ekaviṃśo+adhyāyaḥ/

Ca.6.21.1 athāto visarpacikitsitaṃ vyākhyāsyāmaḥ//

Ca.6.21.2 iti ha smāha bhagavānātreyaḥ//

Ca.6.21.3 kailāse kinnarākīrṇe bahuprasravaṇauṣadhe/
pādapairvividhaiḥ snigdhairnityaṃ kusumasaṃpadā//
Ca.6.21.4 vamadbhirmadhurān gandhān sarvataḥ svabhyalaṅkṛte/
viharantaṃ jitātmānamātreyamṛṣivanditam//
Ca.6.21.5 maharṣibhiḥ parivṛtaṃ sarvabhūtahite rasam/
agniveśo guruṃ kāle vinayādidamuktavān//
Ca.6.21.6 bhagavan! dāruṇaṃ rogamāśīviṣaviṣopamam/
visarpantaṃ śarīreṣu dehināmupalaksaye//
Ca.6.21.7 sahasaiva narāstena parītāḥ śīghrakāriṇā/
vinaśyantyanupakrāntāstatra naḥ saṃśayo mahān//
Ca.6.21.8 sa nāmnā kena vijñeyaḥ saṃjñitaḥ kena hetunā/
katibhedaḥ kiyaddhātuḥ kiṃnidānaḥ kimāśrayaḥ//
Ca.6.21.9 sukhasādhyaḥ kṛcchrasādhyo jñeyo yaścānupakramaḥ/
kathaṃ kairlakṣaṇaiḥ kiṃ ca bhagavan! tasya bheṣajam//
Ca.6.21.10 tadagniveśasya vacaḥ śrutvā++ātreyaḥ punarvasuḥ/
yathāvadakhilaṃ sarvaṃ provāca munisattamaḥ//
Ca.6.21.11 vividhaṃ sarpati yato visarpastena sa smṛtaḥ/
parisarpo+athavā nāmnā sarvataḥ parisarpaṇāt//
Ca.6.21.12 sa ca saptavidho doṣairvijñeyaḥ saptadhātukaḥ/
pṛthak trayastribhiścaiko visarpo dvandvajāstrayaḥ//
Ca.6.21.13 vātikaḥ paittikaścaiva kaphajaḥ sānnipātikaḥ/
catvāra ete visarpā vakṣyante dvandvajāstrayaḥ//
Ca.6.21.14 āgneyo vātapittābhyāṃ granthyākhyaḥ kaphavātajaḥ/
yastu kardamako ghoraḥ sa pittakaphasaṃbhavaḥ//
Ca.6.21.15 raktaṃ lasīkā tvaṅnāṃsaṃ dūṣyaṃ doṣāstrayo malāḥ/
visarpāṇāṃ samutpattau vijñeyāḥ sapta dhātavaḥ//
Ca.6.21.16 lavaṇāmlakaṭūṣṇānāṃ rasānāmatisevanāt/
dadhyamlamastuśuktānāṃ surāsauvīrakasya ca//
Ca.6.21.17 vyāpannabahumadyoṣṇarāgaṣāḍavasevanāt/
śākānāṃ haritānāṃ ca sevanācca vidāhinām//
Ca.6.21.18 kūrcikānāṃ kilāṭānāṃ sevanānmandakasya ca/
dadhnaḥ śāṇḍākipūrvāṇāmāsutānāṃ ca sevanāt//
Ca.6.21.19 tilamāṣakulatthānāṃ tailānāṃ paiṣṭikasya ca/
grāmyānūpaudakānāṃ ca māṃsānāṃ laśunasya ca//
Ca.6.21.20 praklinnānāmasātmyānāṃ viruddhānāṃ ca sevanāt/
atyādānāddivāsvapnādajīrṇādhyaśanāt kṣatāt//
Ca.6.21.21 &kṣatabandhaprapatanāddharmakarmātisevanāt/
viṣavātāgnidoṣācca visarpāṇāṃ samudbhavaḥ//
Ca.6.21.22 etairnidānairvyāmiśraiḥ kupitā mārutādayaḥ/
dūṣyān saṃdūṣya raktādīn visarpantyahitāśinām//
Ca.6.21.23 bahiḥśritaḥ śritaścāntastathā cobhayasaṃśritaḥ/
visarpo balameteṣāṃ jñeyaṃ guru yathottaram//
Ca.6.21.24 bahirmārgāśritaṃ sādhyamasādhyamubhayāśritam/
visarpaṃ dāruṇaṃ vidyāt sukṛcchraṃ tvantarāśrayam//
Ca.6.21.25 antaḥprakupitā doṣā visarpantyantarāśraye/
bahirbahiḥprakupitāḥ sarvatrobhayasaṃśritāḥ//
Ca.6.21.26 marmopaghātāt saṃmohādayanānāṃ vighaṭṭanāt/
tūṣṇātiyogādvegānāṃ viṣamāṇāṃ pravartanāt//
Ca.6.21.27 vidyādvisarpamantarjamāśu cāgnibalakṣayāt/
ato viparyayādbāhyamanyairvidyāt svalakṣaṇaiḥ//
Ca.6.21.28 yasya sarvāṇi liṅgāni balavadyasya kāraṇam/
yasya copadravāḥ kaṣṭā marmago yaśca hanti saḥ//
Ca.6.21.29 rūkṣoṣṇaiḥ kevalo vāyuḥ pūraṇairvā samāvṛtaḥ/
praduṣṭo dūṣayan dūṣyān visarpati yathābalam//

Ca.6.21.30 tasya rūpāṇi --- bhramadavathupipāsānistodaśūlāṅgamardodveṣṭanakampajvaratamakakāsāsthisaṃdhibhedaviśleṣaṇavepanārocakāvipākāścakṣuṣorākulatvamasrāgamanaṃ pipīlikāsaṃcāra iva cāṅgeṣu, yasmiṃścāvakāśe visarpo &visarpati so+avakāśaḥ śyāvāruṇābhāsaḥ śvayathumān nistodabhedaśūlāyāmasaṃkocaharṣasphuraṇairatimātraṃ prapīḍyate, anupakrāntaścopacīyate śīghrabhedaiḥ sphoṭakaistanubhiraruṇābhaiḥ śyāvairvā tanuviśadāruṇālpāsrāvaiḥ, vibaddhavātamūtrapurīṣaśca bhavati, nidānoktāni cāsya nopaśerate viparītāni copaśerata iti vātavisarpaḥ//

Ca.6.21.31 pittamuṣṇopacāreṇa vidāhyamlāśanaiścitam/
dūṣyān saṃdūṣya &dhamanīḥ pūrayan vai visarpati//

Ca.6.21.32 tasya rūpāṇi---jvarastṛṣṇā mūrcchā mohaśchardirarocako+aṅgabhedaḥ svedo+atimātramantardāhaḥ pralāpaḥ śiroruk cakṣuṣorākulatvamasvapnamaratirbhramaḥ śītavātavāritarṣo+atimātraṃ haritahāridranetramūtravarcastvaṃ haritahāridrarūpadarśanaṃ ca, yasmiṃścāvakāśe visarpo+anusarpati so+avakāśastāmraharitahāridranīlakṛṣṇaraktānāṃ varṇānāmanyatamaṃ puṣyati, sotsedhaiścātimātraṃ dāhasaṃbhedanaparītaiḥ sphoṭakairupacīyate tulyavarṇāsrāvaiścirapākaiśca, nidānoktāni cāsya nopaśerate viparītāni copaśerati iti pittavisarpaḥ//

Ca.6.21.33 svādvamlalavaṇasnigdhagurvannasvapnasaṃcitaḥ/
kaphaḥ saṃdūṣayan dūṣyān kṛcchramaṅge visarpati//

Ca.6.21.34 tasya rūpāṇi---śītakaḥ śītajvaro gauravaṃ nidrā tandrā+arocako madhurāsyatvamāsyopalepo niṣṭhīvikā chardirālasyaṃ staimityamagnināśo daurbalyaṃ ca, yasmiṃścāvakāśe visarpo+anusarpati so+avakāśaḥ śvayathumān pāṇḍurnātiraktaḥ snehasuptistambhagauravairanvito+alpavedanaḥ kṛcchrapākaiścirakāribhirbahulatvagupalepaiḥ sphoṭaiḥ śvetapāṇḍubhiranubadhyate, prabhinnastu śvetaṃ picchilaṃ tantumadghanamanubaddhaṃ snigdhamāsrāvaṃ sravati, ūrdhvaṃ ca gurubhiḥ sthirairjālāvatataiḥ snigdhairbahulatvagupalepairvraṇairanubadhyate+anuṣaṅgī ca bhavati, śvetanakhanayanavadanatvaṅmūtravarcastvaṃ, nidānoktāni cāsya nopaśerate viparītāni copaśerata iti śleṣmavisarpaḥ//

Ca.6.21.35 vātapittaṃ prakupitamatimātraṃ svahetubhiḥ/
parasparaṃ labdhabalaṃ dahadgātraṃ visarpati//

Ca.6.21.36 tadupatāpādāturaḥ sarvaśarīramaṅgārairivākīryamāṇaṃ manyate, chardyatīsāramūrcchādāhamohajvaratamakārocakāsthisaṃdhibhedatṛṣṇāvipākāṅgabhedādibhiścābhibhūyate, yaṃ yaṃ cāvakāśaṃ visarpo+anusarpati so+avakāśaḥ śāntāṅgāraprakāśo+atirakto vā bhavati, agnidagdhaprakāraiśca sphoṭairupacīyate, sa śīghragatvādāśveva marmānusārī bhavati, marmaṇi copatapte pavano+atibalo bhinattyaṅgānyatimātraṃ pramohayati saṃjñāṃ, hikkāśvāsau janayati, nāśayati nidrāṃ, sa naṣṭanidraḥ pramūḍhasaṃjño vyathitacetā na kvacana sukhamupalabhate, aratiparītaḥ sthānādāsanācchayyāṃ krāntumicchati, kliṣṭabhūyiṣṭaścāśu nidrāṃ bhajati, durbalo duḥkhaprabodhaśca bhavati; tamevaṃvidhamagnivisarpaparītamacikitsyaṃ vidyāt//

Ca.6.21.37 kaphapittaṃ prakupittaṃ balavat svena hetunā/
visarpatyekadeśe tu prakledayati dehinam//

Ca.6.21.38 tadvikārāḥ---śītajvaraḥ śirogurutvaṃ dāhaḥ staimityamaṅgāvasadanaṃ nidrā tandrā moho+annadveṣaḥ pralāpo+agnināśo daurbalyamasthibhedo mūrcchā pipāsā srotasāṃ pralepo jāḍyamindriyāṇāṃ prāyopaveśanamaṅgavikṣepo+aṅgamardo+aratirautsukyaṃ copajāyate, prāyaścāmāśaye visarpatyalasaka ekadeśagrāhī ca, yasmiṃścāvakāśe visarpo visarpati so+avakāśo raktapītapāṇḍupiḍakāvakīrṇa iva mecakābhaḥ kālo malinaḥ snidho bahūṣmā guruḥ stimitavedanaḥ śvayathumān gambhīrapāko nirāsrāvaḥ śīghrakledaḥ svinnaklinnapūtimāṃsatvak keameṇālparuk parāmṛṣṭo+avadīryate kardama ivāvapīḍito+antaraṃ prayacchatyupaklinnapūtimāṃsatyāgī sirāsnāyusaṃdarśī kuṇapagandhī ca bhavati saṃjñāsmṛtihantā ca; taṃ kardamavisarpaparītamacikitsyaṃ vidyāt//

Ca.6.21.39 sthiragurukaṭhinamadhuraśītasnigdhānnapānābhiṣyandisevināmavyāyāmādisevināmapratikarmaśīlānāṃ śleṣmā vāyuśca prakopamāpadyate, tāvubhau duṣṭapravṛddhāvatibalau pradūṣya dūṣyān visarpāya kalpete; tatra vāyuḥ śleṣmaṇā vibaddhamārgastameva śleṣmāṇamanekadhā bhindan krameṇa granthimālāṃ kṛcchrapākasādhyāṃ kaphāśaye saṃjanayati, utsannaraktasya vā pradūṣya raktaṃ sirāsnāyumāṃsatvagāśritaṃ granthīnāṃ mālāṃ kurute tīvrarujānāṃ sthūlānāmaṇūnāṃ vā dīrghavṛttaraktānāṃ, tadupatāpājjvarātisārakāsahikkāśvāsaśoṣapramohavaivarṇyārocakāvipākaprasekacchardirmūrcchaṅgabhaṅganidrāratisadanādyāḥ prādurbhavantyupadravāḥ; sa etairupadrutaḥ sarvakarmaṇāṃ viṣayamatipatito vivarjanīyo bhavatīti granthivisarpaḥ//

Ca.6.21.40 upadravastu khalu rogottarakālajo rogāśrayo roga eva sthūlo+aṇurvā, rogāt paścājjāyata ityupadravasaṃjñaḥ/

tatra pradhāno vyādhiḥ, &vyādherguṇabhūta upadravaḥ, tasya prāyaḥ pradhānapraśame praśamo bhavati/

sa tu pīḍākarataro bhavati paścādutpadyamāno vyādhiparikliṣṭaśarīratvāt; tasmādupadravaṃ tvaramāṇo+abhibādheta//

Ca.6.21.41 sarvāyatanasamutthaṃ sarvaliṅgavyāpinaṃ sarvadhātvanusāriṇamāśukāriṇaṃ mahātyayikamiti sannipātavisarpamacikitsyaṃ vidyāt//

Ca.6.21.42 tatra vātapittaśleṣmanimittā visarpāstrayaḥ sādhyābhavanti; agnikardamākhyau punaranupasṛṣṭe marmaṇi anupagate vā sirāsnāyumāṃsaklede sādhāraṇakriyābhirubhāavevābhyasyamānau praśāntimāpadyeyātām, anādaropakrāntaḥ punastayoranyataro hanyāddehamāśvevāśīviṣavat; tathā granthivisarpamajātopadravamārabheta cikitsitum, upadravopadrutaṃ tvenaṃ pariharet; sannipātajaṃ tu sarvadhātvanusāritvādāśukāritvādviruddhopakramatvāccāsādhyaṃ vidyāt//

Ca.6.21.43 tatra sādhyānāṃ sādhanamanuvyākhyāsyāmaḥ//
Ca.6.21.44 laṅghanollekhane śaste tiktakānāṃ ca sevanam/
kaphasthānagate sāme rūkṣaśītaiḥ pralepayet//
Ca.6.21.45 pittasthānagate+apyetat sāme kuryācchikitsitam/
śoṇitasyāvasekaṃ ca virekaṃ ca viśeṣataḥ//
Ca.6.21.46 mārutāśayasaṃbhūte+pyāditaḥ syādvirūkṣaṇam/
raktapittānvaye+apyādau snehanaṃ na hitaṃ matam//
Ca.6.21.47 vātolbaṇe tiktaghṛtaṃ paittike ca praśasyate/
laghudoṣe, mahādoṣe paittike syādvirecanam//
Ca.6.21.48 na ghṛtaṃ bahudoṣāya deyaṃ &yanna virecayet/
tena doṣo hyupaṣṭabdhastvaṅmāṃsarudhiraṃ pacet//
Ca.6.21.49 tasmādvirekamevādau śastaṃ vidyādvisarpiṇaḥ/
rudhirasyāvasekaṃ ca taddhyasyāśrayasaṃjñitam//
Ca.6.21.50 iti vīsarpanut proktaṃ samāsena cikitsitam/
etadeva punaḥ sarvaṃ vyāsataḥ saṃpravakṣyate//
Ca.6.21.51 madanaṃ madhukaṃ nimbaṃ vatsakasya phalāni ca/
vamanaṃ saṃpradātavyaṃ visarpe kaphapittaje//
Ca.6.21.52 paṭolapicumardābhyāṃ pippalyā madanena ca/
visarpe vamanaṃ śastaṃ tathā cendrayavaiḥ saha//
Ca.6.21.53 yāṃśca yogān pravakṣyāmi kalpeṣu kaphapittinām/
visarpiṇāṃ prayojyāste doṣanirharaṇāḥ śivāḥ//
Ca.6.21.54 mustanimbapaṭolānāṃ candanotpalayorapi/
sārivāmalakośīramustānāṃ vā vicakṣaṇaḥ//
Ca.6.21.55 kaṣāyān pāyayedvaidyaḥ siddhān vīsarpanāśanān/
kirātatiktakaṃ lodhraṃ candanaṃ sadurālabham//
Ca.6.21.56 nāgaraṃ padmakiñjalkamutpalaṃ sabibhītakam/
madhukaṃ nāgapuṣpaṃ ca dadyādvīsarpaśāntaye//
Ca.6.21.57 prapauṇḍarīkaṃ madhukaṃ padmakiñjalkamutpalam/
nāgapuṣpaṃ ca lodhraṃ ca tenaiva vidhinā pibet//
Ca.6.21.58 drākṣāṃ parpaṭakaṃ śuṇṭhīṃ guḍūcīṃ dhanvayāsakam/
niśāparyuṣitaṃ dadyāttṛṣṇāvīsarpaśāntaye//
Ca.6.21.59 paṭolaṃ picumardaṃ ca dārvīṃ kaṭukarohiṇīm/
yaṣṭyāhvāṃ trāyamāṇāṃ ca dadyādvīsarpaśāntaye//
Ca.6.21.60 paṭolādikaṣāyaṃ vā pibettriphalayā saha/
masūravidalairyuktaṃ ghṛtamiśraṃ pradāpayet//
Ca.6.21.61 paṭolapatramudgānāṃ rasamāmalakasya ca/
pāyayeta ghṛtonmiśraṃ naraṃ vīsarpapīḍitam//
Ca.6.21.62 yacca sarpirmahātiktaṃ pittakuṣṭhanibarhaṇam/
nirdiṣṭaṃ tadapi prājño dadyādvīsarpaśāntaye//
Ca.6.21.63 trāyamāṇāghṛtaṃ siddhaṃ gaulmike yadudāhṛtam/
visarpāṇāṃ praśāntyarthaṃ dadyāttadapi buddhimān//
Ca.6.21.64 trivṛccūrṇaṃ samāloḍya sārpiṣā payasā+api vā/
gharmāmbunā vā saṃyojya mṛdvīkānāṃ rasena vā//
Ca.6.21.65 virekārthaṃ prayoktavyaṃ siddhaṃ vīsarpanāśanam/
trāyamāṇāśṛtaṃ vā+api payo dadyādvirecanam//
Ca.6.21.66 triphalārasasaṃyuktaṃ sarpirstrivṛtayā saha/
prayoktavyaṃ virekārthaṃ visarpajvaranāśanam//
Ca.6.21.67 rasamāmalakānāṃ vā ghṛtamiśraṃ pradāpayet/
sa eva gurukoṣṭhāya trivṛccūrṇayuto hitaḥ//
Ca.6.21.68 doṣe koṣṭhagate bhūya etat kuryāccikitsitam/
śākhyāduṣṭe tu rudhire raktamevādito haret//
Ca.6.21.69 bhiṣagvātānvitaṃ raktaṃ viṣāṇena vinirharet/
pittānvitaṃ jalaukobhiḥ, kaphānvitamalābudhiḥ//
Ca.6.21.70 yathāsannaṃ vikārasya vyadhayedāśu vā sirām/
tvaṅmāṃsasnāyusaṃkledo raktakledāddhi jāyate//
Ca.6.21.71 &antaḥśarīre saṃśuddhe doṣe tvaṅmāṃsaṃśrite/
ādito vā+alpadoṣāṇāṃ kriyā bāhyā pravakṣyate//
Ca.6.21.72 udumbaratvaṅmadhukaṃ padmakiñjalkamutpalam/
nāgapuṣpaṃ priyaṅguśca pradehaḥ saghṛto hitaḥ//
Ca.6.21.73 nyagrodhapādāstaruṇāḥ kadalīgarbhasaṃyutāḥ/
bisagranthiśca lepaḥ syācchatadhautaghṛtāplutaḥ//
Ca.6.21.74 kālīyaṃ madhukaṃ hema vanyaṃ candanapadmakau/
elā mṛṇālaṃ phalinī pralepaḥ syādghṛtāplutaḥ//
Ca.6.21.75 śādvalaṃ ca mṛṇālaṃ ca śaṅkhaṃ candanamutpalam/
vetasasya ca mūlāni pradehaḥ syāt sataṇḍulaḥ//
Ca.6.21.76 sārivā padmakiñjalkamuśīraṃ nīlamutpalam/
mañjiṣṭhā candanaṃ lodhramabhayā ca pralepanam//
Ca.6.21.77 naladaṃ ca hareṇuśca lodhraṃ &madhukapadmakau/
dūrvā sarjarasaścaiva saghṛtaṃ syāt pralepanam//
Ca.6.21.78 yāvakāḥ saktavaścaiva sarpiṣā saha yojitāḥ/
pradeho madhukaṃ vīrā saghṛtā yavasaktavaḥ//
Ca.6.21.79 balāmutpalaśālūkaṃ vīrāmagurucandanam/
kuryādālepanaṃ vaidyo mṛṇālaṃ ca bisānvitam//
Ca.6.21.80 yavacūrṇaṃ samadhukaṃ saghṛtaṃ ca pralepanam/
hareṇavo masūrāśca sagudgāḥ śvetaśālayaḥ//
Ca.6.21.81 pṛthak pṛthak pradehāḥ syuḥ sarve vā sarpiṣā saha/
padminīkardamaḥ śīto mauktikaṃ piṣṭameva vā//
Ca.6.21.82 śaṅkhaḥ pravālaḥ śuktirvā gairikaṃ vā ghṛtāplutam/
&(pṛhtagete pradehāśca hitā jñeyā visarpiṇām/) prapauṇḍarīkaṃ madhukaṃ balā śālūkamutpalam//
Ca.6.21.83 nyagrodhapatradugdhīke saghṛtaṃ syāt pralepanam/
bisāni ca mṛṇālaṃ ca saghṛtāśca kaśerukāḥ//
Ca.6.21.84 śatāvarīvidāryośca kandau dhautaghṛtāplutau/
śaivālaṃ nalamūlāni gojihvā vṛṣakarṇikā//
Ca.6.21.85 indrāṇiśākaṃ saghṛtaṃ &śirīṣatvagbalāghṛtam/
nyagrodhodumbaraplakṣavetasāśvatthapallavaiḥ//
Ca.6.21.86 tvakkalkairbahusarpirbhiḥ śītairālepanaṃ hitam/
pradehāḥ sarva evaite &vātapittolbaṇe śubhāḥ//
Ca.6.21.87 &sakaphe tu pravakṣyāmi pradehānaparān hitān/
triphalāṃ padmakośīraṃ samaṅgāṃ karavīrakam//
Ca.6.21.88 nalamūlānyanantāṃ ca pradehamupakalpayet/
khadiraṃ saptaparṇaṃ ca mustamāragvadhaṃ dhavam//
Ca.6.21.89 kuraṇṭakaṃ devadāru dadyādālepanaṃ bhiṣak/
āragvadhasya patrāṇi tvacaṃ śleṣmātakasya ca//
Ca.6.21.90 indrāṇiśākaṃ kākāhvāṃ śirīṣakusumāni ca/
śauvālaṃ nalamūlāni vīrāṃ gandhapriyaṅgukām//
Ca.6.21.91 triphalāṃ madhukaṃ vīrāṃ śirīṣakusurmāni ca/
prapauṇḍarīkaṃ hrīberaṃ dārvītvaṅmadhukaṃ balām//
Ca.6.21.92 pṛthagālepanaṃ kuryāddvandvaśaḥ sarvaśo+api vā/
pradehāḥ sarva evaite deyāḥ svalpaghṛtāplutāḥ//
Ca.6.21.93 vātapittolbaṇe ye tu pradehāste ghṛtādhikāḥ/
ghṛtena śatadhautena pradigyāt kevalena vā//
Ca.6.21.94 ghṛtamaṇḍena śītena payasā madhukāmbunā/
pañcavalkakaṣāyeṇa secayecchītalena vā//
Ca.6.21.95 vātāsṛkpittabahulaṃ visarpaṃ bahuśo bhiṣak/
secanāste pradehā ye ta eva ghṛtasādhanāḥ//
Ca.6.21.96 te cūrṇayogā vīsarpavraṇānāmavacūrṇanāḥ/
dūrvāsvarasasiddhaṃ ca ghṛtaṃ syādvraṇaropaṇam//
Ca.6.21.97 dārvītvaṅmadhukaṃ lodhraṃ keśaraṃ cāvacūrṇanam/
paṭolaḥ picumardaśca triphalā madhukotpale//
Ca.6.21.98 etat prakṣālanaṃ sarpirvraṇacūrṇaṃ pralepanam/
pradehāḥ sarva evaite kartavyāḥ &saṃprasādanāḥ//
Ca.6.21.99 kṣaṇe kṣaṇe prayoktavyāḥ pūrvamuddhṛtya lepanam/
adhāvanoddhṛte pūrve pradehā bahuśo+aghanāḥ//
Ca.6.21.100 deyāḥ pradehāḥ kaphaje paryādhānoddṛte ghanāḥ/
tribhāgāṅguṣṭhamātraḥ syāt pralepaḥ kalkapeṣitaḥ//
Ca.6.21.101 nātisnigdho na rūkṣaśca na piṇḍo na dravaḥ samaḥ/
na ca paryuṣitaṃ lepaṃ kadācidavacārayet//
Ca.6.21.102 na ca tenaiva lepena punarjātu pralepayet/
kledavīsarpaśūlāni soṣṇābhāvāt pravartayet//
Ca.6.21.103 lepo hyupari paṭṭasya kṛtaḥ svedayati vraṇam/
svedajāḥ piḍakāstasya kaṇḍūścaivopajāyate//
Ca.6.21.104 uparyupari lepasya lepo yadyavacāryate/
tāneva doṣāñjanayet paṭṭasyopari yān kṛtaḥ//
Ca.6.21.105 atisnigdho+atidravaśca lepo yadyavacāryate/
tvaci na śliṣyate samyaṅna doṣaṃ śamayatyapi//
Ca.6.21.106 tanvāliptaṃ na kurvīta saṃśuṣko hyāpuṭāyate/
na cauṣadhiraso vyādhiṃ prāpnotyapi ca śuṣyati//
Ca.6.21.107 tanvāliptena ye doṣāstāneva janayedbhṛśam/
saṃśuṣkaḥ pīḍayedvyādhiṃ niḥsneho hyavacāritaḥ//
Ca.6.21.108 annapānāni vakṣyāmi visarpāṇāṃ nivṛttaye/
laṅghitebhyo hito mantho rūkṣaḥ sakṣaudraśarkaraḥ//
Ca.6.21.109 madhuraḥ kiṃcidamlo vā dāḍimāmalakānvitaḥ/
saparūṣakamṛdvīkaḥ sakharjūraḥ śṛtāmbunā//
Ca.6.21.110 tarpaṇairyavaśālīnāṃ sasnehā cāvalehikā/
jīrṇe purāṇaśālīnāṃ yūṣairbhuñjīta bhojanam//
Ca.6.21.111 mudgānmasūrāṃśaṇakān yūṣārhtamupakalpayet/
anamlān dāḍimāmlān vā paṭolāmalakaiḥ saha//
Ca.6.21.112 jāṅgalānāṃ ca māṃsānāṃ rasāṃstasyopakalpayet/
rūkṣān parūṣakadrākṣādāḍimāmalakānvitān//
Ca.6.21.113 raktāḥ śvetā mahāhvāśca śālayaḥ ṣaṣṭikaiḥ saha/
bhojanārthe praśasyante purāṇāḥ suparisrutāḥ//
Ca.6.21.114 yavagodhūmaśālīnāṃ sātmyānyeva pradāpayet/
yeṣāṃ nātyucitaḥ śālirnarā ye ca kaphādhikāḥ//
Ca.6.21.115 vidāhīnyannapānāni viruddhaṃ svapanaṃ divā/
krodhavyāyāmasūryāgnipravātāṃśca vivarjayet//
Ca.6.21.116 kuryāccikitsitādasmācchītaprāyāṇi paittike/
rūkṣaprāyāṇi kaphaje snaihikānyanilātmake//
Ca.6.21.117 vātapittapraśamanamagnivīsarpaṇe hitam/
kaphapittapraśamanaṃ prāyaḥ kardamasaṃjñite//
Ca.6.21.118 raktapittottaraṃ dṛṣṭvā granthivīsarpamāditaḥ/
rūkṣaṇairlaṅghanaiḥ sekaiḥ pradehaiḥ pāñcavalkalaiḥ//
Ca.6.21.119 sirāmokṣairjalaukobhirvamanaiḥ savirecanaiḥ/
&ghṛtaiḥ kaṣāyatiktaiśca kālajñaḥ samupācaret//
Ca.6.21.120 ūrdhvaṃ cādhaśca śuddhāya rakte cāpyavasecite/
vātaśleṣmaharaṃ karma granthivīsarpiṇe hitam//
Ca.6.21.121 utkārikābhiruṣṇābhirupanāhaḥ praśasyate/
snigdhābhirveśavārairvā granthivīsarpaśūlinām//
Ca.6.21.122 daśamūlopasiddhena tailenoṣṇena secayet/
kuṣṭhatailena coṣṇena pākyakṣārayutena ca//
Ca.6.21.123 gomūtraiḥ patraniryūhairuṣṇairvā pariṣecayet/
sukhoṣṇayā pradihyādvā piṣṭayā cāśvagandhayā//
Ca.6.21.124 śuṣkamūlakakalkena naktamālatvacā+api vā/
bibhītakatvacāṃ &vā+api kalkenoṣṇena lepayet//
Ca.6.21.125 balāṃ nāgabalāṃ pathyāṃ bhūrjagranthiṃ bibhītakam/
vaṃśapatrāṇyagnimanthaṃ kuryādgranthipralepanam//
Ca.6.21.126 dantī citrakamūlatvak sudhārkapayasī guḍaḥ/
bhallātakāsthi kāsīsaṃ lepo bhindyācchilāmapi//
Ca.6.21.127 bahirmārgasthitaṃ granthiṃ kiṃ punaḥ kaphasaṃbhavam/
dīrghakālasthitaṃ granthiṃ bhindyādvā bheṣajairimaiḥ//
Ca.6.21.128 mūlakānāṃ kulatthānāṃ yūṣaiḥ sakṣāradāḍimaiḥ/
godhūmānnairyavānnairvā sasīdhumadhuśarkaraiḥ//
Ca.6.21.129 sakṣaudrairvāruṇīmaṇḍairmātuluṅgarasānvitaiḥ/
triphalāyāḥ prayogaiśca pippalīkṣaudrasaṃyutaiḥ//
Ca.6.21.130 mustabhallātaśaktūnāṃ prayogairmākṣikasya ca/
devadāruguḍūcyośca prayogairgirijasya ca//
Ca.6.21.131 dhūmairvirekaiḥ śirasaḥ pūrvoktairgulmabhedanaiḥ/
ayolavaṇapāṣāṇahematāmraprapīḍanaiḥ//
Ca.6.21.132 ābhiḥ kriyābhiḥ siddhābhirvividhābhirbalī sthiraḥ/
granthiḥ pāṣāṇakaṭhino yadā naivopaśāmyati//
Ca.6.21.133 athāsya dāhaḥ kṣāreṇa &śarairhemnā+atha vā hitaḥ/
pākibhiḥ pācayitvā vā pāṭayitvā samuddharet//
Ca.6.21.134 mokṣayedbahuśaścāsya raktamutkleśamāgatam/
&punaścāpahṛte rakte vātaśleṣmajidauṣadham//
Ca.6.21.135 dhūmo virekaḥ śirasaḥ svedanaṃ parimardanam/
apraśāmyati doṣe ca &pācanaṃ vā praśasyate//
Ca.6.21.136 praklinnaṃ dāhapākābhyāṃ bhiṣak śodhanaropaṇaiḥ/
bāhyaiścābhyantaraiścaiva vraṇavat samupācaret//
Ca.6.21.137 kampillakaṃ viḍaṅgāni dārvīṃ kārañjakaṃ phalam/
piṣṭvā tailaṃ vipaktavyaṃ granthivraṇacikitsitam//
Ca.6.21.138 dvivraṇīyopadiṣṭena karmaṇā cāpyupācaret/
deśakālavibhāgajño vraṇān vīsarpajān budhaḥ//
iti granthivisarpacikitsā/
Ca.6.21.139 ya eva vidhiruddiṣṭo granthīnāṃ vinivṛttaye/
sa eva galagaṇḍānāṃ kaphajānāṃ nivṛttaye//
Ca.6.21.140 galagaṇḍāstu vātotthā ye &kaphānugatā nṛṇām/
ghṛtakṣīrakaṣāyāṇāmabhyāsānna bhavanti te//
Ca.6.21.141 yānīhoktāni karmāṇi visarpāṇāṃ nivṛttaye/
ekatastāni sarvāṇi raktamokṣaṇamekataḥ//
Ca.6.21.142 visarpo na hyasaṃsṛṣṭo raktapittena jāyate/
tasmāt sādhāraṇaṃ sarvamuktametaccikitsitam//
Ca.6.21.143 viśeṣo doṣavaiṣamyānna ca noktaḥ samāsataḥ/
&samāsavyāsanirdiṣṭāṃ kriyāṃ vidvānupācaret//

Ca.6.21.144 tatra ślokāḥ---

niruktaṃ nāmabhedāśca doṣā dūṣyāṇi hetavaḥ/
āśrayo mārgataścaiva visarpagurulāghavam//
Ca.6.21.145 liṅgānyupadravā ye ca yallakṣaṇa upadravaḥ/
sādhyatvaṃ, na ca, sādhyānāṃ sādhanaṃ ca yathākramam//
Ca.6.21.146 iti piprakṣave siddhimagniveśāya dhīmate/
punarvasuruvācedaṃ visarpāṇāṃ cikitsitam//
ityagniveśakṛte tantre carakapratisaṃskṛte cikitsāsthāne visarpacikitsitaṃ nāmaikaviṃśo+adhyāyaḥ//21//