//
Ca.6.19.91 pakvatā praśamaṃ yāti vedanā copaśāmyati/
yathoktaiḥ secanaiḥ śītaiḥ śoṇite+atisravatyapi//
Ca.6.19.92 gudavaṅkṣaṇakaṭyūru secayedghṛtabhāvitam/
candanādyena tailena śatadhautena sarpiṣā//
Ca.6.19.93 kārpāsasaṃgṛhītena secayedgudavaṅkṣaṇam/
alpālpaṃ bahuśo raktaṃ saśūlamupaveśyate//
Ca.6.19.94 yadā vāyurvibaddhaśca kṛcchraṃ carati vā na vā/
picchābastiṃ tadā tasya yathoktamupakalpayet//
Ca.6.19.95 prapaiṇḍarīkasiddhena sarpiṣā cānuvāsayet/
prāyaśo durbalagudāścirakālātisāriṇaḥ//
Ca.6.19.96 tasmādabhīkṣṇaśasteṣāṃ gude snehaṃ prayojayet/
pavano+atipravṛtto hi sve sthāne labhate+adhikam//
Ca.6.19.97 balaṃ tasya sapittasya jayārthe bastiruttamaḥ/
raktaṃ viṭasahitaṃ pūrvaṃ paścādvā yo+atisāryate//
Ca.6.19.98 śatāvarīghṛtaṃ tasya lehārthamupakalpayet/
śarkarārdhāṃśikaṃ līḍhaṃ navanītaṃ navoddhṛtam//
Ca.6.19.99 kṣaudrapādaṃ jayecchīgraṃ taṃ vikāraṃ hitāśinaḥ/
nyagrodhodumbarāśvatthaśuṅgānāpothya vāsayet//
Ca.6.19.100 ahorātraṃ jale tapte ghṛtaṃ tenāmbhasā pacet/
tadardhaśarkarāyuktaṃ lihyāt sakṣaudrapādikam//
Ca.6.19.101 adho vā yadi vā+apyūrdhvaṃ yasya raktaṃ pravartate/
yastvevaṃ durbalo mohāt pittalānyeva sevate//
Ca.6.19.102 dāruṇaṃ sa valīpākaṃ prāpya śīghraṃ vipadyate/
śleṣmātisāre prathamaṃ hitaṃ laṅghanapācanam//
Ca.6.19.103 yojyaścāmātisāraghno yathokto dīpano gaṇaḥ/
laṅghitasyānupūrvyāṃ ca kṛtāyāṃ na nivartate//
Ca.6.19.104 kaphajo yadyatīsāraḥ kaphaghnaistamupācaret/
bilvaṃ karkaṭikā mustamabhayā viśvabheṣajam//
Ca.6.19.105 vacā viḍaṅgaṃ bhūtīkaṃ dhānyakaṃ devadāru ca/
kuṣṭhaṃ sātiviṣā pāṭhā cavyaṃ kaṭukarohiṇī//
Ca.6.19.106 pippalī pippalīmūlaṃ citrakaṃ hastipippalī/
yogāñchlokārdhavihitāṃścaturastān prayojayet//
Ca.6.19.107 śṛtāñchleṣmātisāreṣu kāyāgnibalavardhanān/
ajājīmasitāṃ pāṭhāṃ nāgaraṃ maricāni ca//
Ca.6.19.108 dhātakīdviguṇaṃ dadyānmātuluṅgarasāplutam/
rasāñjanaṃ sātiviṣaṃ kuṭajasya phalāni ca//
Ca.6.19.109 dhātakīdviguṇaṃ dadyāt pātuṃ sakṣaudranāgaram/
dhātakī nāgaraṃ bilvaṃ lodhraṃ padmasya keśaram//
Ca.6.19.110 jambūtvaṅnāgaraṃ dhānyaṃ pāṭhā mocaraso balā/
samaṅgā dhātakī bilvamadhyaṃ jambvāmrayostvacaḥ//
Ca.6.19.111 kapitthāni viḍaṅgāni nāgaraṃ maricāni ca/
cāṅgerīkolatakrāmlāṃścaturastān kaphottare//
Ca.6.19.112 ślokārdhavihitān dadyāt sasnehalavaṇāt khaḍān/
kapitthamadhyaṃ līḍhvā tu savyoṣakṣaudraśarkaram//
Ca.6.19.113 kaṭphalaṃ madhuyuktaṃ vā mucyate jaṭharāmayāt/
kaṇāṃ madhuyutāṃ pītvā takraṃ pītvā sacitrakam//
Ca.6.19.114 jagdhvā vā bālabilvāni mucyate jaṭharāmayāt/
bālabilvaṃ guḍaṃ tailaṃ pippalīṃ viśvabheṣajam/
lihyādvāte pratihate saśūlaḥ sapravāhikaḥ//
Ca.6.19.115 bhojyaṃ mūlakaṣāyeṇa vātaghnaiścopasevanaiḥ/
vātātisāravihitairyūṣairmāṃsarasaiḥ khaḍaiḥ//
Ca.6.19.116 pūrvoktamamlasarpirvā ṣaṭpalaṃ vā yathābalam/
purāṇaṃ vā ghṛtaṃ dadyādyavāgūmaṇḍamiśritam//
Ca.6.19.117 vātaśleṣmavibandhe vā kaphe vā+atisravatyapi/
śūle pravāhikāyāṃ vā picchābastiṃ prayojayet//
Ca.6.19.118 pippalībilvakuṣṭhānāṃ śatāgvāvacayorapi/
kalkaiḥ salavaṇairyuktaṃ pūrvoktaṃ sannidhāpayet//
Ca.6.19.119 pratyāgate sukhaṃ snātaṃ kṛtāhāraṃ dinātyaye/
bilvatailena matimānsukhoṣṇenānuvāsayet//
Ca.6.19.120 vacāntairathavā kalkaistailaṃ paktvā+anuvāsayet/
bahuśaḥ kaphavātārtastathā sa labhate sukham//
Ca.6.19.121 sve sthāne māruto+avaśyaṃ vardhate kaphasaṃkṣaye/
sa vṛddhaḥ sahasā hanyāttasmāttaṃ tvarayā jayet//
Ca.6.19.122 vātasyānu jayet pittaṃ, pittasyānu jayet kapham/
trayāṇāṃ vā jayet pūrvaṃ yo bhavedbalavattamaḥ//

Ca.6.19.123 tatra ślokaḥ---

prāgutpattinimittāni lakṣaṇaṃ sādhyatā na ca/
kriyā cāvasthikī siddhā nirdiṣṭā hyatisāriṇām//
ityagniveśakṛte tantre carakapratisaṃskṛte cikitsāsthāne+atisāracikitsitaṃ nāmaikonaviṃśo+adhyāyaḥ//19//