trayoviṃśo+adhyāyaḥ/

Ca.6.23.1 athāto viṣacikitsitaṃ vyākhyāsyāmaḥ//

Ca.6.23.2 iti ha smāha bhagavānātreyaḥ//

Ca.6.23.3 prāgutpattiṃ guṇān yoniṃ vegāṃ(anunāsika)lliṅgānyupakramān/
ciṣasya bruvataḥ samyagagniveśa nibodha me//
Ca.6.23.4 amṛtārthaṃ samudre tu mathyamāne surāsuraiḥ/
jajñe prāgamṛtotpatteḥ puruṣo ghoradarśanaḥ//
Ca.6.23.5 dīptatejāścaturdaṃṣṭro harikeśo+analekṣaṇaḥ/
jagadviṣaṇṇaṃ taṃ dṛṣṭvā &tenāsau viṣasaṃjñitaḥ//
Ca.6.23.6 jaṅgamasthāvarāyāṃ tadyonau brahmā nyayojayat/
tadambusaṃbhavaṃ tasmāddbividhaṃ pāvakopamam//
Ca.6.23.7 aṣṭavegaṃ daśaguṇaṃ caturviṃśatyupakramam/
tadvarṣāsvambuyonitvāt saṃkledaṃ guḍavadgatam//
Ca.6.23.8 sarpatyambudharāpāye tadagastyo hinasti ca/
prayāti mandavīryatvaṃ viṣaṃ tasmādghanāstyaye//
Ca.6.23.9 sarpāḥ kīṭondurā lūtā vṛścikā gṛhagodhikāḥ/
jalaukāmatsyamaṇḍūkāḥ &kaṇabhāḥ sakṛkaṇṭakāḥ//
Ca.6.23.10 śvasiṃhavyāghragomāyutarakṣunakulādayaḥ/
&daṃṣṭriṇo ye viṣaṃ teṣāṃ daṃṣṭrotthaṃ jaṅgamaṃ matam//
Ca.6.23.11 mustakaṃ pauṣkaraṃ krauñcaṃ vatsanābhaṃ balāhakam/
karkaṭaṃ kālakūṭaṃ ca karavīrakasaṃjñakam//
Ca.6.23.12 pālakendrāyudhaṃ tailaṃ meghakaṃ kuśapuṣpakam/
rohiṣaṃ puṇḍarīkaṃ ca lāṅgalakyañjanābhakam//
Ca.6.23.13 saṅkocaṃ markaṭaṃ śṛṅgīviṣaṃ hālāhalaṃ tathā/
evamādīni cānyāni mūlajāni sthirāṇi ca//
Ca.6.23.14 &garasaṃyogajaṃ cānyadgarasaṃjñaṃ gadapradam/
kālāntaravipākitvānna tadāśu haratyasūn//
Ca.6.23.15 nidrāṃ tandrāṃ klamaṃ dāhaṃ &sapākaṃ lomaharṣaṇam/
śophaṃ caivātisāraṃ ca janayejjaṅgamaṃ viṣam//
Ca.6.23.16 sthāvaraṃ tu jvaraṃ hikkāṃ dantaharṣaṃ galagraham/
phenavamyaruciśvāsamūrcchāśca &janayedviṣam//
Ca.6.23.17 &jaṅgamaṃ syādadhobhāgamūrdhvabhāgaṃ tu mūlajam/
&tasmāddaṃṣṭrāviṣaṃ maulaṃ hanti maulaṃ ca &daṃṣṭrajam//
Ca.6.23.18 tṛṇmohadantaharṣaprasekavamathuklamā bhavantyādye/
vege rasapradoṣādasṛkpradoṣāddvitīye tu//
Ca.6.23.19 &vaivarṇyabhramavepathumūrcchājṛmbhāṅgacimicimātamakāḥ/
duṣṭapiśitāttṛtīye maṇḍalakaṇḍūśvayathukoṭhāḥ//
Ca.6.23.20 vātādijāścaturthe dāhacchardyaṅgaśūlamūrcchādyāḥ/
nīlādīnāṃ tamasaśca darśanaṃ pañcame vege//
Ca.6.23.21 ṣaṣṭhe hikkā, bhaṅgaḥ skandhasya tu saptame+aṣṭame maraṇam/
nṝṇāṃ, catuṣpadāṃ syāccaturvidhaḥ, pakṣiṇāṃ trividhaḥ//
Ca.6.23.22 sīdatyādye bhramati ca, catuṣpado vepate, tataḥ &śūnyaḥ/
mandāhāro mriyate śvāsena hi caturthavege tu//
Ca.6.23.23 &dhyāyati vihagaḥ prathame vege, prabhrāmyati dvitīye tu/
srastāṅgaśca tṛtīye viṣavege yāti pañcatvam//
Ca.6.23.24 laghu rūkṣamāśu viśadaṃ vyavāyi tīkṣṇaṃ vikāsi sūkṣmaṃ ca/
uṣṇamanirdeśyarasaṃ daśaguṇamuktaṃ viṣaṃ tajjñaiḥ//
Ca.6.23.25 raukṣyādvātamaśaityātpittaṃ saukṣmyādasṛk prakopayati/
&kaphamavyaktarasatvādannarasāṃścānuvartate śīghram//
Ca.6.23.26 śīghraṃ vyavāyibhāvādāśu vyāpnoti kevalaṃ deham/
tīkṣṇatvānmarmaghnaṃ prāṇaghnaṃ tadvikāsitvāt//
Ca.6.23.27 durupakramaṃ laghutvādvaiśadyāt syādasaktagatidoṣam/
doṣasthānaprakṛtīḥ prāpyānyatamaṃ hyudīrayati//
Ca.6.23.28 syādvātikasya vātasthāne kaphapittaliṅgamīṣattu/
&tṛṇmohāratimūrcchāgalagrahacchardiphenādi//
Ca.6.23.29 pittāśayasthitaṃ paittikasya &kaphavātayorviṣaṃ tadvat/
&tṛṭkāsajvaravamathuklamadāhatamotisārādi//
Ca.6.23.30 kaphadeśagaṃ &kaphasya ca darśayedvātapittayośceṣat/
liṅgaṃ śvāsagalagrahakaṇḍūlālāvamathvādi//
Ca.6.23.31 dūṣīviṣaṃ tu śoṇitaduṣṭyāruḥkiṭimakoṭhaliṅgaṃ ca/
viṣamekaikaṃ doṣaṃ saṃdūṣya haratyasūnevam//
Ca.6.23.32 kṣarati viṣatejasā+asṛk tat khāni nirudhya mārayati jantum/
pītaṃ mṛtasya hṛdi tiṣṭhati daṣṭaviddhayordaṃśadeśe syāt//
Ca.6.23.33 nīlauṣṭhadantaśaithilyakeśapatanāṅgabhaṅgavikṣepāḥ/
śiśirairna lomaharṣo nābhihate daṇḍarājī syāt//
Ca.6.23.34 kṣatajaṃ kṣatācca nāyātyetāni bhavanti maraṇaliṅgāni/
ebhyo+anyathā cikitsyāsteṣāṃ copakramāñchṛṇu me//
Ca.6.23.35 mantrāriṣṭotkartananiṣpīḍanacūṣaṇāgnipariṣekāḥ/
avagāharaktamokṣaṇavamanavirekopadhānāni//
Ca.6.23.36 &hṛdayāvaraṇāñjananasyadhūmalehauṣadhapraśamanāni/
pratisāraṇaṃ prativiṣaṃ saṃjñāsaṃsthāpanaṃ lepaḥ//
Ca.6.23.37 mṛtasañjīvanameva ca viṃśatirete caturbhiradhikāḥ/
syurupakramā yathā ye yatra yojyāḥ śṛṇu tathā tān//
Ca.6.23.38 daṃśāttu viṣaṃ daṣṭasyāvisṛtaṃ veṇikāṃ bhiṣagbaddhvā/
niṣpīḍayedbhṛśaṃ daṃśamuddharenmarmavarjaṃ vā//
Ca.6.23.39 taṃ daṃśaṃ vā cūṣenmukhena yavacūrṇapāṃśupūrṇena/
pracchanaśṛṅgajalaukāvyadhanaiḥ srāvyaṃ tato raktam//
Ca.6.23.40 rakte viṣapraduṣṭe duṣyet prakṛtistatastyajet prāṇān/
tasmāt pragharṣaṇairasṛgavartamānaṃ pravartyaṃ syāt//
Ca.6.23.41 &trikaṭugṛhadhūmarajanīpañcalavaṇarocanāḥ savārtākāḥ/
gharṣaṇamatipravṛtte vaṭādibhiḥ śītalairlepaḥ//
Ca.6.23.42 raktaṃ hi &viṣādhānaṃ vāyurivāgneḥ pradehasekaistat/
śītaiḥ skandati tasmin skanne vyapayāti viṣavegaḥ//
Ca.6.23.43 viṣavegānmadamūrcchāviṣādahṛdayadravāḥ pravartante/
śītairnivartayettān &vījyaścālomaharṣāt syāt//
Ca.6.23.44 taruriva mūlacchedāddaṃśacchedānna vṛddhimeti viṣam/
ācūṣaṇamānayanaṃ jalasya seturyathā tathā+ariṣṭāḥ//
Ca.6.23.45 tvaṅmāṃsagataṃ dāho dahati viṣaṃ srāvaṇaṃ harati raktāt/
pītaṃ vamanaiḥ sadyo haredvirekairdvitīye tu//
Ca.6.23.46 ādau hṛdayaṃ rakṣyaṃ tasyāvaraṇaṃ pibedyathālābham/
&madhusarpirmajjapayogairikamatha gomayarasaṃ vā//
Ca.6.23.47 ikṣuṃ &supakvamathavā kākaṃ niṣpīḍya tadrasaṃ varaṇam/
chāgādīnāṃ vā+asṛgbhasma mṛdaṃ vā pibedāśu//
Ca.6.23.48 kṣārāgadastṛtīye &śophaharairlekhanaṃ samadhvambu/
gomayarasaścaturthe vege sakapitthamadhusarpiḥ//
Ca.6.23.49 kākāṇḍaśirīṣābhyāṃ svarasenāścyotanāñjane nasyam/
syātpañcame+atha ṣaṣṭhe saṃjñāyāḥ sthāpanaṃ kāryam//
Ca.6.23.50 gopittayutā rajanī mañjiṣṭhāmaricapippalīpānam/
viṣapānaṃ daṣṭānāṃ viṣapīte daṃśanaṃ cānte//
Ca.6.23.51 śikhipittārdhayutaṃ syāt palāśabījamagado mṛteṣu varaḥ/
vārtākuphāṇitāgāradhūmagopittanimbaṃ vā//
Ca.6.23.52 gopittayutairguṭikāḥ &surasāgranthidvirajanīmadhukakuṣṭhaiḥ/
śastā+amṛtena tulyā śirīṣapuṣpakākāṇḍakarasairvā//
Ca.6.23.53 kākāṇḍasurasagavākṣīpunarnavāvāyasīśirīṣaphalaiḥ/
udbandhaviṣajalamṛte &lepaupadhinasyapānāni//
Ca.6.23.54 spṛkkāplavasthauṇeyakāṃkṣīśaileyarocanātagaram/
dhyāmakakuṅkumamāṃsīsurasāgrailālakuṣṭhaghnam//
Ca.6.23.55 bṛhatī śirīṣapuṣpaṃ śrīveṣṭakapadmacāraṭiviśālāḥ/
suradārupadmakeśarasāvarakamanaḥśilākauntyaḥ//
Ca.6.23.56 jātyarkapuṣparasarajanīdvayahiṅgupippalīlākṣāḥ/
jalamudgaparṇicandanamadhukamadanasindhuvārāśca//
Ca.6.23.57 śampākalodhramayūrakagandhaphalānākulīviḍaṅgāśca/
puṣye saṃhṛtya samaṃ piṣṭvā guṭikā vigheyāḥ syuḥ//
Ca.6.23.58 sarvaviṣaghno jayakṛdviṣamṛtasṃjīvano jvaranihantā/
ghreyavilepanadhāraṇadhūmagrahaṇairgṛhasthaśca//
Ca.6.23.59 bhūtaviṣajantvalakṣmīkārmaṇamantrāgryaśanyarīn hanyāt/
duḥsvapnastrīdoṣānakālamaraṇāmbucairabhayam//
Ca.6.23.60 dhanadhānyakāryasiddhiḥ śrīpuṣṭyāyurvivardhano dhanyaḥ/
mṛtasaṃjīvana eṣa prāgamṛtāhbrahmaṇā vihitaḥ//
iti mṛtasaṃjīvano+agadaḥ/
Ca.6.23.61 mantrairdhamanībandho+avamārjanaṃ kāryamātmarakṣā ca/
doṣasya viṣaṃ yasya sthāne syāttaṃ jayetpūrvam//
Ca.6.23.62 vātasthāne svedo dadhnā natakuṣṭhakalkapānaṃ ca/
ghṛtamadhupayo+ambupānāvagāhasekāśca pittasthe//
Ca.6.23.63 kṣārāgadaḥ kaphasthānagate svedastathā sirāvyadhanam/
dūṣīviṣe+atha raktasthite sirākarma pañcavidham//
Ca.6.23.64 bheṣajamevaṃ kalpyaṃ bhiṣagvidā++ālakṣya sarvadā sarvam/
sthānaṃ jayeddhi pūrvaṃ sthānasthasyāviruddhaṃ ca//
Ca.6.23.65 viṣadūṣitakaphamārgaḥ srotaḥsaṃrodharuddhavāyustu/
mṛta iva śvasenmartyaḥ syādasādhyaliṅgairvihīnaśca//
Ca.6.23.66 carmakaṣāyāḥ kalkaṃ bilvasamaṃ mūrdhni kākapadamasya/
kṛtvā dadyātkaṭabhīkaṭukaṭphalapradhamanaṃ ca//
Ca.6.23.67 &chāgaṃ gavyaṃ māhiṣaṃ vā māṃsaṃ kaukkuṭameva vā/
dadyāt kākapade tasmiṃstataḥ saṃkramate viṣam//
Ca.6.23.68 nāsākṣikarṇajihvākaṇṭhanirodheṣu karma nastaḥ syāt/
vārtākubījapūrajyotiṣmatyādibhiḥ piṣṭaiḥ//
Ca.6.23.69 añjanamakṣyuparodhe kartavyaṃ bastamūtrapiṣṭaistu/
dāruvyoṣaharidrākaravīrakarañjanimbasurasaistu//
Ca.6.23.70 śvetā vacā+&aśvagandhā hiṅgvamṛtā kuṣṭhasaindhave laśunam/
sarṣapakapitthamadhyaṃ &ṭuṇṭukakarañjabīāni//
Ca.6.23.71 &vyoṣaṃ śirīṣapuṣpaṃ dvirajanyau &vaṃśalocanaṃ ca samam/
piṣṭvā+ajasya mūtreṇa &gośvapittena saptāham//
Ca.6.23.72 vyatyāsabhāvito+ayaṃ nihanti śirasi sthitaṃ viṣaṃ kṣipram/
sarvajvarabhūtagrahavisūcikā jīrṇamūrcchārtīḥ//
Ca.6.23.73 unmādāpasmārau kācapaṭalanīlikāśirodoṣān/
śuṣkākṣipākapillārbudārmakaṇḍūtamodoṣān//
Ca.6.23.74 kṣayadaurbalyamadātyayapāṇḍugadāṃścāñjanāttathā mohān/
lopādviṣadigdhakṣatalīḍhadaṣṭapītaviṣaghātī//
Ca.6.23.75 arśaḥsvānaddheṣu ca gudalepo yonilepanaṃ strīṇām/
mūḍhe garbhe duṣṭe lalāṭalepaḥ pratiśyāye//
Ca.6.23.76 &vṛddhau kiṭime kuṣṭhe śvitraṛvicarcikādiṣu lepaḥ/
gaja iva tarūn viṣagadānnihantyagadagandhahastyeṣaḥ//
iti gandhahastīnāmā+agadaḥ/
Ca.6.23.77 patrāgurumustailā niryāsāḥ pañca candanaṃ spṛkkā/
tvaṅnaladotpalabālakahareṇukośīravanyanakhāḥ//
Ca.6.23.78 suradārukanakakuṅkumadhyāmakakuṣṭhapriyaṅgavastagaram/
pañcāṅgāni śurīṣādvyoṣālamanaḥśilājājyaḥ//
Ca.6.23.79 &śvetakaṭabhīkarañjau rakṣoghnī sindhuvārikā rajanī/
surasāñjanagaurikamañjiṣṭhānimbaniryāsāḥ//
Ca.6.23.80 vaṃśatvagaśvagandhāhiṅgudadhitthāmlavetasaṃ lākṣā/
madhumadhukasomarājīvacāruhārocanātagaram//
Ca.6.23.81 agado+ayaṃ vaiśravaṇāyākhyātastryambakeṇa ṣaṣṭyaṅgaḥ/
apratihataprabhāvaḥ khyāto mahāgandhahastīti//
Ca.6.23.82 pittena gavāṃ peṣyo guṭikāḥ kāryāstu puṣyayogena/
pānāñjanapralepaiḥ prasādhayet sarvakarmāṇi//
Ca.6.23.83 pillaṃ kaṇḍūṃ timiraṃ rātryāndhyaṃ kācamarbudaṃ paṭalam/
hanti satataprayogāddhitamitapathyāśināṃ puṃsām//
Ca.6.23.84 viṣamajvarānajīrṇāndadruṃ kaṇḍūṃ visūcikāṃ pāmām/
viṣamūṣikalūtānāṃ sarveṣāṃ pannagānāṃ ca/
āśu viṣaṃ nāśayati samūlajamatha kandajaṃ sarvam//
Ca.6.23.85 etena liptagātraḥ sarpān gṛhṇāti bhakṣayecca viṣam/
&kālaparīto+api naro jīvati nityaṃ nirātaṅkaḥ//
Ca.6.23.86 ānaddhe gudalepo yonau lepaśca mūḍhagarbhāṇām/
mūrcchārtiṣu ca lalāṭe pralepanamāhuḥ pradhānatamam//
Ca.6.23.87 bherīmṛdaṅgapaṭahāñchatrāṇyamunā tathā dhvajapatākāḥ/
liptvā+ahiviṣanirastyai padhvanayeddarśayenmatimān//
Ca.6.23.88 yatra ca sannihito+ayaṃ na tatra bālagrahā na rakṣāṃsi/
na ca kārmaṇavetālā &vahanti nātharvaṇā mantrāḥ//
Ca.6.23.89 sarvagrahā na tatra prabhavanti na cāgniśastranṛpacaurāḥ/
lakṣmīśca tatra bhajate yatra mahāgandhahastyasti//
Ca.6.23.90 piṣyamāṇa imaṃ cātra siddhaṃ mantramudīrayet/
mama matā jayā nāma &jayo nāmeti me pitā//
Ca.6.23.91 so+ahaṃ jayajayāputro vijayo+atha jayāmi ca/
namaḥ puruṣasiṃhāya viṣṇave viśvakarmaṇe//
Ca.6.23.92 sanātanāya kṛṣṇāya bhavāya vibhavāya ca/
tejo vṛṣākapeḥ sākṣāttejo brahmendrayoryame//
Ca.6.23.93 yathā+ahaṃ nābhijānāmi vāsudevaparājayam/
mātuśca pāṇigrahaṇaṃ samudrasya ca śoṣaṇam//
Ca.6.23.94 anena satyavākyena sidhyatāmagado hyayam/
hilimilisaṃspṛṣṭe rakṣa sarvabheṣajottame &svāhā//
iti mahāgandhahastīnāmā+agadaḥ/
Ca.6.23.95 ṛṣabhakajīvakabhārgīmadhukotpaladhānyakeśarājājyaḥ/
sasitagirikolamadhyāḥ peyāḥ śvāsajvarādiharāḥ//
Ca.6.23.96 hiṅgu ca kṛṣṇāyuktaṃ kapittharasayuktamagryalavaṇaṃ ca/
samadhusitau pātavyau jvarahikkāśvāsakāsaghnau//
Ca.6.23.97 lehaḥ kolāsthyañjanalājotpaladhughṛtairvamyām/
bṛhatīdvayāḍhakīpatradhūmavartistu hikkāghnī//
Ca.6.23.98 śikhibarhibalākāsthīni sarṣapāścandanaṃ ca ghṛtayuktam/
dhūmo gṛhaśayanāsanavastrādiṣu śasyate viṣanut//
Ca.6.23.99 ghṛtayukte natakuṣṭhe bhujagapatiśiraḥ śirīṣapuṣpaṃ ca/
dhūmāgadaḥ smṛto+ayaṃ sarvaviṣaghnaḥ śvayathuhṛcca//
Ca.6.23.100 jatusevyapatraguggulubhallātakakakubhapuṣpasarjarasāḥ/
śvetā ca dhūma uragākhukīṭavastrakriminudagryaḥ//
Ca.6.23.101 taruṇapalāśakṣāraṃ srutaṃ paceccūrṇitaiḥ saha samāṃśaiḥ/
lohitamṛdrajanīdvayaśuklasurasamañjarīmadhukaiḥ//
Ca.6.23.102 lākṣāsaindhavamāṃsīhareṇuhiṅgudvisārivākuṣṭhaiḥ/
savyoṣairbāhlīkairdarvīvilepanaṃ ghaṭṭayedyāvat//
Ca.6.23.103 sarvaviṣaśothagulmatvagdoṣārśobhagandaraplīhnaḥ/
śothāpasmārakrimibhūtasvarobhedapāṇḍugadān//
Ca.6.23.104 mandāgnitvaṃ kāsaṃ sonmādaṃ nāśayeyuratha puṃsām/
guṭikāśchāyāśuṣkāḥ kolasamāstāḥ samupayuktāḥ//
iti kṣārāgadaḥ/
Ca.6.23.105 viṣapītadaṣṭaviddheṣvetaddigdhe ca cācyamuddiṣṭam/
sāmānyataḥ, pṛthaktvānnirdeśamataḥ śṛṇu yathāvat//
Ca.6.23.106 ripuyuktebhyo nṛbhyaḥ svebhyaḥ strībhyo+athavā bhayaṃ nṛpateḥ/
āhāravihāragataṃ tasmāt preṣyān parīkṣeta//
Ca.6.23.107 atyarthaśāṅkitaḥ syādbahuvāgathavā+alpavāgvigatalakṣmīḥ/
prāptaḥ prakṛtivikāraṃ viṣapradātā naro jñeyaḥ//
Ca.6.23.108 dṛṣṭvaivaṃ na tu sahasā bhojyaṃ &kuryāttadannamagnau tu/
saviṣaṃ hi prāpyānnaṃ bahūnvikārān bhajatyagniḥ//
Ca.6.23.109 &śikhibarhavicitrārcistīkṣṇākṣamarūkṣakuṇapadhūmaśca/
sphuṭati ca saśabdamekāvarto vihatārcirapi ca syāt//
Ca.6.23.110 pātrasthaṃ ca vivarṇaṃ bhojyaṃ syānmakṣikāṃśca mārayati/
kṣāmasvarāṃśca kākān kuryādvirajeccakorākṣi//
Ca.6.23.111 pāne nīlā rājī vaivarṇyaṃ svāṃ ca nekṣate chāyām/
paśyati vikṛtāmathavā lavaṇākte phenamālā syāt//
Ca.6.23.112 pānānnayoḥsaviṣayorgandhena śirorugghṛdica mūrcchā ca/
sparśena pāṇiśothaḥ suptyaṅgulidāhatodanakhabhedāḥ//
Ca.6.23.113 &mukhagetvoṣṭhacimicimā jihvā śūnā jaḍā vivarṇā ca/
dvijaharṣahanustambhāsyadāhalālāgalavikārāḥ//
Ca.6.23.114 āmāśayaṃ praviṣṭe vaivarṇyaṃ svedasadanamutkledaḥ/
dṛṣṭihṛdayoparodho binduśataiścīyate cāṅgam//
Ca.6.23.115 pakvāśayaṃ tu yāte mūrcchāmadamohadāhabalanāśāḥ/
tandrā kārśyaṃ ca viṣe pāṇḍutvaṃ codarasthe syāt//
Ca.6.23.116 dantapavanasya kūrco viśīryate dantauṣṭhamāṃsaśophaśca/
keśacyutiḥ śiroruggranthayaśca saviṣe+atha śirobhyaṅge//
Ca.6.23.117 duṣṭe+añjane+akṣidāhasrāvātyupadehaśotharāgāśca/
khādyairādau koṣṭhaḥ spṛśyaistvagdūṣyate duṣṭaiḥ//
Ca.6.23.118 snānābhyaṅgotsādanavastrālaṅkāravarṇakairduṣṭaiḥ/
kaṇḍvartikoṭhapiḍakāromodgamacimicimā śothāḥ//
Ca.6.23.119 ete karacaraṇadāhatodaklamāvipākāśca/
bhūpādukāśvagajavarmaketuśayanāsanairduṣṭaiḥ//
Ca.6.23.120 mālyamagandhaṃ mlāyati &śirorujālomaharṣakaram/
stambhayati khāni nāsāmupahanti darśanaṃ ca dhūmaḥ//
Ca.6.23.121 kūpataḍāgādijalaṃ durgandhaṃ sakaluṣaṃ vivarṇaṃ ca/
pītaṃ śvayathuṃ koṭhān piḍakāśca karoti maraṇaṃ ca//
Ca.6.23.122 ādāvāmāśayage vamanaṃ tvaksthe pradehasekādi/
kuryādbhiṣak cikitsāṃ doṣabalaṃ caiva hi samīkṣya//
Ca.6.23.123 iti mūlaviṣaviśeṣāḥ proktāḥ śṛṇu jaṅgamasyātaḥ/
saviśeṣacikitsitamevādau tatrocyate tu sarpāṇām//
Ca.6.23.124 &iha darvīkaraḥ sarpo maṇḍalī rājimāniti/
trayo yathākramaṃ vātapittaśleṣmaprakopaṇāḥ//
Ca.6.23.125 darvīkaraḥ paṇī jñeyo maṇḍalī maṇḍalāphaṇaḥ/
bindulekhavicitrāṅgaḥ pannagaḥ syāttu rājimān//
Ca.6.23.126 viśeṣādrūkṣakaṭukamamloṣṇaṃ svādu śītalam/
viṣaṃ yathākramaṃ teṣāṃ tasmādvātādikopanam//
Ca.6.23.127 darvīkarakṛto daṃśaḥ sūkṣmadaṃṣṭrāpado+asitaḥ/
niruddharaktaḥ kūrmābho vātavyādhikaro mataḥ//
Ca.6.23.128 pṛthvarpitaḥ saśothaśca daṃśo maṇḍalinā kṛtaḥ/
pītābhaḥ pītaraktaśca sarvapittavikārakṛt//
Ca.6.23.129 kṛto rājimatā daṃśaḥ picchilaḥ sthiraśophakṛt/
snigdhaḥ pāṇḍuśca sāndrāsṛk śleṣmavyādhisamīraṇaḥ//
Ca.6.23.130 vṛttabhogo mahākāyaḥ śvasannūrdhvekṣaṇaḥ pumān/
sthūlamūrdhā samāṅgaśca strī tvataḥ syādviparyayāt//
Ca.6.23.131 &klībastrasatyadhodṛṣṭiḥ svarahīnaḥ prakampate/
striyā daṣṭo viparyastairetaiḥ puṃsā naro mataḥ//
Ca.6.23.132 vyāmiśraliṅgairetaistu klībadaṣṭaṃ naraṃ vadet/
ityetaduktaṃ sarpāṇāṃ strīpuṃklībanidarśanam//
Ca.6.23.133 pāṇḍuvaktrastu garbhiṇyā śūnauṣṭho+apyasitekṣaṇaḥ/
jṛmbhākrodhopajihvārtaḥ sūtayā raktamūtravān//
Ca.6.23.134 sarpo gaudhera(ya)ko nāma godhāyāṃ syāccatuṣpadaḥ/
kṛṣṇasarpeṇa tulyaḥ syānnānā syurmiśrajātayaḥ//
Ca.6.23.135 gūḍhasaṃpāditaṃ vṛttaṃ pīḍitaṃ lambitārpitam/
sarpitaṃ ca bhṛśābādhaṃ, daṃśā ye+anye na te bhṛśāḥ//
Ca.6.23.136 taruṇāḥ kṛṣṇasarpāstu gonasāḥ sthavirāstathā/
rājimanto vayomadhye bhavantyāśīviṣopamāḥ//
Ca.6.23.137 sarpadaṃṣṭrāścatasrastu tāsāṃ vāmādharā sitā/
pītā vāmottarā daṃṣṭrā &raktaśyāvā+adharottarā//
Ca.6.23.138 yanmātraḥ patate bindurgobālāt saliloddhṛtāt/
vāmādharāyāṃ daṃṣṭṛāyāṃ tanmātraṃ syādaherviṣam//
Ca.6.23.139 ekadvitricaturvṛddhaviṣabhāgottarottarāḥ/
savarṇāstatkṛtā daṃśā bahūttaraviṣā bhṛśāḥ//
Ca.6.23.140 sarpāṇāmeṛva viṇmūtrāt kīṭāḥ syuḥ kīṭasaṃmatāḥ/
dūṣīviṣāḥ prāṇaharā iti saṃkṣepato matāḥ//
Ca.6.23.141 gātraṃ raktaṃ sitaṃ kṛṣṇaṃ śyāvaṃ vā piḍakānvitam/
sakaṇḍūdāhavīsarpapāki syāt kuthitaṃ tathā//
Ca.6.23.142 kīṭairdūṣīviṣairdaṣṭaṃ liṅgaṃ prāṇaharaṃ śṛṇu/
sarpadaṣṭe yathā śotho vardhate sogragandhyasṛk//
Ca.6.23.143 daṃśo+akṣigauravaṃ mūrcchā sa rugārtaḥ śvasityapi/
tṛṣṇāruciparītaśca bhaveddūṣīviṣārditaḥ//
Ca.6.23.144 daṃśasya madhye yat kṛṣṇaṃ śyāvaṃ vā jālakāvṛtam/
&dagdhākṛti bhṛśaṃ pāki kledaśothajvarānvitam//
Ca.6.23.145 dūṣīviṣābhirlūtābhistaṃ daṣṭamiti nirdiśet/
sarvāsāmeva tāsāṃ ca daṃśe lakṣaṇamucyate//
Ca.6.23.146 śophaḥ śvetāsitā raktāḥ pītā vā piḍakā jvaraḥ/
prāṇāntiko bhavecchvāso dāhahikkāśirograhāḥ//
Ca.6.23.147 ādaṃśācchoṇitaṃ pāṇḍu maṇḍalāni jvaro+aruciḥ/
lomaharṣaśca dāhaścāpyākhudūṣīviṣārdite//
Ca.6.23.148 mūrcchāṅgaśothavaivarṇyakledaśabdāśrutijvarāḥ/
śirogurutvaṃ lālāsṛkchardiścāsādhyamūṣikaiḥ//
Ca.6.23.149 śyāvatvamatha kārṣṇyaṃ vā nānāvarṇatvameva vā/
mohaḥ purīṣabhedaśca daṣṭe syāt kṛkalāsakaiḥ//
Ca.6.23.150 dahatyagnirivādau tu bhinattīvordhvamāśu ca/
vṛścikasya viṣaṃ yāti daṃśe paścāttu tiṣṭhati//
Ca.6.23.151 daṣṭo+asādhyastu &dṛgghrāṇarasanopahato naraḥ/
māṃsaiḥ patadbhiratyarthaṃ vedanārto jahātyasūn//
Ca.6.23.152 visarpaḥ śvayathuḥ śūlaṃ jvaraśchardirathāpi ca/
lakṣṇaṃ kaṇabhairdaṣṭe daṃśaścaiva viśīryate//
Ca.6.23.153 hṛṣṭaromocciṭiṅgena stabdhaliṅgo bhṛśārtimān/
daṣṭaḥ śītodakeneva siktānyaṅgāni manyate//
Ca.6.23.154 ekadaṃṣṭrārditaḥ śūnaḥ saruk syāt pītakaḥ satṛṭ/
chardirnidrā ca maṇḍūkaiḥ saviṣairdaṣṭalakṣaṇam//
Ca.6.23.155 matsyāstu saviṣāḥ kuryurdāhaśopharujastathā/
kaṇḍūṃ śothaṃ jvaraṃ mūrcchāṃ saviṣāstu jalaukasaḥ//
Ca.6.23.156 dāhatodasvedaśothakarī tu &gṛhagodhikā/
daṃśe svedaṃ rujaṃ dāhaṃ kuryācchatapadīviṣam//
Ca.6.23.157 kaṇḍūmānmaśakairīṣacchothaḥ syānmandavedanaḥ/
asādhyakīṭasadṛśamasādhyamaśakakṣatam//
Ca.6.23.158 sadyaḥprasrāviṇī śyāvā dāhamūrcchājvarānvitā/
pīḍakā makṣikādaṃśe tāsāṃ tu sthagikā+asuhṛt//
Ca.6.23.159 śmaśānacityavalmīkayajñāśramasurālaye/
pakṣasandhiṣu madhyāhne sārdharātre+aṣṭamīṣu ca//
Ca.6.23.160 na siddhyanti narā daṣṭāḥ pāṣaṇḍāyataneṣu ca/
dṛṣṭiśvāsamalasparśaviṣairāśīviṣairtathā//
Ca.6.23.161 vinaśyantyāśu saṃprāptā daṣṭāḥ sarveṣu marmasu/
(yena kenāpi sarpeṇa saṃbhavaḥ sarva eva ca)//
Ca.6.23.162 bhītamattābaloṣṇakṣuttṛṣārte vardhate viṣam/
viṣaṃ prakṛtikālau ca tulyau &prāpyālpamanyathā//
Ca.6.23.163 vāriviprahatāḥ kṣīṇā bhītā nakulanirjitāḥ/
vṛddhā bālāstvaco muktāḥ sarpā mandaviṣāḥ smṛtāḥ//
Ca.6.23.164 sarvadehāśritaṃ krodhādviṣaṃ sarpo vimuñcati/
tadevāhārahetorvā bhayādvā na pramuñcati//
Ca.6.23.165 vātolbaṇaviṣāḥ prāya ucciṭiṅgāḥ savṛścikāḥ/
vātapittolbaṇāḥ kīṭāḥ ślaiṣmikāḥ kaṇabhādayaḥ//
Ca.6.23.166 yasya yasya hi doṣasya liṅgādhikyāni lakṣayet/
tasya tasyauṣadhaiḥ kuryādviparītaguṇaiḥ kriyām//
Ca.6.23.167 hṛtpīḍordhvānilaḥ stambhaḥ sirāyāmo+asthiparvaruk/
ghūrṇanodveṣṭanaṃ gātraśyāvatā vātike viṣe//
Ca.6.23.168 saṃjñānāśoṣṇaniśvāsau hṛddāhaḥ kaṭukāsyatā/
&daṃśāvadaraṇaṃ śotho raktapītaśca paittike//
Ca.6.23.169 vamyarocakahṛllāsaprasekotkleśagauravaiḥ/
saśaityamukhamādhuryairvidyācchleṣmādhikaṃ viṣam//
Ca.6.23.170 khaṇḍena ca vraṇālepastailābhyaṅgaśca vātike/
svedo nāḍīpulākādyairbṛṃhaṇaśca vidhirhitaḥ//
Ca.6.23.171 suśītaiḥ stambhayet sekaiḥ pradehaiścāpi paittikam/
lekhanacchedanasvedavamanaiḥ ślaiṣmikaṃ jayet//
Ca.6.23.172 viṣeṣvapi ca sarveṣu sarvasthānagateṣu ca/
avṛścikocciṭiṅgeṣu prāyaḥ śīto vidhirhitaḥ//
Ca.6.23.173 vṛścike svedamabhyaṅgaṃ ghṛtena lavaṇena ca/
sekāṃścoṣṇān prayuñjīta bhojyaṃ pānaṃ ca sarpiṣaḥ//
Ca.6.23.174 etadevocciṭiṅge+api pratilomaṃ ca pāṃśubhiḥ/
udvartanaṃ sukhāmbūṣṇaistathā+avacchādanaṃ ghanaiḥ//
Ca.6.23.175 śvā tridoṣaprakopāttu tathā dhātuviparyayāt/
śiro+abhitāpī lālāsrāvyadhovaktrastathā bhavet//
Ca.6.23.176 anye+apyevaṃvidhā vyālāḥ kaphavātaprakopaṇāḥ/
hṛcchirorugjvarastambhatṛṣāmūrcchākarā matāḥ//
Ca.6.23.177 kaṇḍūnistodavaivarṇyasuptikledopaśoṣaṇam/
vidāharāgarukpākāḥ śopho granthinikuñcanam//
Ca.6.23.178 &daṃśāvadaraṇaṃ sphoṭāḥ karṇikā maṇḍalāni ca/
jvaraśca saviṣe liṅgaṃ viparītaṃ tu nirviṣe//
Ca.6.23.179 tatra sarve &yathāvasthaṃ prayojyāḥ syurupakramāḥ/
pūrvoktā vidhimanyaṃ ca yathāvadbruvataḥ śṛṇu//
Ca.6.23.180 hṛdvidāhe praseke vā virekavamanaṃ bhṛśam/
yathāvasthaṃ prayoktavyaṃ śuddhe saṃsarjanakramaḥ//
Ca.6.23.181 śirogate viṣe nastaḥ kuryānmūlāni buddhimān/
bandhujīvasya bhārgyāśca surasasyāsitasya ca//
Ca.6.23.182 dakṣakākamayūrāṇāṃ māṃsāsṛṅmastake kṣate/
&upadheyamadhodaṣṭasyordhvadaṣṭasya pādayoḥ//
Ca.6.23.183 pippalīmaricakṣāravacāsaindhavaśigrukāḥ/
piṣṭā rohitapittena ghnantyakṣigatamañjanāt//
Ca.6.23.184 kapitthamāmaṃ sasitākṣaudraṃ kaṇṭhagate viṣe/
lihyādāmāśayagate tābhyāṃ cūrṇapalaṃ natāt//
Ca.6.23.185 viṣe pakvāśayagate pippalīṃ rajanīdvayam/
mañjiṣṭhāṃ ca samaṃ piṣṭvā gopittena naraḥ pibet//
Ca.6.23.186 raktaṃ māṃsaṃ ca godhāyāḥ śuṣkaṃ cūrṇīkṛtaṃ hitam/
viṣe rasagate pānaṃ kapittharasasaṃyutam//
Ca.6.23.187 śelormūlatvagagrāṇi bādaraudumbarāṇi ca/
kaṭabhyāśca pibedraktagate, māṃsagate pibet//
Ca.6.23.188 sakṣaudraṃ khadirāriṣṭaṃ kauṭajaṃ mūlamambhasā/
sarveṣu ca bale dve tu madhūkaṃ madhukaṃ natam//
Ca.6.23.189 pippalīṃ &nāgaraṃ kṣāraṃ navanītena mūrcchitam/
kaphe bhiṣagudīrṇe tu vidadhyātpratisāraṇam//
Ca.6.23.190 māṃsīkuṅkumapatratvagrajanīnatacandanaiḥ/
manaḥśilāvyāghranakhasurasairambupeṣitaiḥ//
Ca.6.23.191 pānanasyāñjanālepāḥ sarvaśothaviṣāpahāḥ/
candanaṃ tagaraṃ kuṣṭhaṃ haridre dve tvageva ca//
Ca.6.23.192 manaḥśilā tamālaśca rasaḥ kaiśara eva ca/
śārdūlasya nakhaścaiva supiṣṭaṃ taṇḍulāmbunā//
Ca.6.23.193 hanti sarvaviṣāṇyeva vajrivajramivāsurān/
rase śirīṣapuṣpasya saptāhaṃ maricaṃ sitam//
Ca.6.23.194 bhāvitaṃ sarpadaṣṭānāṃ nasyapānāñjane hitam/
dvipalaṃ natakuṣṭhābhyāṃ ghṛtakṣaudracatuṣpalam//
Ca.6.23.195 api takṣakadaṣṭānāṃ pānametat sukhapradam/
sindhuvārasya mūlaṃ ca śvetā ca girikarṇikā//
Ca.6.23.196 pānaṃ darvīkarairdaṣṭe nasyaṃ samadhu pākalam/
mañjiṣṭhā madhuyaṣṭī ca jīvakarṣabhakau sitā//
Ca.6.23.197 kāśmaryaṃ vaṭaśuṅgāni pānaṃ maṇḍalināṃ viṣe/
vyoṣaṃ sātiviṣaṃ kuṣṭhaṃ gṛhadhūmo hareṇukā//
Ca.6.23.198 tagaraṃ kaṭukā kṣaudraṃ hanti rājīmatāṃ viṣam/
gṛhadhūmaṃ haridre dve samūlaṃ taṇḍulīyakam//
Ca.6.23.199 api vāsukinā daṣṭaḥ &pibenmadhughṛtāplutam/
kṣīrivṛkṣatvagālepaḥ śuddhe kīṭaviṣāpahaḥ//
Ca.6.23.200 muktālepo varaḥ śothadāhatodajvarāpahaḥ/
candanaṃ padmakośīraṃ śirīṣaḥ sindhuvārikā//
Ca.6.23.201 kṣīraśuklā nataṃ kuṣṭhaṃ pāṭalodīcyasārivāḥ/
śelusvarasapiṣṭo+ayaṃ lūtānāṃ sārvakārmikaḥ//
Ca.6.23.202 (yathāyogaṃ prayoktavyaḥ samīkṣyālepanādiṣu)/
madhūkaṃ madhukaṃ kuṣṭhaṃ śirīṣodīcyapāṭalāḥ/
sanimbasārivākṣaudrāḥ pānaṃ lūtāviṣāpaham//
Ca.6.23.203 kusumbhapuṣpaṃ godantaḥ svarṇakṣīrī kapotaviṭ/
dantī trivṛtsaindhavaṃ ca karṇikāpātanaṃ tayoḥ//
Ca.6.23.204 kaṭabhyarjinaśairīṣaśelukṣīridrumatvacaḥ/
kaṣāyakalkacūrṇāḥ syuḥ kīṭalūtāvraṇāpahāḥ//
Ca.6.23.205 tvacaṃ ca nāgaraṃ caiva samāṃśaṃ ślakṣṇapeṣitam/
peyamuṣṇāmbunā sarvaṃ mūṣikāṇāṃ viṣāpaham//
Ca.6.23.206 kuṭajasya phalaṃ piṣṭaṃ tagaraṃ jālamālinī/
tiktekṣvākuśca yogo+ayaṃ pānapradhamanādibhiḥ//
Ca.6.23.207 vṛścikondurulūtānāṃ sarpāṇāṃ ca viṣaṃ haret/
samāno hyamṛtenāyaṃ garājīrṇaṃ ca nāśayet//
Ca.6.23.208 sarve+agadā yathādoṣaṃ prayojyāḥ syuḥ kṛkaṇṭake/
kapotaviṇmātuluṅgaṃ śirīṣakusumādrasaḥ//
Ca.6.23.209 śaṅkhinyārkaṃ payaḥ śuṇṭhī karañjo madhu vārścike/
śirīṣasya phalaṃ piṣṭaṃ snuhīkṣīreṇa dārdure//
Ca.6.23.210 mūlāni śvetabhaṇḍīnāṃ vyoṣaṃ sarpiśca matsyaje/
kīṭadaṣṭakriyāḥ sarvāḥ samānāḥ syurjalaukasām//
Ca.6.23.211 vātapittaharī cāpi kriyā prāyaḥ praśasyate/
vārściko hyucciṭiṅgasya &kaṇabhasyaunduro+agadaḥ//
Ca.6.23.212 vacāṃ vaṃśatvacaṃ pāṭhāṃ nataṃ surasamañjarīm/
dve bale nākulīṃ kuṣṭhaṃ śirīṣaṃ rajanīdvayam//
Ca.6.23.213 guhāmatiguhāṃ śvetāmajagandhāṃ śilājatu/
kattṛṇaṃ kaṭabhīṃ kṣāraṃ gṛhadhūmaṃ manaḥśilām//
Ca.6.23.214 rohītakasya pittena piṣṭvā tu paramo+agadaḥ/
nasyāñjanādilepeṣu hito viśvambharādiṣu//
Ca.6.23.215 svarjikā+ajaśakṛtkṣāraḥ surasā+&athākṣipīḍakaḥ/
madirāmaṇḍasaṃyukto hitaḥ śatapadīviṣe//
Ca.6.23.216 kapitthamakṣipīḍo+arkabījaṃ trikaṭukaṃ tathā/
karañjo dve haridre ca &gṛhagodhāviṣaṃ jayet//
Ca.6.23.217 &kākāṇḍarasasaṃyukto viṣāṇāṃ taṇḍulīyakaḥ/
pradhāno barhipittena tadvadvāyasapīlukaḥ//
Ca.6.23.218 śirīṣaphalamūlatvakpuṣpapatraiḥ samairdhṛtaiḥ/
śreṣṭhaḥ pañcaśirīṣo+ayaṃ viṣāṇāṃ pravaro vadhe//
iti pañcaśirīṣo+agadaḥ/
Ca.6.23.219 catuṣpadbhirdvipadbhirvā nakhadantakṣataṃ tu yat/
śūyate pacyate cāpi sravati jvarayatyapi//
Ca.6.23.220 somavalko+aśvakarṇaśca gojihvā haṃsapadyapi/
rajanyau gairikaṃ lepo nakhadantaviṣāpahaḥ//
Ca.6.23.221 durandhakāre &viddhasya kenacidviṣaśaṅkayā/
viṣodvegājjvaraśchardirmūrcchā dāho+api vā bhavet//
Ca.6.23.222 glānirmoho+atisāraścāpyetacchaṅkāviṣaṃ matam/
cikitsitamidaṃ tasya kuryādāśvāsayan budhaḥ//
Ca.6.23.223 sitā vaigandhiko drākṣā payasyā madhukaṃ madhu/
pānaṃ samantrapūtāmbu prokṣaṇaṃ sāntvaharṣaṇam//
Ca.6.23.224 śālayaḥ ṣaṣṭikāścaiva koradūṣāḥ priyaṅgavaḥ/
bhojanārthe praśasyante lavaṇārthe ca saindhavam//
Ca.6.23.225 taṇḍulīyakajīyantīvārtākasuniṣaṇṇakāḥ/
cucūrmaṇḍūkaparṇī ca śākaṃ ca kulakaṃ hitam//
Ca.6.23.226 dhātrī dāḍimamamlārthe yūṣā mudgahareṇubhiḥ/
rasāścaiṇaśikhiśvāvillāvataittirapārṣatāḥ//
Ca.6.23.227 viṣaghnauṣadhasaṃyuktā rasā yūṣāśca saṃskṛtāḥ/
avidāhīni cānnāni viṣārtānāṃ bhiṣagjitam//
Ca.6.23.228 viruddhādhyaśanakrodhakṣudbhayāyāsamaithunam/
varjayedviṣamukto+api divāsvapnaṃ viśeṣataḥ//
Ca.6.23.229 muhurmuhuḥ śironyāsaḥ śothaḥ &srastauṣṭhakarṇatā/
jvaraḥ stabdhākṣigātratvaṃ hanukampo+aṅgamardanam//
Ca.6.23.230 romāpagamanaṃ glāniraratirvepathurbhramaḥ/
catuṣpadāṃ bhavatyetaddaṣṭānāmiha lakṣaṇam//
Ca.6.23.231 devadāru haridre dve &saralaṃ candanāguru/
rāsnā gorocanā+ajājī guggulvikṣuraso natam//
Ca.6.23.232 cūrṇaṃ sasaindhavānantaṃ gopittamadhusaṃyutam/
catuṣpadānāṃ daṣṭānāmagadaḥ sārvakārmikaḥ//
Ca.6.23.233 saubhāgyārthaṃ striyaḥ svedarajonānāṅgajānmalān/
śatruprayuktāṃśca garān prayacchantyannamiśritān//
Ca.6.23.234 taiḥ syāt pāṇḍuḥ kṛśo+alpāgnirgaraścāsyopajāyate/
marmapradhamanādhmānaṃ śvayathuṃ hastapādayoḥ//
Ca.6.23.235 jaṭharaṃ grahaṇīdoṣo yakṣmā gulmaḥ kṣayo &jvaraḥ/
evaṃvidhasya cānyasya vyādherliṅgāni darśayet//
Ca.6.23.236 svapne mārjāragomāyuvyālān sanakulān kapīn/
prāyaḥ paśyati nadyādīñchuṣkāṃśca savanaspatīn//
Ca.6.23.237 kālaśca gauramātmānaṃ svapne gauraśca kālakam/
vikarṇanāsikaṃ vā+api &prapaśyedvihatendriyaḥ//
Ca.6.23.238 tamavekṣya bhiṣak prājñaḥ pṛcchet kiṃ kaiḥ kadā saha/
jagdhamityavagamyāśu pradadyādvamanaṃ bhiṣak//
Ca.6.23.239 sūkṣmaṃ tāmrarajastasmai sakṣaudraṃ hṛdviśodhanam/
śuddhe hṛdi tataḥ śāṇaṃ hemacūrṇasya dāpayet//
Ca.6.23.240 hema sarvaviṣāṇyāśu garāṃśca viniyacchati/
na sajjate hemapāṅge viṣaṃ padmadale+ambuvat//
Ca.6.23.241 nāgadantītrivṛddantīdravantīsnukpayaḥphalaiḥ/
sādhitaṃ māhiṣaṃ sarpiḥ sagomūtrāḍhakaṃ hitam//
Ca.6.23.242 sarpakīṭaviṣārtānāṃ garārtānāṃ ca śāntaye/
śirīṣatvak trikaṭukaṃ triphalāṃ candanotpale//
Ca.6.23.243 dve bale sārivāsphotāsurabhīnimbapāṭalāḥ/
bandhujīvāḍhakīmūrvāvāsāsurasavatsakān//
Ca.6.23.244 pāṭhāṅkolāśvagandhārkamūlayaṣṭyāhvapadmakān/
viśālāṃ bṛhatīṃ lākṣāṃ kovidāraṃ śatāvarīm//
Ca.6.23.245 kaṭabhīdantyapāmārgān pṛśniparṇīṃ rasāñjanam/
śvetabhaṇḍāśvakhurakau kuṣṭhadārupriyaṅgukān//
Ca.6.23.246 vidārīṃ madhukāt sāraṃ karañjasya phalatvacau/
rajanyau lodhramakṣāṃśaṃ piṣṭvā sādhyaṃ ghṛtāḍhakam//
Ca.6.23.247 tulyāmbucchāgagomūtratryāḍhake tadviṣāpaham/
apasmārakṣayonmādabhūtagrahagarodaram//
Ca.6.23.248 pāṇḍurogakrimīgulmaplīhorustambhakāmalāḥ/
hanuskandhagrahādīṃśca pānābhyañjananāvanaiḥ//
Ca.6.23.249 hanyāt saṃjīvayeccāpi viṣodbandhamṛtānnarān/
nāmnedamamṛtaṃ sarvaviṣāṇāṃ syādghṛtottamam//
ityamṛtaghṛtam/

Ca.6.23.250 bhavanti cātra---

chatrī jharjharapāṇiśca caredrātrau tathā divā/
tacchāyāśabdavitrastāḥ praṇaśyantyāśu pannagāḥ//
Ca.6.23.251 daṣṭamātro daśedāśu taṃ sarpaṃ loṣṭameva vā/
uparyariṣṭāṃ badhnīyāddaṃśaṃ chindyāddahettathā//
Ca.6.23.252 vajraṃ marakataḥ sāraḥ picuko viṣamūṣikā/
karketanaḥ sarpamaṇirvaidūryaṃ gajamauktikam//
Ca.6.23.253 dhāryaṃ garamaṇiryāśca varauṣadhyo viṣāpahāḥ/
khagāśca śārikākrauñcaśikhihaṃsaśukādayaḥ//

Ca.6.23.254 tatra ślokaḥ---

itīdamuktaṃ dvividhasya vistarairbahuprakāraṃ viṣarogabheṣajam/
adhītya vijñāya tathā prayojayan varjedviṣāṇāmaviṣahyatāṃ budhaḥ//
ityagniveśakṛte tantre carakapratisaṃskṛte cikitsāsthāne viṣacikitsitaṃ nāma tryoviṃśo+adhyāyaḥ//23//