ekonatriṃśo+adhyāyaḥ/

Ca.6.29.1 athāto vātaśoṇitacikitsitaṃ vyākhyāsyāmaḥ//

Ca.6.29.2 iti ha smāha bhagavānātreyaḥ//

Ca.6.29.3 hutāgnihotramāsīnamṛṣimadhye punarvasum/
pṛṣṭhavān gurumekāgramagniveśo+agnivarcasam//
Ca.6.29.4 agnimārutatulyasya saṃsargasyānilāsṛjoḥ/
hetulakṣaṇabhaiṣajyānyathāsmai gururabravīt//
Ca.6.29.5 lavaṇāmlakaṭukṣārasnigdhoṣṇājīrṇabhojanaiḥ/
klinnaśuṣkāmbujānūpamāṃsapiṇyākamūlakaiḥ//
Ca.6.29.6 kulatthamāṣaniṣpāvaśākādipalalekṣubhiḥ/
dadhyāranālasauvīraśuktatakrasurāsavaiḥ//
Ca.6.29.7 viruddhādhyaśanakrodhadivāsvapnaprajāgaraiḥ/
prāyaśaḥ sukumārāṇāṃ &miṣṭānnasukhabhojinām//
Ca.6.29.8 avaṅkramaṇaśīlānāṃ kupyate vātaśoṇitam/
abhighātādaśuddyā ca praduṣṭe śoṇite nṛṇām//
Ca.6.29.9 kaṣāyakaṭutiktālparūkṣāhārādabhojanāt/
&hayoṣṭrayānayānāmbukrīḍāplavanalaṅghanaiḥ//
Ca.6.29.10 uṣṇe &cātyadhvavaiṣamyādvyavāyādveganigrahāt/
vāyurvivṛddho vṛddhena raktenāvāritaḥ pathi//
Ca.6.29.11 kṛtsnaṃ saṃdūṣayedraktaṃ tajjñeyaṃ vātaśoṇitam/
khuḍaṃ vātabalāsākhyamāḍhyavātaṃ ca nāmabhiḥ//
Ca.6.29.12 tasya sthānaṃ karau pādāvaṅgulyaḥ sarvasandhayaḥ/
kṛtvā++ādau hastapāde tu mūlaṃ dehe vidhāvati//
Ca.6.29.13 saukṣmyāt sarvasaratvācca pavanasyāsṛjastathā/
taddravatvāt saratvācca dehaṃ gacchan sirāyanaiḥ//
Ca.6.29.14 parvasvabhihataṃ kṣubdhaṃ vakratvādavatiṣṭhate/
sthitaṃ pittādisaṃsṛṣṭaṃ tāstāḥ sṛjati vedanāḥ//
Ca.6.29.15 karoti duḥkhaṃ teṣveva tasmāt prāyeṇa sandhiṣu/
bhavanti vedanāstāstā atyarthaṃ duḥsahā nṛṇām//
Ca.6.29.16 svedo+atyarthaṃ na vā kārṣṇyaṃ sparśājñatvaṃ kṣate+atiruk/
sandhiśaithilyamālasyaṃ sadanaṃ piḍakodgamaḥ//
Ca.6.29.17 jānuaṅghorukaṭyaṃ sahastapādāṅgasandhiṣu/
nistodaḥ sphuraṇaṃ bhedo gurutvaṃ suptireva ca//
Ca.6.29.18 kaṇḍūḥ saṃdhiṣu rugbhūtvā bhūtvā naśyati cāsakṛt/
vaivarṇyaṃ maṇḍalotpattirvātāsṛkpūrvalakṣaṇam//
Ca.6.29.19 uttānamatha gambhīraṃ dvividhaṃ tat pracakṣate/
tvaṅmāṃsāśrayamuttānaṃ gambhīraṃ tvantarāśrayam//
Ca.6.29.20 kaṇḍūdāharugāyāmatodasphuraṇakuñcanaiḥ/
anvitā śyāvaraktā tvagbāhye tāmrā tatheṣyate//
Ca.6.29.21 gambhīre śvayathuḥ stabdhaḥ kaṭhino+antarbhṛśārtimān/
śyāvastāmro+athavā dāhatodasphuraṇapākavān//
Ca.6.29.22 rugvidāhānvito+abhīkṣṇaṃ vāyuḥ sandhyasthimajjasu/
chindanniva caratyantarbakrīkurvaṃśca vegavān//
Ca.6.29.23 karoti khañjaṃ paṅguṃ vā śarīre sarvataścaran/
sarvairliṅgaiśca vijñeyaṃ vātāsṛgubhayāśrayam//
Ca.6.29.24 tatra vāte+adhike vā syādrakte pitte kaphe+api vā/
saṃsṛṣṭeṣu samasteṣu yacca tacchṛṇu lakṣaṇam//
Ca.6.29.25 viśeṣataḥ &sirāyāmaśūlasphuraṇatodanam/
śothasya kārṣṇyaṃ raukṣyaṃ ca śyāvatāvṛddhihānayaḥ//
Ca.6.29.26 dhamanyaṅgulisandhīnāṃ saṅkoco+aṅgagraho+atiruk/
kuñcanastambhane śītapradveṣaścānile+adhike//
Ca.6.29.27 &śvayathurbhṛśaruk todastāmraścimicimāyate/
snigdharūkṣaiḥ śamaṃ naiti kaṇḍūkledānvito+asṛji//
Ca.6.29.28 vidāho vedanā mūrcchā svedastṛṣṇā mado bhramaḥ/
rāgaḥ pākaśca bhedaśca śoṣaścoktāni paittike//
Ca.6.29.29 staimityaṃ gauravaṃ snehaḥ suptirmandā ca ruk kaphe/
hetulakṣaṇasaṃsargādvidyāddvandvatridoṣajam//
Ca.6.29.30 ekadoṣānugaṃ sādhyaṃ navaṃ, yāpyaṃ dvidoṣajam/
tridoṣajamasādhyaṃ stādyasya ca syurupadravāḥ//
Ca.6.29.31 asvapnārocakaśvāsamāṃsakothaśirograhāḥ/
mūrcchāyamadaruktṛṣṇājvaramohapravepakāḥ//
Ca.6.29.32 hikkāpāṅgulyavīsarpapākatodabhramaklamāḥ/
aṅgulīvakratā sphoṭā dāhamarmagrahārbudāḥ//
Ca.6.29.33 etairupadravairvarjyaṃ mohenaikena vā+api yat/
saṃprasrāvi vivarṇaṃ ca stabdhamarbudakṛcca yat//
Ca.6.29.34 varjayeccaiva saṃkocakaramindriyatāpanam/
akṛtsnopadravaṃ yāpyaṃ sādhyaṃ syānnirupadravam//
Ca.6.29.35 raktamārgaṃ &nihantyāśu śākhāsandhiṣu mārutaḥ/
&niviśyānyonyamāvārya vedanābhirharedasūn//
Ca.6.29.36 tatra muñcedasṛk śṛṅgajalaukaḥsūcyalābudhiḥ/
pracchanairvā sirābhirvā yathādoṣaṃ yathābalam//
Ca.6.29.37 &rugdāhaśūlatodārtādasṛk srāvyaṃ jalaukasā/
śṛṅgaistumbairharet suptikaṇḍūcimicimāyanāt//
Ca.6.29.38 deśāddeśaṃ vrajat srāvyaṃ sirābhiḥ pracchanena vā/
aṅgaglānau na tu srāvyaṃ &rūkṣe vātottare ca yat//
Ca.6.29.39 gambhīraṃ śvayathuṃ stambhaṃ kampaṃ snāyusirāmayān/
glāniṃ cāpi sasaṅkocāṃ kuryādvāyurasṛkkṣayāt//
Ca.6.29.40 khāñjyādīn vātarogāṃśca mṛtyuṃ cātyavasecanāt/
kuryāttasmāt pramāṇena snigdhādraktaṃ vinirharet//
Ca.6.29.41 virecyaḥ snehayitvā++ādau snehayuktairvirecanaiḥ/
rūkṣairvā mṛdubhiḥ śastamasakṛdbastikarma ca//
Ca.6.29.42 sekābhyaṅgapradehānnasnehāḥ prāyo+avidāhinaḥ/
vātarakte praśasyante viśeṣaṃ tu nibodha me//
Ca.6.29.43 bāhyamālepanābhyaṅgapariṣekopanāhanaiḥ/
virekāsthāpanasnehapānairgambhīramācaret//
Ca.6.29.44 sarpistailavasāmajjāpānābhyañjanabastibhiḥ/
sukhoṣṇairupanāhaiśca vātottaramupācaret//
Ca.6.29.45 virecanairghṛtakṣīrapānaiḥ sekaiḥ sabastibhiḥ/
śītairnirvāpaṇaiścāpi raktapittottaraṃ jayet//
Ca.6.29.46 vamanaṃ mṛdu nātyarthaṃ snehasekau vilaṅghanam/
koṣṇā lepāśca śasyante vātarakte kaphottare//
Ca.6.29.47 kaphavātottare śītaiḥ pralipte vātaśoṇite/
dāhaśotharujākaṇḍūvivṛddhiḥ stambhanādbhavet//
Ca.6.29.48 raktapittottare coṣṇairdāhaḥ kledo+avadāraṇam/
bhavettasmādbhiṣagdoṣabalaṃ buddhvā++ācaretkriyām//
Ca.6.29.49 divāsvapnaṃ sasaṃtāpaṃ vyāyāmaṃ maithunaṃ tathā/
kaṭūṣṇaṃ gurvabhiṣyandi lavaṇāmlaṃ ca varjayet//
Ca.6.29.50 purāṇā yavagodhūmanīvārāḥ śāliṣaṣṭikāḥ/
bhojanārthaṃ rasārthaṃ vā viṣkirapratudā hitāḥ//
Ca.6.29.51 āḍhakyaścaṇakā mudgā masūrāḥ samakuṣṭhakāḥ/
yūṣārthaṃ bahusarpiṣkāḥ praśastā vātaśoṇite//
Ca.6.29.52 suniṣaṇṇakavetrāgrakākamācīśatāvarī/
vāstukopodikāśākaṃ śākaṃ sauvarcalaṃ tathā//
Ca.6.29.53 ghṛtamāṃsarasairbhṛṣṭaṃ śākasātmyāya dāpayet/
vyañjanārthaṃ, tathā gavyaṃ māhiṣājaṃ payo hitam//
Ca.6.29.54 iti saṃkṣepataḥ proktaṃ vātaraktacikitsitam/
etadeva punaḥ sarvaṃ vyāsataḥ saṃpravakṣyate//
Ca.6.29.55 śrāvaṇīkṣīrakākolījīvakarṣabhakaiḥ samaiḥ/
siddhaṃ samadhukaiḥ sarpiḥ sakṣīraṃ vātaraktanut//
Ca.6.29.56 balāmatibalāṃ medāmātmaguptāṃ śatāvarīm/
kākolīṃ kṣīrakākolīṃ rāsnāmṛddhiṃ ca peṣayet//
Ca.6.29.57 ghṛtaṃ caturguṇakṣīraṃ taiḥ siddhaṃ vātaraktanut/
hṛtpāṇḍurogavīsarpakāmalājvaranāśanam//
Ca.6.29.58 trāyantikātāmalakīdvikākolīśatāvarī/
kaśerukākaṣāyeṇa kalkairebhiḥ pacedghṛtam//
Ca.6.29.59 dattvā parūṣakādrākṣākāśmaryekṣurasān samān/
pṛthagvidāryāḥ svarasaṃ tathā kṣīraṃ caturguṇam//
Ca.6.29.60 etat prāyogikaṃ sarpiḥ pārūṣakamiti smṛtam/
vātarakte kṣate kṣīṇe vīsarpe paittike jvare//
iti pārūṣakaṃ ghṛtam/
Ca.6.29.61 dve pañcamūle varṣābhūmeraṇḍaṃ sapunarnavam/
mudgaparṇīṃ mahāmedāṃ māṣaparṇīṃ śatāvarīm//
Ca.6.29.62 śaṅkhapuṣpīmavākpuṣpīṃ rāsnāmatibalāṃ balām/
pṛthagdvipalikaṃ kṛttvā jaladroṇe vipācayet//
Ca.6.29.63 pādaśeṣe samān kṣīradhātrīkṣucchāgalān rasān/
ghṛtāḍhakena saṃyojya śanairmṛdvagninā pacet//
Ca.6.29.64 kalkānāvāpya mede dve kāśmaryaphalamutpalam/
tvakkṣīrīṃ pippalīṃ drākṣāṃ padmabījaṃ punarnavām//
Ca.6.29.65 nāgaraṃ kṣīrakākolīṃ padmakaṃ bṛhatīdvayam/
vīrāṃ śṛṅgāṭakaṃ bhavyamurumāṇaṃ nikocakam//
Ca.6.29.66 kharjūrākṣoṭavātāmamuñjātābhiṣukāṃstathā/
etairghṛtāḍhake siddhe kṣaudraṃ śīte pradāpayet//
Ca.6.29.67 samyak siddhaṃ ca vijñāya suguptaṃ saṃnidhāpayet/
kṛtarakṣāvidhiṃ caukṣe prāśayedakṣasaṃmitam//
Ca.6.29.68 pāṇḍurogaṃ jvaraṃ hikkāṃ svarabhedaṃ bhagandaram/
pārśvaśūlaṃ kṣayaṃ kāsaṃ plīhānaṃ vātaśoṇitam//
Ca.6.29.69 kṣataśoṣamapasmāramaśmarīṃ śarkarāṃ tathā/
sarvāṅgaikāṅgarogāṃśca mūtrasaṅgaṃ ca nāśayet//
Ca.6.29.70 balavarṇakaraṃ dhanyaṃ valīpalitanāśanam/
jīvanīyamidaṃ sarpirvṛṣyaṃ vandhyāsutapradam//
Ca.6.29.71 drākṣāmadhu(dhū)katoyābhyāṃ siddhaṃ vā sasitopalam/
pibedghṛtaṃ tathā kṣīraṃ guḍūcīsvarase śṛtam//
Ca.6.29.72 jīvakarṣabhakau medāmṛṣyaproktāṃ śatāvarīm/
madhukaṃ madhuparṇīṃ ca kākolīdvayameva ca//
Ca.6.29.73 mudgamāṣākhyaparṇinyau daśamūlaṃ punarnavām/
balāmṛtāvidārīśca sāśvagandhāśmabhedakāḥ//
Ca.6.29.74 eṣāṃ kaṣāyakalkābhyāṃ sarpistailaṃ ca sādhayet/
lābhataśca vasāmajjadhānvaprātudavaiṣkiram//
Ca.6.29.75 caturguṇena payasā tat siddhaṃ vātaśoṇitam/
sarvadehāśritaṃ hanti vyādhīn ghorāṃśca vātajān//
Ca.6.29.76 sthirā śvadaṃṣṭrā bṛhatī sārivā saśatāvarī/
kāśmaryāṇyātmaguptā ca vṛścīro dve bale tathā//
Ca.6.29.77 eṣāṃ kvāthe catuḥkṣīraṃ pṛthak tailaṃ pṛthagvṛtam/
medāśatāvarīyaṣṭijīvantījīvakarṣabhaiḥ//
Ca.6.29.78 paktvā mātrā tataḥ kṣīratriguṇā+adhyardhaśarkarā/
khajena mathitā peyā vātarakte tridoṣaje//
Ca.6.29.79 tailaṃ payaḥ śarkarāṃ ca pāyayedvā sumūrcchitam/
sarpistailasitākṣaudrairmiśraṃ vā+api pibet payaḥ//
Ca.6.29.80 aṃśumatyā śṛtaḥ prasthaḥ payaso dvisitopalaḥ/
pāne praśasyate tadvat pippalīnāgaraiḥ śṛtaḥ//
Ca.6.29.81 balāśatāvalīrāsnādaśamūlaiḥ sapīlubhiḥ/
śyāmairaṇḍasthirābhiśca vātārtighnaṃ śṛtaṃ payaḥ//
Ca.6.29.82 dhāroṣṇaṃ mūtrayuktaṃ vā kṣīraṃ doṣānulomanam/
pibedvā satrivṛccūrṇaṃ pittaraktāvṛtānilaḥ//
Ca.6.29.83 kṣīreṇairaṇḍatailaṃ vā prayogeṇa pibennaraḥ/
bahudoṣo virekārthaṃ jīrṇe kṣīraudanāśanaḥ//
Ca.6.29.84 &kaṣāyamabhayānāṃ vā ghṛtabhṛṣṭaṃ pibennaraḥ/
kṣīrānupānaṃ trivṛtācūrṇaṃ drākṣārasena vā//
Ca.6.29.85 kāśmaryaṃ trivṛtāṃ drākṣāṃ triphalāṃ saparūṣakām/
śṛtaṃ pibedvirekāya lavaṇakṣaudrasaṃyutam//
Ca.6.29.86 triphalāyāḥ kaṣāyaṃ vā pibet kṣaudreṇa saṃyutam/
dhātrīharidrāmustānāṃ kaṣāyaṃ vā kaphādhikaḥ//
Ca.6.29.87 yogaiśca kalpavihitairasakṛttaṃ virecayet/
mṛdubhiḥ snehasaṃyuktairjñātvā vātaṃ malāvṛtam//
Ca.6.29.88 nirharedvā malaṃ tasya saghṛtaiḥ kṣīrabastibhiḥ/
na hi bastisamaṃ kiṃcidvātaraktacikitsitam//
Ca.6.29.89 bastivaṃkṣaṇapārśvoruparvāsthijaṭharārtiṣu/
udāvarte ca śasyante nirūhāḥ sānuvāsanāḥ//
Ca.6.29.90 dadyāttailāni cemāni bastikarmaṇi buddhimān/
nasyābhyañjanasekeṣu dāhaśūlopaśāntaye//
Ca.6.29.91 &madhuyaṣṭyāstulāyāstu kaṣāye pādaśeṣite/
tailāḍhakaṃ samakṣīraṃ pacet kalkaiḥ palonmitaiḥ//
Ca.6.29.92 śatapuṣpāvarīmūrvāpayasyāgurucandanaiḥ/
sthirāhaṃsapadīmāṃsīdvimedāmadhuparṇibhiḥ//
Ca.6.29.93 kākolīkṣīrakākolītāmalakyṛddhipadmakaiḥ/
jīvakarṣabhajīvantītvakpatranakhavālakaiḥ//
Ca.6.29.94 prapauṇḍarīkamañjiṣṭhāsārivaindrīvitunnakaiḥ/
catuṣprayogāttaddhanti tailaṃ mārutaśoṇitam//
Ca.6.29.95 sopadravaṃ sāṅgaśūlaṃ sarvagātrānugaṃ tathā/
vātāsṛkpittadāhārtijvaraghnaṃ balavarṇakṛt//
iti madhuparṇyāditailam/
Ca.6.29.96 madhukasya śataṃ drākṣā kharjūrāṇi parūṣakam/
madhūkaudanapākyau ca prasthaṃ muñjātakasya ca//
Ca.6.29.97 kāśmaryāḍhakamityetaccaturdroṇe pacedapām/
śeṣe+aṣṭabhāge pūte ca tasmiṃstailāḍhakaṃ pacet//
Ca.6.29.98 tathā++āmalakakāśmaryavidārīkṣurasaiḥ samaiḥ/
caturdroṇena payasā kalkaṃ dattvā palonmitam//
Ca.6.29.99 kadambāmalakākṣoṭapadmabījakaśerukam/
śṛṅgāṭakaṃ śṛṅgaveraṃ lavaṇaṃ pippalīṃ sitām//
Ca.6.29.100 jīvanīyaiśca saṃsiddhaṃ kṣaudraprasthena saṃsṛjet/
nasyābhyañjanapāneṣu bastau cāpi niyojayet//
Ca.6.29.101 vātavyādhiṣu sarveṣu manyāstambhe hanugrahe/
sarvāṅgaikāṅgavāte ca kṣatakṣīṇe kṣatajvare//
Ca.6.29.102 sukumārakamityetadvātāsrāmayanāśanam/
svaravarṇakaraṃ tailamārogyabalapuṣṭidam//
iti sukumārakatailam/
Ca.6.29.103 guḍūcīṃ madhukaṃ hrasvaṃ pañcamūlaṃ punarnavām/
rāsnāmeraṇḍamūlaṃ ca jīvanīyāni lābhataḥ//
Ca.6.29.104 palānāṃ śatakairbhāgairbalāpañcaśataṃ tathā/
kolabilvayavānmāṣānkulatthāṃśrāḍhakonmitān//
Ca.6.29.105 kāśmaryāṇāṃ suśuṣkāṇāṃ droṇaṃ droṇaśate+ambhasi/
sādhayejjarjaraṃ dhautaṃ caturdroṇaṃ ca śeṣayet//
Ca.6.29.106 tailadroṇaṃ pacettena dattvā pañcaguṇaṃ payaḥ/
piṣṭvā tripalikaṃ caiva candanośīrakeśaram//
Ca.6.29.107 patrailāgurukuṣṭhāni tagaraṃ madhuyaṣṭikām/
mañjiṣṭhāṣṭapalaṃ caiva tat siddhaṃ sārvayogikam//
Ca.6.29.108 vātarakte kṣatakṣīṇe bhārārte kṣīṇaretasi/
vepanākṣepabhagnānāṃ sarvāṅgaikāṅgarogiṇām//
Ca.6.29.109 yonidoṣamapasmāramunmādaṃ khañjapaṅgutām/
hanyāt &prasavanaṃ caitattailāgryamamṛtāhvayam//
ityamṛtādyaṃ tailam/
Ca.6.29.110 padmavetasayaṣṭyāhvaphenilāpadmakotpalaiḥ/
pṛthakpañcapalairdarbhabalācandanakiṃśukaiḥ//
Ca.6.29.111 jale śṛtaiḥ pacettailaprasthaṃ sauvīrasaṃmitam/
lodhrakālīyakośīrajīvakarabhakeśaraiḥ//
Ca.6.29.112 madayantīlatāpatrapadmakeśarapadmakaiḥ/
prapauṇḍarīkakāśmaryamāṃsīmedāpriyaṅgubhiḥ//
Ca.6.29.113 kuṅkumasya palārdhena mañjiṣṭhāyāḥ palena ca/
mahāpadmamidaṃ tailaṃ vātāsṛgjvaranāśanam//
iti mahāpadmaṃ tailam/
Ca.6.29.114 padmakośīrayaṣṭyāhvarajanīkvāthasādhitam/
syāt piṣṭaiḥ sarjamañjiṣṭhāvīrākākolicandanaiḥ//
Ca.6.29.115 khuḍḍūkapadmakamidaṃ tailaṃ vātāsradāhanut/
iti khuḍḍūkapadmakaṃ tailam/
śatena yaṣṭimadhukāt sādhyaṃ daśaguṇaṃ payaḥ//
Ca.6.29.116 tasmiṃstaile caturdroṇe madhukasya palena tu/
siddhaṃ madhukakāśmaryarasairvā vātaraktanut//
Ca.6.29.117 madhuparṇyāḥ palaṃ piṣṭvā tailaprasthaṃ caturguṇe/
kṣīre sādhyaṃ śataṃ kṛtvā tadevaṃ madhukācchate//
Ca.6.29.118 siddhaṃ deyaṃ &tridoṣe syādvātāsre śvāsakāsanut/
hṛtpāṇḍurogavīsarpakāmalādāhanāśanam//
iti śatapākaṃ madhukatailam/
Ca.6.29.119 balākaṣāyakalkābhyāṃ tailaṃ kṣīrasamaṃ pacet/
&sahasraṃ śatavāraṃ vā vātāsṛgvātaroganut//
Ca.6.29.120 rasāyanamidaṃ śreṣṭhamindriyāṇāṃ prasādanam/
jīvanaṃ bṛṃhaṇaṃ svaryaṃ śukrāsṛgdoṣanāśanam//
iti sahasrapākaṃ śatapākaṃ vā balātailam/
Ca.6.29.121 guḍūcīrasadugdhābhyāṃ tailaṃ drākṣārasena vā/
siddhaṃ madhukakāśmaryarasairvā vātaraktanut//
Ca.6.29.122 āranālāḍhake tailaṃ pādasarjarasaṃ śṛtam/
prabhūte khajitaṃ toye jvaradāhārtinut param//
Ca.6.29.123 samadhūcchiṣṭamāñjiṣṭhaṃ sasarjarasasārivam/
piṇḍatailaṃ tadabhyaṅgādvātaraktarujāpaham//
iti piṇḍatailam/
Ca.6.29.124 daśamūlaśṛtaṃ kṣīraṃ sadyaḥ śūlanivāraṇam/
paribeko+anilaprāye tadvat koṣṇena sarpiṣā//
Ca.6.29.125 snehairmadhurasiddhairvā caturbhiḥ pariṣecayet/
stambhākṣepakaśūlārtaṃ koṣṇairdāhe tu śītalaiḥ//
Ca.6.29.126 tadvadgavyāvikacchāgaiḥ kṣīraistailavimiśritaiḥ/
kvāthairvā jīvanīyānāṃ pañcamūlasya vā bhiṣak//
Ca.6.29.127 drākṣekṣurasamadyāni dadhimastvamlakāñjikam/
sekārthe taṇḍulakṣaudraśarkarāmbu ca śasyate//
Ca.6.29.128 kumudotpalapadmādyairmaṇihāraiḥ sacandanaiḥ/
śītatoyānigairdāhe prokṣaṇaṃ sparśanaṃ hitam//
Ca.6.29.129 candrapādāmbusaṃsikte kṣaumapadmadalacchade/
śayane pulinasparśaśītamārutavījite//
Ca.6.29.130 candanārdrastanakarāḥ priyā nāryaḥ priyaṃvadāḥ/
sparśaśītāḥ sukhasparśā ghnanti dāhaṃ rujaṃ klamam//
Ca.6.29.131 sarāge saruje dāhe raktaṃ visrāvya lepayet/
madhukāśvatthatvaṅmāṃsīvīrodumbaraśādvalaiḥ//
Ca.6.29.132 jalajairyavacūrṇairvā sayaṣṭyāhvapayoghṛtaiḥ/
sarpiṣā jīvanīyairvā piṣṭairlepo+artidāhanut//
Ca.6.29.133 &tilāḥ priyālo madhukaṃ bisaṃ mūlaṃ ca vetasāt/
ājena payasā piṣṭaḥ pralepo dāharāganut//
Ca.6.29.134 prapauṇḍarīkamañjiṣṭhādārvīmadhukacandanaiḥ/
sitopalairakāsaktumasūrośīrapadmakaiḥ//
Ca.6.29.135 lepo rugdāhavīsarparāgaśophanivāraṇaḥ/
pittaraktottare tvete, lepān vātottare śṛṇu//
Ca.6.29.136 vātaghnaiḥ sādhitaḥ snigdhaḥ &sakṣīramudgapāyasaḥ/
tilasarṣapapiṇḍairvā+apyupanāho rujāpahaḥ//
Ca.6.29.137 audakaprasahānūpaveśavārāḥ susaṃskṛtāḥ/
jīvanīyauṣadhaiḥ snehayuktāḥ syurupanāhane//
Ca.6.29.138 stambhatodarugāyāmaśothāṅgagrahanāśanāḥ/
jīvanīyauṣadhaiḥ siddhā sapayaskā vasā+api vā//
Ca.6.29.139 ghṛtaṃ sahacarānmūlaṃ jīvantī cchāgalaṃ payaḥ/
lepaḥ piṣṭāstilāstadvadbhṛṣṭāḥ payasi nirvṛtāḥ//
Ca.6.29.140 kṣīrapiṣṭamumālepameraṇḍasya phalāni ca/
kuryācchūlanivṛttyarthaṃ śatāhvāmānale+adhike//
Ca.6.29.141 samūlāgracchadairaṇḍakvāthe dviprāsthikaṃ pṛthak/
ghṛtaṃ tailaṃ vasā majjā cānūpamṛgapakṣiṇām//
Ca.6.29.142 kalkārthe jīvanīyāni gavyaṃ kṣīramathājakam/
haridrotpalakuṣṭhailāśatāhvāś-&vahanacchadān//
Ca.6.29.143 bilvamātrān pṛthak puṣpaṃ kākubhaṃ cāpi sādhayet/
madhūcchiṣṭapalānyaṣṭau dadyācchīte+avatārite//
Ca.6.29.144 śūlenaiṣo+arditāṅgānāṃ lepaḥ sandhigate+anile/
vātarakte cyute bhagne khañje kubje ca śasyate//
Ca.6.29.145 śophagauravakaṇḍvādyairyukte tvasmin kaphottare/
mūtrakṣārasurāpakvaṃ vṛtamabhyañjane hitam//
Ca.6.29.146 padmakaṃ tvak samadhukaṃ sārivā ceti tairghṛtam/
siddhaṃ samadhuśuktaṃ syāt sekābhyaṅge kaphottare//
Ca.6.29.147 &kṣārastailaṃ gavāṃ mūtraṃ &jalaṃ ca kaṭukaiḥ śṛtam/
pariṣeke praśaṃsanti vātarakte kaphottare//
Ca.6.29.148 lepaḥ sarṣapanimbārkahiṃsrākṣīratilairhitaḥ/
śreṣṭhaḥ &siddhaḥ kapitthatvagghṛtakṣīraiḥ sasaktubhiḥ//
Ca.6.29.149 gṛhadhūmo vacā kuṣṭhaṃ śatāhvā rajanīdvayam/
pralepaḥ śūlanudvātarakte vātakaphottare//
Ca.6.29.150 tagaraṃ tvak śatāhvailā kuṣṭhaṃ mustaṃ hareṇukā/
dāru vyāghranakhaṃ cāmlapiṣṭaṃ vātakaphāsranut//
Ca.6.29.151 madhuśigrorhitaṃ tadvadbījaṃ dhānyāmlasaṃyutam/
muhūrtaṃ liptamamlaiśca siñcedvātakaphottaram//
Ca.6.29.152 triphalāvyoṣapatrailātvakkṣīrīcitrakaṃ vacām/
viḍaṅgaṃ pippalīmūlaṃ romaśaṃ vṛṣakatvacam//
Ca.6.29.153 ṛddhiṃ tāmalakīṃ cavyaṃ samabhāgāni peṣayet/
kalyaṃ &liptamayaspātre madhyāhne bhakṣayettataḥ//
Ca.6.29.154 varjayeddadhiśuktāni kṣīraṃ vairodhikāni ca/
vātāsre sarvadoṣe+api hitaṃ śūlārdite param//
Ca.6.29.155 buddhvā sthānaviśeṣāṃśca doṣāṇāṃ ca balābalam/
cikitsitamidaṃ kuryādūhāpohavikalpavit//
Ca.6.29.156 kupite mārgasaṃrodhānmedaso vā kaphasya vā/
&ativṛddhyā+anile nādau śastaṃ snehanabṛṃhaṇam//
Ca.6.29.157 vyāyāmaśodhanāriṣṭamūtrapānairvirecanaiḥ/
takrābhayāprayogaiśca kṣapayet kaphamedasī//
Ca.6.29.158 bodhivṛkṣakaṣāyaṃ tu prapibenmadhunā saha/
vātaraktaṃ jayatyāśu tridoṣamapi dāruṇam//
Ca.6.29.159 purāṇayavagodhūmasīdhvariṣṭasurāsavaiḥ/
śilājatuprayogaiśca guggulormākṣikasya ca//
Ca.6.29.160 gambhīre raktamākrāntaṃ syāccettadvātavajjayet/
paścādvāte kriyāṃ kuryādvātaraktaprasādanīm//
Ca.6.29.161 raktapittātivṛddhyā tu pākamāśu niyacchati/
bhinnaṃ sravati vā raktaṃ vidagdhaṃ pūyameva vā//
Ca.6.29.162 tayoḥ kriyā vidhātavyā &bhedaśodhanaropaṇaiḥ/
kuryādupadravāṇāṃ ca kriyāṃ svāṃ svāccikitsitāt//

Ca.6.29.163 tatra ślokāḥ---

hetuḥ sthānāni mūlaṃ ca yasmāt prāyeṇa sandhiṣu/
kupyati prāk ca yadrūpaṃ dvividhasya ca lakṣaṇam//
Ca.6.29.164 pṛthagbhinnasya liṅgaṃ ca doṣādhikyamupadravāḥ/
sādhyaṃ yāpyamasādhyaṃ ca kriyā sādhyasya cākhilā//
Ca.6.29.165 vātaraktasya nirdiṣṭā samāsavyāsatastathā/
maharṣiṇā+agniveśāya tathaivāvasthikī kriyā//
ityagniveśakṛte tantre carakapratisaṃskṛte+aprāpte dṛḍhabalasaṃpūrite cikitsitasthāne vātaśoṇitacikitsitaṃ nāmaikonatriṃśo+adhyāyaḥ//29//