prathamo+adhyāyaḥ/

Ca.6.1.1.1 rasāyanādhyāye prathamaḥ pādaḥ/

athāto+abhayāmalakīyaṃ rasāyanapādaṃ vyākhyāsyāmaḥ//

Ca.6.1.1.2 iti ha smāha bhagavānātreyaḥ//

Ca.6.1.1.3 cikitsitaṃ vyādhiharaṃ pathyaṃ sādhanamauṣadham/
prāyaścittaṃ praśamanaṃ prakṛtisthāpanaṃ hitam//
Ca.6.1.1.4 vidyādbheṣajanāmāni,bheṣajaṃ dvividhaṃ ca tat/
svasthasyorjaskaraṃ kiñcit kiñcidārtasya roganut//
Ca.6.1.1.5 abheṣajaṃ ca dvividhaṃ bādhanaṃ sānubādhanam/
svasthasyorjaskaraṃ yattu tadvṛṣyaṃ tadrasāyanam//
Ca.6.1.1.6 prāyaḥ,prāyeṇa rogāṇāṃ dvitīyaṃ praśame matam/
prāyaḥśabdo viśeṣārtho hyubhayaṃ hyubhayārthakṛt//
Ca.6.1.1.7 dīrghamāyuḥ smṛtiṃ medhāmārogyaṃ taruṇaṃ vayaḥ/
prabhāvarṇasvaraudāryaṃ dehendriyabalaṃ param//
Ca.6.1.1.8 vāksiddhiṃ &praṇatiṃ kāntiṃ labhate nā rasāyanāt/
&'vṛṣatāṃ` iti pā-. lābhopāyo hi śastānāṃ rasādīnāṃ rasāyanam//
Ca.6.1.1.9 apatyasaṃtānakaraṃ yat sadyaḥ saṃpraharṣaṇam/
vājīvātibalo yena yātyapratihataḥ striyaḥ//
Ca.6.1.1.10 bhavatyatipriyaḥ strīṇāṃ yena yenopacīyate/
jīryato+apyakṣayaṃ śukraṃ phalavadyena dṛśyate//
Ca.6.1.1.11 prabhūtaśākhaḥ śākhīva yena caityo yathā mahān/
&bhavatyarcyo bahumataḥ prajānāṃ subahuprajaḥ//
&`bhavatyardhyo bahumataḥ' iti,&`bhavaty asau bahumataḥ' iti ca pā-.
Ca.6.1.1.12 saṃtānamūlaṃ yeneha pretya cānantyamaśnute/
yaśaḥ śriyaṃ balaṃ puṣṭiṃ vājīkaraṇameva tat//
Ca.6.1.1.13 svasthasyorjaskaraṃ tvetaddvividhaṃ proktamauṣadham/
yadvyādhinirghātakaraṃ vakṣyate taccikitsite//
Ca.6.1.1.14 cikitsitārtha etāvān vikārāṇāṃ yadauṣadham/
rasāyanavidhiścāgre vājīkaraṇameva ca//
Ca.6.1.1.15 abheṣajamiti jñeyaṃ viparītaṃ yadauṣadhāt/
tadasevyaṃ viṣevyaṃ tu pravakṣyāmi yadauṣadham//
Ca.6.1.1.16 rasāyanānāṃ dvividhaṃ prayogamṛṣayo viduḥ/
kuṭīprāveśikaṃ caiva vātātapikameva ca//
Ca.6.1.1.17 kuṭīprāveśikasyādau vidhiḥ samupadekṣyate/
nṛpavaidyadvijātīnāṃ sādhūnāṃ puṇyakarmaṇām//
Ca.6.1.1.18 nivāse nirbhaye śaste prāpyopakaraṇe pure/
diśi pūrvottarasyāṃ ca subhūmau kārayet kuṭīm//
Ca.6.1.1.19 vistārotsedhasaṃpannāṃ trigarbhāṃ sūkṣmalocanām/
ghanabhittimṛtusukhāṃ suspaṣṭāṃ manasaḥ priyām//
Ca.6.1.1.20 śabdādīnāmaśastānāmagamyāṃ strīvivarjitām/
iṣṭopakaraṇopetāṃ &sajjavaudyauṣadhadvijām//
&`sakta-' iti pā-.
Ca.6.1.1.21 athodagayane śukle tithinakṣatrapūjite/
muhūrtakaraṇopete praśaste kṛtavāpanaḥ//
Ca.6.1.1.22 dhṛtismṛtibalaṃ kṛtvā śraddadhānaḥ samāhitaḥ/
vidhūya mānasān doṣān maitrīṃ bhūteṣu cintayan//
Ca.6.1.1.23 devatāḥ pūjayitvā+agre dvijātīṃśca pradakṣiṇam/
devagobrāhmaṇān kṛtvā tatastāṃ praviśet kuṭīm//
Ca.6.1.1.24 tasyāṃ saṃśodhanaiḥ śuddhaḥ sukhī jātabalaḥ punaḥ/
rasāyanaṃ prayuñjīta &tatpravakṣyāmi śodhanam//
&`tato vakṣyāmi' iti pā-.
Ca.6.1.1.25 harītakīnāṃ cūrṇāni saindhavāmalake guḍam/
vacāṃ viḍaṅgaṃ rajanīṃ pippalīṃ viśvabheṣajam//
Ca.6.1.1.26 pibeduṣṇāmbunā jantuḥ snehasvedopapāditaḥ/
tena śuddhaśarīrāya kṛtasaṃsarjanāya ca//
Ca.6.1.1.27 trirātraṃ yāvakaṃ dadyāt pañcāhaṃ vā+api sarpiṣā/
saptāhaṃ vā purāṇasya yāvacchuddhestu varcasaḥ//
Ca.6.1.1.28 śuddhakoṣṭhaṃ tu taṃ jñātvā rasāyanamupācaret/
vayaḥprakṛtisātmyajño yaugikaṃ yasya yadbhavet//
Ca.6.1.1.29 harītakīṃ pañcarasāmuṣṇāmalavaṇaṃ śivām/
doṣānulomanīṃ laghvīṃ vidyāddīpanapācanīm//
Ca.6.1.1.30 āyuṣyāṃ pauṣṭikīṃ dhanyāṃ vayasaḥ sthāpanīṃ parām/
sarvarogapraśamanīṃ buddhīndriyabalapradām//
Ca.6.1.1.31 kuṣṭhaṃ gulmamudāvartaṃ śoṣaṃ pāṇḍvāmayaṃ madam/
arśāṃsi grahaṇīdoṣaṃ purāṇaṃ viṣamajvaram//
Ca.6.1.1.32 hṛdrogaṃ saśirorogamatīsāramarocakam/
kāsaṃ pramehamānāhaṃ plīhānamudaraṃ navam//
Ca.6.1.1.33 kaphaprasekaṃ vaisvaryaṃ vaivarṇyaṃ kāmalāṃ krimīn/
śvayathuṃ tamakaṃ chardiṃ klaibyamaṅgāvasādanam//
Ca.6.1.1.34 srotovibandhān vividhān pralepaṃ hṛdayorasoḥ/
smṛtibuddhipramohaṃ ca jayecchīghraṃ harītakī//
Ca.6.1.1.35 (&ajīrṇino rūkṣabhujaḥ strīmadyaviṣakarśitāḥ/
severannābhayāmete kṣuttṛṣṇoṣṇārditāśca ye//) &'yogīndranāthasena saṃmato+ayaṃ pāṭhaḥ'.
Ca.6.1.1.36 tān guṇāṃstāni karmāṇi vidyādāmalakīṣvapi/
yānyuktāni harītakyā vīryasya tu viparyayaḥ//
Ca.6.1.1.37 ataścāmṛtakalpāni vidyāt karmabhirīdṛśaiḥ/
harītakīnāṃ śasyāni bhiṣagāmalakasya ca//
Ca.6.1.1.38 auṣadhīnāṃ parā bhūmirhimavāñ śailasattamaḥ/
tasmātphalāni tajjāni grāhayetkālajāni tu//
Ca.6.1.1.39 āpūrṇarasavīryāṇi kāle kāle yathāvidhi/
ādityapavanacchāyāsalilaprīṇitāni ca//
Ca.6.1.1.40 &yānyajagdhānyapūtīni nirvraṇānyagadāni ca/
teṣāṃ prayogaṃ vakṣyāmi phalānāṃ karma cottamam//
&`yānyadagdhāni' iti pā-.
Ca.6.1.1.41 pañcānāṃ pañcamūlānāṃ bhāgān daśapalonmitān/
harītakīsahasraṃ ca triguṇāmalakaṃ navam//
Ca.6.1.1.42 vidārigandhāṃ bṛhatīṃ pṛśniparṇīṃ nidigdhikām/
vidyādvidārigandhādyaṃ śvadaṃṣṭrāpañcamaṃ gaṇam//
Ca.6.1.1.43 bilvāgnimanthaśyonākaṃ kāśmaryamatha pāṭalām/
punarnavāṃ śūrpaparṇyau balāmeraṇḍameva ca//
Ca.6.1.1.44 jīvakarṣabhakau medāṃ jīvantīṃ saśatāvarīm/
śarekṣudarbhakāśānāṃ śālīnāṃ mūlameva ca//
Ca.6.1.1.45 ityeṣāṃ pañcamūlānāṃ pañcānāmupakalpayet/
bhagān yathoktāṃstatsarvaṃ sādhyaṃ daśaguṇe+ambhasi//
Ca.6.1.1.46 daśabhāgāvaśeṣaṃ tu pūtaṃ taṃ grāhayedrasam/
harītakīśca tāḥ sarvāḥ sarvāṇyāmalakāni ca//
Ca.6.1.1.47 tāni sarvāṇyanasthīni phalānyāpothya kūrcanaiḥ/
vinīya tasminniryūhe cūrṇānīmāni dāpayet//
Ca.6.1.1.48 maṇḍūkaparṇyāḥ pippalyāḥ śaṅkhapuṣpyāḥ plavasya ca/
mustānāṃ saviḍaṅgānāṃ candanāguruṇostathā//
Ca.6.1.1.49 madhukasya haridrāyā vacāyāḥ kanakasya ca/
bhāgāṃścatuṣpalān kṛtvā sūkṣmailāyāstvacastathā//
Ca.6.1.1.50 sitopalāsahasraṃ ca cūrṇitaṃ tulayā+adhikam/
tailasya dvyāḍhakaṃ tatra dadyāttrīṇi ca sarpiṣaḥ//
Ca.6.1.1.51 sādhyamaudumbare pātre tat sarvaṃ mṛdunā+agninā/
jñātvā &lehyamadagdhaṃ ca śītaṃ kṣaudreṇa saṃsṛjet//
&`lehamadagdhaṃ' iti pā-.
Ca.6.1.1.52 kṣaudrapramāṇaṃ snehārdhaṃ tat sarvaṃ ghṛtabhājane/
tiṣṭhetsaṃmūrcchitaṃ tasya mātrāṃ kāle prayojayet//
Ca.6.1.1.53 yā &noparundhyādāhāramekaṃ mātrā jarāṃ prati/
ṣaṣṭikaḥ payasā cātra jīrṇe bhojanamiṣyate//
&`-dāhāramevaṃ' iti pā-.
Ca.6.1.1.54 vaikhānasā vālakhilyāstathā cānye tapodhanāḥ/
rasāyanamidaṃ &prāśya babhūvuramitāyuṣaḥ//
&`prāpya' iti pā-.
Ca.6.1.1.55 muktvā jīrṇaṃ vapuścāgryamavāpustaruṇaṃ vayaḥ/
vītatandrāklamaśvāsā nirātaṅkāḥ samāhitāḥ//
Ca.6.1.1.56 medhāsmṛtibalopetāścirarātraṃ tapodhanāḥ/
brāhmaṃ tapo brahmacaryaṃ ceruścātyantaniṣṭhayā//
Ca.6.1.1.57 rasāyanamidaṃ brāhmāyuṣkāmaḥ prayojayet/
dīrghamāyurvayaścāgryāṃ kāmāṃśceṣṭān samaśnute//

(iti brāhmarasāyanam)

Ca.6.1.1.58 yathoktaguṇānāmāmalakānāṃ sahasraṃ piṣṭasvedanavidhinā payasa ūṣmaṇā susvinnamanātapaśuṣkamanasthi cūrṇayet/

tadāmalakasahasrasvarasaparipītaṃ sthirāpunarnavājīvantīnāgabalābrahmasuvarcalāmaṇḍūkaparṇīśatāvarīśaṅkhapuṣpīpippalīvacāviḍaṅgasvayaṅguptāmṛtācandanāgurumadhukamadhūkapuṣpotpalapadmamālatīyuvatīyūthikācūrṇāṣṭabhāgasaṃyuktaṃ punarnāgabalāsahasrapalasvarasaparipītamanātapaśuṣkaṃ dviguṇitasarpiṣā kṣaudrasarpiṣā vā kṣudraguḍākṛtiṃ kṛtvā śucau dṛḍhe ghṛtabhāvite kumbhe bhasmarāśeradhaḥ sthāpayedantarbhūmeḥ pakṣaṃ kṛtarakṣāvidhānamatharvavedavidā, pakṣātyaye coddhṛtya kanakarajatatāmrapravālakālāyasacūrṇāṣṭabhāgasaṃyuktamardhakarṣavṛddhyā yathoktena vidhinā prātaḥ prātaḥ prayuñjāno+agnibalamabhisamīkṣya, jīrṇe ca ṣaṣṭikaṃ payasā sasarpiṣkamupasevamāno yathoktān guṇān samaśnuta iti//

Ca.6.1.1.59 bhavanti cātra---

idaṃ rasāyanaṃ brāhmaṃ maharṣigaṇasevitam/
bhavatyarogo dīrghāyuḥ prayuñjāno mahābalaḥ//
Ca.6.1.1.60 kāntaḥ prajānāṃ siddhārthaścandrādityasamadyutiḥ/
śrutaṃ dhārayate sattvamārṣaṃ cāsya pravartate//
Ca.6.1.1.61 dharaṇīdharasāraśca vāyunā samavikramaḥ/
sa bhavatyaviṣaṃ cāsya gātre saṃpadyate viṣam//
(iti dvitīyaṃ brāhmarasāyanam)
Ca.6.1.1.62 bilvo+agnimanthaḥ śyonākaḥ kāśmaryaḥ pāṭalirbalā/
parṇyaścatasraḥ pippalyaḥ śvadaṃṣṭrā bṛhatīdvayam//
Ca.6.1.1.63 śṛṅgī tāmalakī drākṣā jīvantī puṣkarāguru/
abhayā cāmṛtā ṛddhirjīvakarṣabhakau śaṭī//
Ca.6.1.1.64 mustaṃ punarnavā medā sailā candanamutpalam/
vidārī vṛṣamūlāni kākolī kākanāsikā//
Ca.6.1.1.65 eṣāṃ palonmitān bhāgāṅchatānyāmalakasya ca/
pañca dadyāttadaikadhyaṃ jaladroṇe vipācayet//
Ca.6.1.1.66 jñātvā gatarasānyetānyauṣadhānyatha taṃ rasam/
taccāmalakamuddhṛtya niṣkulaṃ tailasarpiṣoḥ//
Ca.6.1.1.67 paladvādaśake bhṛṣṭvā dattvā cārdhatulāṃ bhiṣak/
matsyaṇḍikāyāḥ pūtāyā lehavatsādhu sādhayet//
Ca.6.1.1.68 ṣaṭpalaṃ madhunaścātra siddhaśīte pradāpayet/
catuṣpalaṃ tugākṣīryāḥ pippalīdvipalaṃ tathā//
Ca.6.1.1.69 palamekaṃ nidadhyācca tvagelāpatrakeśarāt/
ityayaṃ cyavanapraśaḥ paramukto rasāyanaḥ//
Ca.6.1.1.70 kāsaśvāsaharaścaiva viśeṣeṇopadiśyate/
kṣīṇakṣatānāṃ vṛddhānāṃ bālānāṃ cāṅgavardhanaḥ//
Ca.6.1.1.71 svarakṣayamurorogaṃ hṛdrogaṃ vātaśoṇitam/
pipāsāṃ mūtraśukrasthān doṣāṃścāpyapakarṣati//
Ca.6.1.1.72 asya mātrāṃ prayuñjīta yoparundhyānna bhojanam/
asya prayogāccyavanaḥ suvṛddho+abhūt punaryuvā//
Ca.6.1.1.73 medhāṃ smṛtiṃ kāntimanāmayatvamāyuḥprakarṣaṃ balamindriyāṇām/
strīṣu praharṣaṃ paramagnivṛddhiṃ varṇaprasādaṃ pavanānulomyam//
Ca.6.1.1.74 rasāyanasyāsya naraḥ prayogāllabheta jīrṇo+api kuṭīpraveśāt/
jarākṛtaṃ rūpamapāsya sarvaṃ bibharti rūpaṃ navayauvanasya//

(iti cyavanaprāśaḥ/)

Ca.6.1.1.75 athāmalakaharītakīnāmāmalakabibhītakānāṃ harītakībibhītakānāmāmalakaharītakībibhītakānāṃ vā palāśatvagavanaddhānāṃ mṛdā+avaliptānāṃ kukūlasvinnānāmakulakānāṃ palasahasramulūkhale saṃpothya dadhighṛtamadhupalalatailaśarkarāsaṃyuktaṃ bhakṣayedanannabhugyathoktena vidhinā; tasyānte yavāgvādibhiḥ pratyavasthāpanam190 abhyaṅgotsādanaṃ sarpiṣā yavacūrṇaiśca, ayaṃ ca rasāyanaprayogaprakarṣo 191dvistāvadagnibalamabhisamīkṣya, pratibhojanaṃ yūṣeṇa payasā vā ṣaṣṭikaḥ sasarpiṣkaḥ, ataḥ paraṃ yathāsukhavihāraḥ kāmabhakṣyaḥ syāt/

anena prayogeṇarṣayaḥ punaryuvatvamavāpurbabhūvuścānekavarṣaśatajīvino nirvikārāḥ paraṃ śarīrabuddhīndriyabalasamuditāśceruścātyantaniṣṭhayā tapaḥ//

(iti caturthāmalakarasāyanam/)

Ca.6.1.1.76 harītakyāmalakabibhītakapañcapañcamūlaniryūhe pippalīmadhukamadhūkakākolīkṣīrakākolyātmaguptājīvakarṣabhakakṣīraśuklākalkasaṃprayuktena vidārīsvarasena kṣīrāṣṭaguṇasaṃprayuktena ca sarpiṣaḥ kumbhaṃ sādhayitvā &prayuñjāno+agnibalasamāṃ mātrāṃ jīrṇe ca kṣīrasarpirbhyāṃ śāliṣaṣṭikamuṣṇodakānupānamaśnañjarāvyādhipāpābhicāravyapagatabhayaḥ śarīrendriyabuddhibalamatulamupalabhyāpratihatasarvārambhaḥ paramāyuranavāpnuyāt//

&`prayuñjītāgnibalaṃ samavekṣya, jīrṇe ca' iti pā-. (iti pañcamo harītakīyogaḥ/)

Ca.6.1.1.77 harītakyāmalakabibhītakaharidrāsthirā-&balāviḍaṅgāmṛtavallīviśvabheṣajamadhukapippalīsomavalkasiddhena kṣīrasarpiṣā madhuśarkarābhyāmapi ca sannīyāmalakasvarasaśataparipītamāmalakacūrṇamayaścūrṇacaturbhāgasaṃprayuktaṃ pāṇitalamātraṃ pāṇitalamātraṃ prātaḥ prātaḥ prāśya yathoktena vidhinā sāyaṃ mudgayūṣeṇa payasā vā sasarpiṣkaṃ śāliṣaṣṭikānnamaśnīyāt, trivarṣaprayogādasya varṣaśatamajaraṃ vayastiṣṭhiti, śrutamavatiṣṭhate, sarvāmayāḥ praśāmyanti, viṣamaviṣaṃ bhavati gātre, gātramaśmavat sthirībhavati, adhṛṣyo bhūtānāṃ bhavati//

&`-vācā-' iti pā-.

Ca.6.1.1.78 bhavanti cātra---

yathā+amarāṇāmamṛtaṃ yathā bhogavatāṃ sudhā/
tathā+abhavanmaharṣīṇāṃ rasāyanavidhiḥ purā//
Ca.6.1.1.79 na jarāṃ na ca daurbalyaṃ nāturyaṃ nidhanaṃ na ca/
jagmurvarṣasahasrāṇi rasāyanaparāḥ purā//
Ca.6.1.1.80 na kevalaṃ dīrghamihāyuraśnute rasāyanaṃ yo vidhivanniṣevate/
gatiṃ sa devarṣiniṣevitāṃ śubhāṃ prapadyate brahma tatheti &cākṣayam//
&`cākṣaram' iti pā-.

tatra ślokaḥ---

Ca.6.1.1.81 abhayāmalakīye+asmin ṣaḍyogāḥ parikīrtitāḥ/
rasāyanānāṃ siddhānāmāyuryairanuvartate//
ityagniveśakṛte tantre carakapratisaṃskṛte cikitsāsthāne rasāyanādhyāye+abhayāmalakīyo nāma rasāyanapādaḥ prathamaḥ//1//
  1. `prakṛtyavasthāpanaṃ' iti pā-.
  2. `dvistāvat prayogakālād dviguṇakālaṃ pratibhojanaṃ yavāgūḥ yūṣeṇa payasā vā sasarpiṣkaḥ ṣaṣṭikaḥ ṣaṣṭikānnaṃ' iti yogīndranāthasenaḥ.