aṣṭāviṃśo+adhyāyaḥ/

Ca.6.28.1 athāto vātavyādhicikitsitaṃ vyākhyāsyāmaḥ//

Ca.6.28.2 iti ha smāha bhagavānātreyaḥ//

Ca.6.28.3 vāyurāyurbalaṃ vāyurvāyurdhātā śarīriṇām/
vāyurviśvamidaṃ sarvaṃ prabhurvāyuśca kīrtitaḥ//
Ca.6.28.4 avyāhatagatiryasya sthānasthaḥ prakṛtau sthitaḥ/
vāyuḥ syātso+adhikaṃ jīvedvītarogaḥ samāḥ śatam//
Ca.6.28.5 prāṇodānasamānākhyavyānāpānaiḥ sa pañcadhā/
dehaṃ tantrayate samyak sthāneṣvavyāhataścaran//
Ca.6.28.6 sthānaṃ prāṇasya &mūrdhoraḥkaṇṭhajihvāsyanāsikāḥ/
ṣṭhīvanakṣavathūdgāraśvāsāhārādi karma ca//
Ca.6.28.7 udānasya punaḥ sthānaṃ nābhyuraḥ kaṇṭha eva ca/
vākpravṛttiḥ prayatnaurjobalavarṇādi karma ca//
Ca.6.28.8 svedadoṣāmbuvāhīni srotāṃsi samadhiṣṭhitaḥ/
antaragneśca pārśvathaḥ samāno+agnibalapradaḥ//
Ca.6.28.9 dehaṃ vyāpnoti sarvaṃ tu vyānaḥ śīghragatirnṛṇām/
gatiprasāraṇākṣepanimeṣādikriyaḥ sadā//
Ca.6.28.10 vṛṣaṇau bastimeḍhraṃ ca nābhyūrū vaṃkṣaṇau gudam/
apānasthānamantrasthaḥ &śukramūtraśakṛnti ca//
Ca.6.28.11 sṛjatyārtavagarbhau ca yuktāḥ sthānasthitāśca te/
svakarma kurvate deho dhāryate tairanāmayaḥ//
Ca.6.28.12 vimārgasthā hyayuktā vā rogaiḥ svasthānakarmajaiḥ/
śarīraṃ pīḍayantyete prāṇānāśu haranti ca//
Ca.6.28.13 saṅkhyāmapyativṛttānāṃ tajjānāṃ hi pradhānataḥ/
aśītirnakhabhedādyā rogāḥ sūtre nidarśitāḥ//
Ca.6.28.14 tānuvyamānān paryāyaiḥ sahetūpakramāñchṛṇu/
kevalaṃ vāyumuddiśya sthānabhedāttathā++āvṛtam//
Ca.6.28.15 rūkṣaśītālpalaghvannavyavāyātiprajāgaraiḥ/
viṣamādupacārācca doṣāsṛksravaṇādati//
Ca.6.28.16 laṅghanaplavanātyadhvavyāyāmātiviceṣṭitaiḥ/
dhātūnāṃ saṃkṣayāccintāśokarogātikarṣaṇāt//
Ca.6.28.17 duḥkhaśayyāsanāt krodhāddivāsvapnādbhayādapi/
vegasaṃdhāraṇādāmādabhighātādabhojanāt//
Ca.6.28.18 marmāghātādgajoṣṭrāśvaśīghrayānāpataṃsanāt/
dehe srotāṃsi riktāni pūrayitvā+anilo balī//
Ca.6.28.19 karoti vividhān vyādhīn sarvāṅgaikāṅgasaṃśritān/
avyaktaṃ lakṣaṇaṃ teṣāṃ pūrvarūpamiti smṛtam//
Ca.6.28.20 ātmarūpaṃ tu tadvyaktamapāyo laghutā punaḥ/
saṅkocaḥ parvaṇāṃ stambho bhedo+asthnāṃ parvaṇāmapi//
Ca.6.28.21 lomaharṣaḥ pralāpaśca pāṇipṛṣṭhaśirograhaḥ/
khāñjyapāṅgulyakubjatvaṃ śoṣo+aṅgānāmanidratā//
Ca.6.28.22 garbhaśukrarajonāśaḥ spandanaṃ gātrasuptatā/
śironāsākṣijatrūṇāṃ grīvāyāścāpi huṇḍanam//
Ca.6.28.23 bhedastodārtirākṣepo mohaścāyāsa eva ca/
evaṃvidhāni rūpāṇi karoti kupito+anilaḥ//
Ca.6.28.24 hetusthānaviśeṣācca bhavedrogaviśeṣakṛt/
tatra koṣṭhāśrite duṣṭe nigraho mūtravarcaso//
Ca.6.28.25 bradhnahṛdrogagulmārśaḥpārśvaśūlaṃ ca mārute/
sarvāṅgakupite vāte gātrasphuraṇabhañjane//
Ca.6.28.26 vedanābhiḥ parītaśca sphuṭantīvāsya sandhayaḥ/
graho viṇmūtravātānāṃ śūlādhmānāśmaśarkarāḥ//
Ca.6.28.27 jaṅgorutrikapātpṛṣṭha-&rogaśoṣau gudasthite/
hṛnnābhipārśvodararuktṛṣṇodgāravisūcikāḥ//
Ca.6.28.28 kāsaḥ kaṇṭhāsyaśoṣaśca śvāsaścāmāśayasthite/
pakvāśayastho+antrakūjaṃ śūlāṭopau karoti ca//
Ca.6.28.29 kṛcchramūtrapurīṣatvamānāhaṃ trikavedanām/
śrotrādiṣvindriyavadhaṃ kuryādduṣṭasamīraṇaḥ//
Ca.6.28.30 tvagrūkṣā sphuṭitā suptā kṛśā kṛṣṇā ca tudyate/
ātanyate sarāgā ca parvaruk tvaksthite+anile//
Ca.6.28.31 rujastīvrāḥ sasaṃtāpā vaivarṇyaṃ kṛśatā+aruciḥ/
gātre cārūṃṣi bhuktasya stambhaścāsṛggate+anile//
Ca.6.28.32 gurvaṅgaṃ tudyate+atyarthaṃ daṇḍamuṣṭihataṃ tathā/
saruk &śramitamatyarthaṃ māṃsamedogate+anile//
Ca.6.28.33 bhedo+asthiparvaṇāṃ sandhiśūlaṃ māṃsabalakṣayaḥ/
asvapnaḥ saṃtatā ruk ca majjāsthikupite+anile//
Ca.6.28.34 kṣipraṃ muñcati badhnāti śukraṃ garbhamathāpi vā/
vikṛtiṃ janayeccāpi śukrasthaḥ kupite+anilaḥ//
Ca.6.28.35 bāhyābhyantaramāyāmaṃ khalliṃ kubjatvameva ca/
sarvāṅgaikāṅgarogāṃśca kuryāt snāyugato+anilaḥ//
Ca.6.28.36 śarīraṃ mandarukśophaṃ śuṣyati spandate tathā/
suptāstanvyo mahatyo vā sirā vāte sirāgate//
Ca.6.28.37 vātapūrṇadṛtisparśaḥ śothaḥ sandhigate+anile/
prasāraṇākuñcanayoḥ &pravṛttiśca savedanā//
Ca.6.28.38 (&ityuktaṃ sthānabhedena vāyorlakṣaṇameva ca/) ativṛddhaḥ śarīrārdhamekaṃ vāyuḥ prapadyate/
yadā tadopaśoṣyāsṛgbāhuṃ pādaṃ ca jānu ca//
Ca.6.28.39 tasmin saṅkocayatyardhe mukhaṃ jihmaṃ karoti ca/
vakrīkaroti nāsābhrūlalāṭākṣihanūstathā//
Ca.6.28.40 tato vakraṃ vrajatyāsye bhojanaṃ &vakranāsikam/
stabdhaṃ netraṃ kathayataḥ kṣavathuśca nigṛhyate//
Ca.6.28.41 dinā jihmā samutkṣiptā &kalā sajjati cāsya vāk/
dantāścalanti bādhyete śravaṇau bhidyate svaraḥ//
Ca.6.28.42 &pādahastākṣijaṅghoruśaṅkhaśravaṇagaṇḍaruk/
ardhe tasminmukhārdhe vā kevale syāttadarditam//
Ca.6.28.43 manye saṃśritya vāto+antaryadā nāḍīḥ prapadyate/
manyāstambhaṃ tadā kuryādantarāyāmasaṃjñitam//
Ca.6.28.44 antarāyamyate grīvā manyā ca stabhyate bhṛśam/
dantānāṃ daṃśanaṃ lālā &pṛṣṭhāyāmaḥ śirograhaḥ//
Ca.6.28.45 jṛmbhā vadanasaṅgaścāpyantarāyāmalakṣaṇam/
(&ityuktastvantarāyāmo bahirāyāma ucyate//)
Ca.6.28.46 pṛṣṭhamanyāśritā bāhyāḥ śoṣayitvā sirā balī/
vāyuḥ kuryāddhanustambhaṃ bahirāyāmasaṃjñakam//
Ca.6.28.47 cāpavannāmyamānasya pṛṣṭhato nīyate śiraḥ/
ura utkṣipyate manyā stabdhā grīvā+avamṛdyate//
Ca.6.28.48 dantānāṃ daśanaṃ jṛmbhā lālāsrāvaśca vāggrahaḥ/
jātavego nihantyeṣa vaikalyaṃ vā prayacchati//
Ca.6.28.49 hanumūle sthito bandhāt saṃsrayatyanilo hanū/
vivṛtāsyatvamathavā &kuryāt stabdhamavedanam//
Ca.6.28.50 hanugrahaṃ ca saṃstabhya hanuṃ(nū)saṃvṛtavakratām/
muhurākṣipati kruddho gātrāṇyākṣepako+anilaḥ//
Ca.6.28.51 pāṇipādaṃ ca saṃśoṣya sirāḥ sasnāyukaṇḍarāḥ/
pāṇipādaśiraḥpṛṣṭhaśroṇīḥ stabhnāti mārutaḥ//
Ca.6.28.52 daṇḍavatstabdhagātrasya daṇḍakaḥ so+anupakramaḥ/
svasthaḥ syādarditādīnāṃ &muhurvege gate+agate//
Ca.6.28.53 pīḍyate pīḍanaistaistairbhiṣagetān vivarjayet/
hatvaikaṃ mārutaḥ pakṣaṃ dakṣiṇaṃ vāmameva vā//
Ca.6.28.54 kuryācceṣṭānivṛttiṃ hi rujaṃ &vākstambhameva ca/
gṛhītvā+ardhaṃ śarīrasya sirāḥ snāyūrviśoṣya ca//
Ca.6.28.55 pādaṃ saṃkocayatyekaṃ hastaṃ vā todaśūlakṛt/
ekāṅgarogaṃ taṃ vidyāt &sarvāṅgaṃ sarvadehajam//
Ca.6.28.56 sphikpūrvā kaṭipṛṣṭhorujānujaṅghāpadaṃ kramāt/
gṛdhrasī stambharuktodairgṛhṇāti spandate muhuḥ//
Ca.6.28.57 vātādvātakaphāttandrāgauravārocakānvitā/
khallī tu pādajaṅgorukaramūlāvamoṭanī//
Ca.6.28.58 sthānānāmanurūpaiśca liṅgaiḥ śeṣān vinirdiśet/
sarveṣveteṣu saṃsargaṃ pittādyairupalakṣayet//
Ca.6.28.59 vāyordhātukṣayāt kopo mārgasyāvaraṇena ca (vā)/
vātapittakaphā dehe sarvasroto+anusāriṇaḥ//
Ca.6.28.60 vāyureva hi &sūkṣmatvāddbayostatrāpyudīraṇaḥ/
kupitastau samuddhūya tatra tatra kṣipan gadān//
Ca.6.28.61 karotyāvṛtamārgatvādrasādīṃścopaśoṣayet/
liṅgaṃ pittāvṛte dāhastṛṣṇā śūlaṃ &bhramastamaḥ//
Ca.6.28.62 kaṭvamlalavaṇoṣṇaiśca vidāhaḥ śītakāmitā/
śaityagauravaśūlāni kaṭvādyupaśayo+adhikam//
Ca.6.28.63 laṅghanāyāsarūkṣoṣṇakāmitā ca kaphāvṛte/
raktāvṛte sadāhārtistvaḍmāṃsāntarajo bhṛśam//
Ca.6.28.64 bhavet sarāgaḥ śvayathurjāyante maṇḍalāni ca/
kaṭhināśca vivarṇāśca piḍakāḥ śvayathustathā//
Ca.6.28.65 harṣaḥ pipīlikānāṃ ca saṃcāra iva māṃsage/
calaḥ snigdho mṛduḥ śītaḥ śopho+aṅgeṣvarucistathā//
Ca.6.28.66 āḍhyavāta iti jñeyaḥ sa kṛcchro medasā++āvṛtaḥ/
sparśamasthnā++āvṛte tūṣṇaṃ pīḍanaṃ cābhinandati//
Ca.6.28.67 saṃbhajyate sīdati ca sūcībhiriva tudyate/
majjāvṛte &vināmaḥ syājjṛmbhaṇaṃ pariveṣṭanam//
Ca.6.28.68 śūlaṃ tu pīḍyamāne ca pāṇibhyāṃ labhate sukham/
śukrāvego+ativego vā niṣphalatvaṃ ca śukrage//
Ca.6.28.69 bhukte kukṣau ca rugjīrṇe śāmyatyannāvṛte+anile/
mūtrāpravṛttirādhmānaṃ bastau mūtrāvṛte+anile//
Ca.6.28.70 varcaso+ativibandho+adhaḥ sve sthāne parikṛntati/
vrajatyāśu jarāṃ sneho bhukte cānahyate naraḥ//
Ca.6.28.71 cirāt pīḍitamannena duḥkhaṃ śuṣkaṃ śakṛt sṛjet/
śroṇīvaṃkṣaṇapṛṣṭheṣu rugvilomaśca mārutaḥ//
Ca.6.28.72 asvasthaṃ hṛdayaṃ caiva varcasā tvāvṛte+anile/
&sandhicyutirhanustambhaḥ kuñcanaṃ kubjatā+arditaḥ//
Ca.6.28.73 &ekṣāghāto+aṅgasaṃśoṣaḥ paṅgutvaṃ khuḍavātatā/
stambhanaṃ cāḍhyavātaśca rogā majjāsthigāśca ye//
Ca.6.28.74 ete sthānasya gāmbhīryādyatnāt sidhyanti vā ca vā/
navān balavatastvetān sādhayennirupadravān//
Ca.6.28.75 kriyāmataḥ paraṃ siddhāṃ vātarogāpahāṃ śṛṇu/
kevalaṃ nirupastambhamādau snehairupācaret//
Ca.6.28.76 vāyuṃ sarpirvasātailamajjapānairnaraṃ tataḥ/
snehaklāntaṃ samāśvāsya payobhiḥ snehayet punaḥ//
Ca.6.28.77 yūṣairgrāmyāmbujānūparasairvā snehasaṃyutaiḥ/
pāyasaiḥ kṛśaraiḥ sāmlalavaṇairanuvāsanaiḥ//
Ca.6.28.78 &nāvanaistarpaṇaiścānnaiḥ susnigdhaṃ svedayettataḥ/
svabhyaktaṃ snehasaṃyuktairnāḍīprastarasaṅkaraiḥ//
Ca.6.28.79 tathā+anyairvividhaiḥ svedairyathāyogamupācaret/
&snehāktaṃ svinnamaṅgaṃ tu vakraṃ stabdhamathāpi vā//
Ca.6.28.80 śanairnāmayituṃ śakyaṃ yatheṣṭaṃ śuṣkadāruvat/
harṣatodarugāyāmaśothastambhagrahādayaḥ//
Ca.6.28.81 svinnasyāśu praśāmyanti mārdavaṃ copajāyate/
snehaśca dhātūnsaṃśuṣkān puṣṇātyāśu prayojitaḥ//
Ca.6.28.82 balamagnibalaṃ puṣṭiṃ prāṇāṃścāpyabhivardhayet/
asakṛttaṃ punaḥ snehaiḥ svedaiścāpyupapādayet//
Ca.6.28.83 tathā snehamṛdau koṣṭhe na tiṣṭhantyanilāmayāḥ/
yadyanena sadoṣatvāt karmaṇā na praśāmyati//
Ca.6.28.84 mṛdubhiḥ snehasaṃyuktairauṣadhaistaṃ viśodhayet/
ghṛtaṃ tilvakasiddhaṃ vā sātalāsiddhameva vā//
Ca.6.28.85 payasairaṇḍatailaṃ vā pibeddoṣaharaṃ śivam/
snigdhāmlalavaṇoṣṇādyairāhārairhi malaścitaḥ//
Ca.6.28.86 sroto baddhvā+anilaṃ &rundhyāttasmāttamanulomayet/
durbalo yo+avirecyaḥ syāttaṃ nirūhairupācaret//
Ca.6.28.87 pācanairdīpanīyairvā bhojanaistadyutairnaram/
saṃśuddhasyotthite cāgnau snehasvedau punarhitau//
Ca.6.28.88 svādvamlalavaṇasnigdhairāhāraiḥ satataṃ punaḥ/
nāvanairdhūmapānaiśca sarvānevopapādayet//
Ca.6.28.89 iti sāmānyataḥ proktaṃ vātarogacikitsitam/
viśeṣatastu koṣṭhasthe vāte &kṣāraṃ pibennaraḥ//
Ca.6.28.90 &pācanairdīpanairyuktairamlairvā pācayenmalān/
gudapakvāśayasthe tu karmodāvartanuddhitam//
Ca.6.28.91 āmāśayasthe śuddhasya yathādoṣaharīḥ kriyāḥ/
sarvāṅgakupite+abhyaṅgo bastayaḥ sānuvāsanāḥ//
Ca.6.28.92 svedābhyaṅgāvagāhāśca dṛdyaṃ cānnaṃ tvagāśrite/
śītāḥ pradehā raktasthe vireko raktamokṣaṇam//
Ca.6.28.93 vireko māṃsamedaḥsthe nirūhāḥ śamanāni ca/
bāhyābhyantarataḥ snehairasthimajjagataṃ jayet//
Ca.6.28.94 harṣo+annapānaṃ śukrasthe balaśukrakaraṃ hitam/
vibaddhamārgaṃ dṛṣṭvā vā śukraṃ dadyādvirecanam//
Ca.6.28.95 viriktapratibhuktasya pūrvoktāṃ kārayet kriyām/
garbhe śuṣke tu vātena bālānāṃ cāpi śuṣyatām//
Ca.6.28.96 sitākāśmaryamadhukairhitamutthāpane payaḥ/
hṛdi prakupite siddhamaṃśumatyā payo hitam//
Ca.6.28.97 matsyānnābhipradeśasthe siddhān bilvaśalāṭubhiḥ/
vāyunā veṣṭyamāne tu gātre syādupanāhanam//
Ca.6.28.98 tailaṃ saṃkucite+abhyaṅgo māṣasaindhavasādhitam/
bāhuśīrṣagate nasyaṃ pānaṃ caittarabhaktikam//
Ca.6.28.99 bastikarma tvadho nābheḥ śasyate cāvapīḍakaḥ/
ardite nāvanaṃ mūrdhni tailaṃ tarpaṇameva ca//
Ca.6.28.100 nāḍīsvedopanāhāścāpyānūpapiśitairhitāḥ/
svedanaṃ snehasaṃyuktaṃ pakṣāghāte virecanam//
Ca.6.28.101 &antarākaṇḍarāgulphaṃ sirā bastyagnikarma ca/
gṛdhrasīṣu prayuñjīta khallyāṃ tūṣṇopanāhanam//
Ca.6.28.102 pāyasaiḥ kṛśarairmāṃsaiḥ śastaṃ tailaghṛtānvitaiḥ/
&vyāttānane hanuṃ svinnāmaṅguṣṭhābhyāṃ prapīḍya ca//
Ca.6.28.103 pradeśinībhyāṃ connāmya cibukonnāmanaṃ hitam/
srastaṃ svaṃ gamayetsthānaṃ stabdhaṃ svinnaṃ vināmayet//
Ca.6.28.104 pratyekaṃ sthānadūṣyādi-&kriyāvaiśeṣyamācaret/
&sarpistailavasāmajjasekābhyañjanabastayaḥ//
Ca.6.28.105 snigdhāḥ svedā nivātaṃ ca sthānaṃ prāvaraṇāni ca/
rasāḥ payāṃsi bhojyāni svādvamlalavaṇāni ca//
Ca.6.28.106 bṛṃhaṇaṃ yacca tat sarvaṃ praśastaṃ vātarogiṇām/
balāyāḥ pañcamūlasya daśamūlasya vā rase//
Ca.6.28.107 ajaśīrṣambujānūpamāṃsādapiśitaiḥ pṛthak/
sādhayitvā rasān snigdhāndadhyamlavyoṣasaṃskṛtān//
Ca.6.28.108 bhojayedvātarogārtaṃ tairvyaktalavaṇairnaram/
etairevopanāhāṃśca piśitaiḥ saṃprakalpayet//
Ca.6.28.109 ghṛtatailayutaiḥ sāmlaiḥ kṣuṇṇasvinnairanasthibhiḥ/
patrotkvāthapayastailadroṇyaḥ syuravagāhane//
Ca.6.28.110 svabhyaktānāṃ praśasyante sekāścānilarogiṇām/
ānūpaudakamāṃsāni daśamūlaṃ śatāvarīm//
Ca.6.28.111 kulatthān badarānmāṣāṃstilāvrāsnāṃ yavān balām/
vasādadhyāranālāmlaiḥ saha kumbhyāṃ vipācayet//
Ca.6.28.112 nāḍīsvedaṃ prayuñjīta piṣṭaiścāpyupanāhanam/
taiśca siddhaṃ ghṛtaṃ tailamabhyaṅgaṃ pānāmeva ca//
Ca.6.28.113 mustaṃ kiṇvaṃ tilāḥ kuṣṭhaṃ surāhvaṃ lavaṇaṃ natam/
dadhikṣīracatuḥsnehaiḥ siddhaṃ syādupanāhanam//
Ca.6.28.114 utkārikāvesavārakṣīramāṣatilaudanaiḥ/
eraṇḍabījagodhūmayavakolasthirādibhiḥ//
Ca.6.28.115 sasnehaiḥ sarujaṃ gātramālipya bahalaṃ bhiṣak/
eraṇḍapatrairbadhnīyādrātrau kalyaṃ vimokṣayet//
Ca.6.28.116 kṣīrāsbunā tataḥ siktaṃ punaścaivopanāhitam/
muñcedrātrau divābaddhaṃ carmabhiśca salomabhiḥ//
Ca.6.28.117 phalānāṃ tailayonīnāmamlapiṣṭān suśītalān/
pradehānupanāhāṃśca gandhairvātaharairapi//
Ca.6.28.118 pāyasaiḥ kṛśaraiścaiva kārayet snehasaṃyutaiḥ/
rūkṣaśuddhānilārtānāmataḥ snehān pracakṣmahe//
Ca.6.28.119 vividhān vividhavyādhipraśamāyāmṛtopamān/
droṇe+ambhasaḥ pacedbhāgān daśamūlāccatuṣpalān//
Ca.6.28.120 yavavkolakulatthānāṃ bhāgaiḥ prasthonmitaiḥ saha/
pādaśeṣe rase piṣṭairjīvanīyaiḥ saśarkaraiḥ//
Ca.6.28.121 tathā svarjūrakāśmaryadrākṣābadaraphalgubhiḥ/
sakṣīraiḥ sarpiṣaḥ prasthaḥ siddhaḥ kevalavātanut//
Ca.6.28.122 niratyayaḥ prayoktavyaḥ pānābhyañjanabastiṣu/
citrakaṃ nāgaraṃ rāsnāṃ pauṣkaraṃ pippalīṃ śaṭīm//
Ca.6.28.123 piṣṭvā vipācayet sarpirvātarogaharaṃ param/
balābilvaśṛte kṣīre ghṛtamaṇḍaṃ vipācayet//
Ca.6.28.124 tasya śuktiḥ prakuñco vā nasyaṃ mūrdhagate+anile/
grāmyānūpaudakānāṃ tu bhittvā+asthīni pacejjale//
Ca.6.28.125 taṃ snehaṃ daśamūlasya kaṣāyeṇa punaḥ pacet/
jīvakarṣabhakāsphotāvidārīkapikacchubhiḥ//
Ca.6.28.126 vātaghnairjīvanīyaiśca kalkairdvikṣīrabhāgikam/
tatsiddhaṃ nāvanābhyaṅgāttathā pānānuvāsanāt//
Ca.6.28.127 sirāparvāsthikoṣṭhasthaṃ praṇudatyāśu mārutam/
ya syuḥ prakṣīṇamajjānaḥ kṣīṇaśukraujasaśca ye//
Ca.6.28.128 balapuṣṭikaraṃ teṣāmetat syādamṛtopamam/
tadvatsiddhā vasā nakramatsyakūrmaculūkajā//
Ca.6.28.129 pratyagrā vidhinā+anena nasyapāneṣu śasyate/
prasthaḥ syāttriphalāyāstu kulatthakuḍavadvayam//
Ca.6.28.130 kṛṣṇagandhātvagāḍhakyoḥ pṛthak pañcapalaṃ bhavet/
rāsnācitrakayordve dve daśamūlaṃ palonmitam//
Ca.6.28.131 jaladroṇe pacet pādaśeṣe prasthonmitaṃ pṛthak/
surāranāladadhyamlasaubīrakatuṣodakam//
Ca.6.28.132 koladāḍimavṛkṣāmlarasaṃ tailaṃ vasāṃ ghṛtam/
majjānaṃ ca payaścaiva jīvanīyapalāni ṣaṭ//
Ca.6.28.133 kalkaṃ dattvā mahāsnehaṃ samyagenaṃ vipācayet/
sirāmajjāsthige vāte sarvāṅgaikāṅgarogiṣu//
Ca.6.28.134 vepanākṣepaśūleṣu tadabhyaṅge prayojayet/
nirguṇḍyā mūlapatrābhyāṃ gṛhītvā svarasaṃ tataḥ//
Ca.6.28.135 tena siddhaṃ samaṃ tailaṃ nāḍīkuṣṭhānilārtiṣu/
hitaṃ pāmāpacīnāṃ ca pānābhyañjanapūraṇam//
Ca.6.28.136 kārpāsāsthikulatthānāṃ rase siddhaṃ ca vātanut/
mūlakasvarase kṣīrasame sthāpyaṃ tryahaṃ dadhi//
Ca.6.28.137 tasyāmlasya tribhiḥ prasthaistailaprasthaṃ vipācayet/
yaṣṭyāhvaśarkarārāsnālavaṇārdrakanāgaraiḥ//
Ca.6.28.138 supiṣṭaiḥ palikaiḥ pānāttadabhyaṅgācca vātanut/
pañcamūlakaṣāyeṇa piṇyākaṃ bahuvārṣikam//
Ca.6.28.139 paktvā tasya rasaṃ &pūtvā tailaprasthaṃ vipācayet/
payasā+aṣṭagunaitat sarvavātavikāranut//
Ca.6.28.140 saṃsṛṣṭe śleṣmaṇā caitadvāte śastaṃ viśeṣataḥ/
yavakolakulatthānāṃ śreyasyāḥ śuṣkamūlakāt//
Ca.6.28.141 bilvāccāñjalimekaikaṃ dravairamlairvipācayet/
tena tailaṃ kaṣāyeṇa phalāmlaiḥ kaṭubhistathā//
Ca.6.28.142 piṣṭaiḥ siddhaṃ mahāvātairārtaḥ śīte prayojayet/
sarvavātavikārāṇāṃ tailanyanyānyataḥ śṛṇu//
Ca.6.28.143 catuṣprayogāṇyāyuṣyabalavarṇakarāṇi ca/
rajaḥśukrapradoṣaghnānyapatyajananāni ca//
Ca.6.28.144 niratyayāni siddhāni sarvadoṣaharāṇi ca/
sahācaratulāyāśca rase tailāḍhakaṃ pacet//
Ca.6.28.145 mūlakalkāddaśapalaṃ payo dattvā caturguṇam/
siddhe+asmiñcharkarācūrṇādaṣṭādaśapalaṃ bhiṣak//
Ca.6.28.146 vinīya dāruṇeṣvetadvātavyādhiṣu yojayet/
śvadaṃṣṭrāsvarasaprasthau dvau samau payasā saha//
Ca.6.28.147 ṣaṭpalaṃ śṛṅgaverasya guḍasyāṣṭapalaṃ tathā/
tailaprasthaṃ vipakvaṃ tairdadyāt sarvānilārtiṣu//
Ca.6.28.148 jīrṇe taile ca dugdhena peyākalpaḥ praśasyate/
balāśataṃ guḍūcyāśca pādaṃ rāsnāṣṭabhāgikam//
Ca.6.28.149 jalāḍhakaśate paktvā daśabhāgasthite rase/
dadhimastvikṣuniryāsaśuktaistailāḍhakaṃ samaiḥ//
Ca.6.28.150 pacet sājapayo+ardhāṃśaiḥ kalkairebhiḥ palonmitaiḥ/
śaṭīsaraladārvelāmañjiṣṭhāgurucandanaiḥ//
Ca.6.28.151 padmakātiviṣāmustasūrpaparṇīhareṇubhiḥ/
yaṣṭyāhvasurasavyāghranakharṣabhakajīvakaiḥ//
Ca.6.28.152 palāśarasakastūrīnalikājātikoṣakaiḥ/
spṛkkākuṅkumaśaileyajātīkaṭuphalāmbubhiḥ//
Ca.6.28.153 &tvacākundurukarpūratutuṣkaśrīnivāsakaiḥ/
lavaṅganakhakakkolakuṣṭhamāṃsīpriyaṅgubhiḥ//
Ca.6.28.154 sthauṇeyatagaradhyāmavacāmadanapallavaiḥ/
sanāgakeśaraiḥ siddhe kṣipeccātrāvatārite//
Ca.6.28.155 patrakalkaṃ tataḥ pūtaṃ vidhinā tat prayojayet/
śvāsaṃ kāsaṃ jvaraṃ &hikkāṃ chardiṃ gulmān kṣataṃ kṣayam//
Ca.6.28.156 plīhaśoṣāvapasmāramalakṣmīṃ ca praṇāśayet/
balātailamidaṃ śreṣṭhaṃ vātavyādhivināśanam//
Ca.6.28.157 (agniveśāya guruṇā kṛṣṇātreyeṇa bhāṣitam/) iti balātailam/
amṛtāyāstulāḥ pañca droṇeṣvaṣṭasvapāṃ pacet//
Ca.6.28.158 pādaśeṣe samakṣīraṃ tailasya dvyāḍhakaṃ pacet/
elāmāṃsīnatośīrasārivākuṣṭhacandanaiḥ//
Ca.6.28.159 &balātāmalakīmedāśatapuṣpardhijīvakaiḥ/
kākolīkṣīrakākolīśrāvaṇyatibalānakhaiḥ//
Ca.6.28.160 mahāśrāvaṇijīvantīvidārīkapikacchubhiḥ/
śatāvarīmahāmedākarkaṭākhyāhareṇubhiḥ//
Ca.6.28.161 vacāgokṣurakairaṇḍarāsnākālāsahācaraiḥ/
vīrāśallakimustatvakpatrarṣabhakabālakaiḥ//
Ca.6.28.162 sahailākuṅkumaspṛkkātridaśāhvaiśca kārṣikaiḥ/
mañjiṣṭhāyāstrikarṣeṇa madhukāṣṭapalena ca//
Ca.6.28.163 kalkaistat kṣīṇavīryāgnibalasaṃmūḍhacetasaḥ/
unmādāratyapasmārairārtāṃśca prakṛtiṃ nayet//
Ca.6.28.164 vātavyādhiharaṃ śreṣṭhaṃ tailāgryamamṛtāhvayam/
(&kṛṣṇātreyeṇa guruṇā bhāṣitaṃ vaidyapūjitam//) ityamṛtādyaṃ tailam/
Ca.6.28.165 rāsnāsahasraniryūhe tailadroṇaṃ vipācayet/
gandhairhaimavataiḥ piṣṭairelādyaiścānilārtinut//
Ca.6.28.166 kalpo+ayamaśvagandhāyāṃ prasāraṇyāṃ balādvaye/
kvāthakalkapayobhirvā balādīnāṃ pacet pṛthak//
iti rāsnātailam/
Ca.6.28.167 mūlakasvarasaṃ kṣīraṃ tailaṃ dadhyamlakāñjikam/
tulyaṃ vipācayet kalkairbalācitrakasaindhavaiḥ//
Ca.6.28.168 pippalyativiṣārāsnācavikāguruśigrukaiḥ/
bhallātakavacākuṣṭhaśvadaṃṣṭrāviśvabheṣajaiḥ//
Ca.6.28.169 puṣkarāhvaśaṭībilvaśatāhvānatadārubhiḥ/
tatsiddhaṃ pītamatyugrān hanti vātātmakān gadān//
iti mūlakādyaṃ tailam/
Ca.6.28.170 vṛṣamūlaguḍūcyośca dviśatasya śatasya ca/
citrakāt sāśvagandhācca kvāthe tailāḍhakaṃ pacet//
Ca.6.28.171 sakṣīraṃ vāyunā bhagne dadyājjarjarite tathā/
prāktailāvāpasiddhaṃ ca bhavedetadguṇottaram//
iti vṛṣamūlāditailam/
Ca.6.28.172 rāsnāśirīṣayaṣṭyāhvaśuṇṭhīsahacarāmṛtāḥ//
Ca.6.28.173 syonākadāruśampākahayagandhātrikaṇṭakāḥ/
eṣāṃ daśapalān bhāgān kaṣāyamupakalpayet//
Ca.6.28.174 tatastena kaṣāyeṇa sarvagandhaiśca kārṣikaiḥ/
dadhyāranāla-&māṣāmbumūlakekṣurasaiḥ śubhaiḥ//
Ca.6.28.175 pṛthak prasthonmitaiḥ sārdhaṃ tailaprasthaṃ vipācayet/
&plīhamūtragrahaśvāsakāsamārutaroganut//
Ca.6.28.176 &etanmūlakatailākhyaṃ varṇāyurbalavardhanam/
iti mūlakatailam/
yavakolakulatthānāṃ matsyānāṃ śigrubilvayoḥ/
rasena mūlakānāṃ ca tailaṃ dadhipayonvitam//
Ca.6.28.177 sādhayitvā bhiṣagdadyāt sarvavātāmayāpaham/
laśunasvarase siddhaṃ tailamebhiśca vātanut//
Ca.6.28.178 tailānyetānyṛtusnātāmaṅganāṃ pāyayeta ca/
pītvā+anyatamameṣāṃ hi vandhyā+api janayet sutam//
Ca.6.28.179 yacca śītajvare tailamagurvādyamudāhṛtam/
anekaśataśastacca siddhaṃ syādvātaroganut//
Ca.6.28.180 vakṣyante yāni tailāni vātaśoṇitake+api ca/
tāni cānilaśāntyarthaṃ siddhikāmaḥ prayojayet//
Ca.6.28.181 nāsti tailāt paraṃ kiṃcidauṣadhaṃ mārutāpaham/
vyavāyyuṣṇagurusnehāt saṃskārādbalavattaram//
Ca.6.28.182 gaṇairvātaharaistasmācchataśo+atha sahasraśaḥ/
siddhaṃ kṣiprataraṃ hanti sūkṣmamārgasthitān gadān//
Ca.6.28.183 kriyā sādhāraṇī sarvā saṃsṛṣṭe cāpi śasyate/
vāte pittādibhiḥ srotaḥsvāvṛteṣu viśeṣataḥ//
Ca.6.28.184 pittāvṛte viśeṣeṇa śītāmuṣṇāṃ tathā kriyām/
vyatyāsāt kārayet sarpirjīvanīyaṃ ca śasyate//
Ca.6.28.185 dhanvamāṃsaṃ yavāḥ śāliryāpanāḥ kṣīrabastayaḥ/
virekaḥ kṣīrapānaṃ ca pañcamūlībalāśṛtam//
Ca.6.28.186 madhuyaṣṭibalātailaghṛtakṣīraiśca secanam/
pañcamūlakaṣāyeṇa kuryādvā śītabāriṇā//
Ca.6.28.187 kaphāvṛte yavānnāni jāṅgalā mṛgapakṣiṇaḥ/
svedāstīkṣṇā nirūhāśca vamanaṃ savirecanam//
Ca.6.28.188 jīrṇaṃ sarpistathā tailaṃ tilasarṣapajaṃ hitam/
saṃsṛṣṭe kaphapittābhyāṃ pittamādau vinirjayet//
Ca.6.28.189 āmāśayagataṃ &matvā kaphaṃ vamanamācaret//
Ca.6.28.190 pakvāśaye virekaṃ tu pitte sarvatrage tathā/
svedairviṣyanditaḥ śleṣmā yadā pakvāśaye sthitaḥ//
Ca.6.28.191 pittaṃ vā darśayelliṅgaṃ bastibhistau vinirharet/
śleṣmaṇā+anugataṃ vātamuṣṇairgomūtrasaṃyutaiḥ//
Ca.6.28.192 nirūhaiḥ pittasaṃsṛṣṭaṃ nirharet kṣīrasaṃyutaiḥ/
madhurauṣadhasiddhaiśca tailaistamanuvāsayet//
Ca.6.28.193 śirogate tu sakaphe dhūmanasyādi kārayet/
hṛte pitte kaphe yaḥ syāduraḥsroto+anugo+anilaḥ//
Ca.6.28.194 &saśeṣaḥ syāt kriyā tatra kāryā kevalavātikī/
śoṇitenāvṛte kuryādvātaśoṇitakīṃ kriyām//
Ca.6.28.195 pramehavātamedoghnī-&māmavāte prayojayet/
svedābhyaṅgarasakṣīrasnehā māṃsāvṛte hitāḥ//
Ca.6.28.196 mahāsneho+asthimajjasthe pūrvavadretasā++āvṛte/
annāvṛte &tadullekhaḥ pācanaṃ dīpanaṃ laghu//
Ca.6.28.197 mūtralāni tu mūtreṇa svedāḥ sottarabastayaḥ/
śakṛtā tailamairaṇḍaṃ &snigdhodāvartavatkriyā//
Ca.6.28.198 svasthānastho balī doṣaḥ prāk taṃ svairauṣadhairjayet/
vamanairvā virekairvā bastibhiḥ śamanena vā//
Ca.6.28.199 (&ityuktamāvṛte vāte pittādibhiryathāyatham/) mārutānāṃ hi pañcānāmanyonyāvaraṇe śṛṇu//
Ca.6.28.200 liṅgaṃ vyāsasamāsābhyāmucyamānaṃ mayā+anagha!/
prāṇe vṛṇotyudānādīn prāṇaṃ vṛṇvanti te+api ca//
Ca.6.28.201 udānādyāstathā+anyonyaṃ sarva eva yathākramam/
&viṃśatirvaraṇānyetānyūlbaṇānāṃ parasparam//
Ca.6.28.202 mārutānāṃ hi pañcānāṃ tāni samyak pratarkayet/
sarvendriyāṇāṃ śūnyatvaṃ jñātvā smṛtibalakṣayam//
Ca.6.28.203 vyāne prāṇāvṛte liṅgaṃ karma tatrordhvajatrukam/
svedo+atyarthaṃ lomaharṣastvagdoṣaḥ suptagātratā//
Ca.6.28.204 prāṇe vyānāvṛte tatra snehayuktaṃ virecanam/
prāṇāvṛte samāne syurjaḍagadgadamūkatāḥ//
Ca.6.28.205 catuṣprayogāḥ śasyante snehāstatra sayāpanāḥ/
&samānenāvṛte+apāne grahaṇīpārśvahṛdgadāḥ//
Ca.6.28.206 śūlaṃ cāmāśaye tatra dīpanaṃ sarpiriṣyate/
śirograhaḥ pratiśyāyo niḥśvāsocchvāsasaṃgrahaḥ//
Ca.6.28.207 hṛdrogo mukhaśoṣaścāpyudāne prāṇasaṃvṛte/
tatrordhvabhāgikaṃ karma kāryamāśvāsanaṃ tathā//
Ca.6.28.208 karmaujobalavarṇānāṃ nāśo mṛtyurathāpi vā/
udānenāvṛte prāṇe taṃ śanaiḥ śītavāriṇā//
Ca.6.28.209 siñcedāśvāsayeccainaṃ sukhaṃ caivopapādayet/
ūrdhvagenāvṛte+apāne chardiśvāsādayo gadāḥ//
Ca.6.28.210 syurvāte tatra bastyādi bhojyaṃ caivānulomanam/
moho+alpo+agniratīsāra ūrdhvage+apānasaṃvṛte//
Ca.6.28.211 vāte syādvamanaṃ tatra dīpanaṃ grāhi cāśanam/
vamyādhmānamudāvartagulmārtiparikartikāḥ//
Ca.6.28.212 liṅgaṃ vyānāvṛte+apāne taṃ snigdhairanulomayet/
apānenāvṛte vyāne bhavedviṇmūtraretasām//
Ca.6.28.213 atipravṛttistatrāpi sarvaṃ saṃgrahaṇaṃ matam/
mūrcchā tandrā pralāpo+aṅgasādo+agnyojobalakṣayaḥ//
Ca.6.28.214 samānenāvṛte vyāne vyāyāmo laghubhojanam/
stabdhatā+alpāgnitā+asvedaśceṣṭāhānirnimīlanam//
Ca.6.28.215 udānenāvṛte vyāne tatra pathyaṃ mitaṃ laghu/
pañcānyonyāvṛtānevaṃ vātān budhyeta lakṣaṇaiḥ//
Ca.6.28.216 eṣāṃ svakarmaṇāṃ hānirvṛddhirvā++āvaraṇe matā/
yathāsthūlaṃ samuddiṣṭametadāvaraṇe+aṣṭakam//
Ca.6.28.217 saliṅgabheṣajaṃ samyagbudhānāṃ buddhivṛddhaye/
sthānānyavekṣya vātānāṃ vṛddhiṃ hāniṃ ca karmaṇām//
Ca.6.28.218 dvādaśāvaraṇānyanyānyabhilakṣya bhiṣagjitam/
kuryādabhyañjana-&snehapānabastyādi sarvaśaḥ//
Ca.6.28.219 kramamuṣṇamanuṣṇaṃ vā vyatyāsādavacārayet/
udānaṃ yojayedūrdhvamapānaṃ cānulomayet//
Ca.6.28.220 samānaṃ śamayeccaiva tridhā vyānaṃ tu yojayet/
prāṇo rakṣyaścaturbhyo+api sthāne hyasya sthitirdhruvā//
Ca.6.28.221 svaṃ sthānaṃ gamayedevaṃ vṛtānetān vimārgagān/
mūrcchā dāho bhramaḥ śūlaṃ vidāhaḥ śītakāmitā//
Ca.6.28.222 chardanaṃ ca vidagdhasya prāṇe pittasamāvṛte/
ṣṭhīvanaṃ kṣavathūdgāraniḥśvāsocchvāsasaṃgrahaḥ//
Ca.6.28.223 prāṇe kaphāvṛte rūpāṇyaruciśchardireva ca/
mūrcchādyāni ca rūpāṇi dāho nābhyurasaḥ klamaḥ//
Ca.6.28.224 aujobhraṃśaśca sādaścāpyudāne pittasaṃvṛte/
āvṛte śleṣmaṇodāne vaivarṇyaṃ vāksvaragrahaḥ//
Ca.6.28.225 daurbalyaṃ gurugātratvamaruciścopajāyate/
atisvedastṛṣā dāho mūrcchā &cārucireva ca//
Ca.6.28.226 pittāvṛte samāne syādupaghātastathoṣmaṇāḥ/
asvedo vahnimāndyaṃ ca lomaharṣastathaiva ca//
Ca.6.28.227 kaphāvṛte samāne syādgātrāṇāṃ cātiśītatā/
vyāne pittāvṛte tu syāddāhaḥ sarvāṅgagaḥ klamaḥ//
Ca.6.28.228 gātravikṣepasaṅgaśca sasaṃtāpaḥ savedanaḥ/
gurutā sarvagātrāṇāṃ sarvasandhyasthijā rujaḥ//
Ca.6.28.229 vyāne kaphāvṛte liṅgaṃ gatisaṅgastathā+&adhikaḥ/
hāridramūtravarcastvaṃ tāpaśca gudameḍhrayoḥ//
Ca.6.28.230 liṅgaṃ pittāvṛte+apāne rajasaścātivartanam/
bhinnāmaśleṣmasaṃsṛṣṭaguruvarcaḥpravartanam//
Ca.6.28.231 śleṣmaṇā saṃvṛte+apāne kaphamehasya cāgamaḥ/
lakṣaṇānāṃ tu miśratvaṃ pittasya ca kaphasya ca//
Ca.6.28.232 upalakṣya bhiṣagvidvān miśramāvaraṇaṃ vadet/
yadyasya vāyornirdiṣṭaṃ sthānaṃ tatretarau sthitau//
Ca.6.28.233 doṣau bahuvidhān vyādhīn darśayetāṃ yathānijān/
āvṛtaṃ śleṣmapittābhyāṃ prāṇaṃ codānameva ca//
Ca.6.28.234 garīyastvena paśyanti bhiṣajaḥ śāstravakṣuṣaḥ/
viśeṣājjīvitaṃ prāṇe udāne saṃśritaṃ balam//
Ca.6.28.235 syāttayoḥ pīḍanāddhānirāyuṣaśca balasya ca/
sarve+apyete+aparijñātāḥ parisaṃvatsarāstathā//
Ca.6.28.236 upekṣaṇādasādhyāḥ syurathavā &durupakramāḥ/
hṛdrogo vidradhiḥ plīhā gulmo+atīsāra eva ca//
Ca.6.28.237 bhavantyupadravāsteṣāmāvṛtānāmupekṣaṇāt/
tasmādāvaraṇaṃ vaidyaḥ pavanasyopalakṣayet//
Ca.6.28.238 pañcātmakasya vātena pittena śleṣmaṇā+api vā/
bhiṣagjitamataḥ samyagupalakṣya samācaret//
Ca.6.28.239 anabhiṣyandibhiḥ snigdhaiḥ srotasāṃ śuddhikārakaiḥ/
kaphapittāviruddhaṃ yadyacca vātānulomanam//
Ca.6.28.240 sarvasthānāvṛte+apyāśu tat kāryaṃ mārute hitam/
yāpanā bastayaḥ prāyo madhurāḥ sānuvāsanāḥ//
Ca.6.28.241 prasamīkṣya balādhikyaṃ mṛdu vā sraṃsanaṃ hitam/
rasāyanānāṃ sarveṣāmupayogaḥ praśasyate//
Ca.6.28.242 śailasya jatuno+atyarthaṃ payasā guggulostathā/
lehaṃ vā bhārgavaproktamabhyaset kṣīrabhuṅnaraḥ//
Ca.6.28.243 &abhayāmalakīyoktamekādaśasitāśatam/
apānenāvṛte sarvaṃ dīpanaṃ grāhi bheṣajam//
Ca.6.28.244 vātānulomanaṃ yacca pakvāśayaviśodhanam/
iti saṃkṣepataḥ proktamāvṛtānāṃ cikitsitam//
Ca.6.28.245 prāṇādīnāṃ bhiṣak kuryādvitarkya svayameva tat/
pittāvṛte tu pittaghnairmārutasyāvirodhibhiḥ/
kaphāvṛte kaphaghnaistu mārutasyānulomanaiḥ//
Ca.6.28.246 loke vāyvarkasomānāṃ durvijñeyā yathā gatiḥ/
tathā śarīre vātasya pittasya ca kaphasya ca//
Ca.6.28.247 kṣayaṃ vṛddhiṃ samatvaṃ ca tathaivāvaraṇaṃ bhiṣak/
vijñāya pavanādīnāṃ na pramadyati karmasu//

Ca.6.28.248 tatra ślokau---

pañcātmanaḥ sthānavaśāccharīre sthānāni karmāṇi ca dehadhātoḥ/
prakopahetuḥ kupitaśca rogān sthāneṣu cānyeṣu vṛto+avṛtaśca//
Ca.6.28.249 prāṇeśvaraḥ prāṇabhṛtāṃ karoti kriyā ca teṣāmakhilā niruktā/
tāṃ deśasātmyartubalānyavekṣya prayojayecchāstramatānusārī//
ityagniveśakṛte tantre carakapratisaṃskṛte+aprāpte dṛḍhabalasaṃpūrite cikitsāsthāne vātavyādhicikitsitaṃ nāmāṣṭāviṃśo+adhyāyaḥ//28//