caturtho+adhyāyaḥ/

Ca.7.4.1 athāto dhāmārgavakalpaṃ vyākhyāsyāmaḥ//

Ca.7.4.2 iti ha smāha bhagavānātreyaḥ//

Ca.7.4.3 karkoṭakī &koṭhaphalā mahājālinireva ca/
dhāmārgavasya paryāyā rājakośātakī tathā//
Ca.7.4.4 gare gulmodare kāse vāte śleṣmāśayasthite/
kaphe ca kaṇṭhavaktrasthe kaphasaṃcayajeṣu ca//
Ca.7.4.5 &rogeṣveṣu prayojyaṃ syāt sthirāśca guravaśca ye/
phalaṃ puṣpaṃ pravālaṃ ca vidhinā tasya saṃharet//
Ca.7.4.6 pravālasvarasaṃ śuṣkaṃ kṛtvā &ca gulikāḥ pṛthak/
kovidārādibhiḥ peyāḥ kaṣāyairmadhukasya ca//
Ca.7.4.7 puṣpādiṣu &payoyogāścatvāraḥ pañcamī surā/
pūrvavat jīrṇaśuṣkāṇāmataḥ kalpaḥ pravakṣyate//
Ca.7.4.8 madhukasya kaṣāyeṇa bījalaṇṭhoddhṛtaṃ phalam/
saguḍaṃ vyuṣitaṃ rātriṃ kovidārādibhistathā//
Ca.7.4.9 dadyādgulmodarārtebhyo ye cāpyanye kaphāmayāḥ/
dadyādannena saṃyuktaṃ chardihṛdrogaśāntaye//
Ca.7.4.10 cūrṇairvā+apyutpalādīni bhāvitāni prabhūtaśaḥ/
rasakṣīrayavāgvāditṛpto ghrātvā vamet sukham//
Ca.7.4.11 cūrṇīkṛtasya vartiṃ vā kṛtvā badarasaṃmitām/
vinīyāñjalimātre tu pibedgo+&aśvaśakṛdrase//
Ca.7.4.12 pṛṣatarṣyakuraṅgāhvagajoṣṭrāśvatarāvike/
śvadaṃṣṭrakharakhaḍgānāṃ caivaṃ peyā &śakṛdrase//
Ca.7.4.13 jīvakarṣabhakau vīrāmātmaguptāṃ śatāvarīm/
kākolīṃ śrāvaṇīṃ medāṃ mahāmedāṃ madhūlikām//
Ca.7.4.14 ekaikaśo+abhisaṃcūrṇya saha dhāmārgaveṇa te/
śarkarāmadhusaṃyuktā lehā hṛddāhakāsinām//
Ca.7.4.15 sukhodakānupānāḥ syuḥ pittoṣmasahite kaphe/
dhānyatumburuyūṣeṇa kalkaḥ sarvaviṣāpahaḥ//
Ca.7.4.16 jātyāḥ saumanasāyinyā rajanyāścorakasya ca/
vṛścīrasya mahākṣudrasahāhaimavatasya ca//
Ca.7.4.17 bimbyāḥ punarnavāyā vā kāsamardasya vā &pṛthak/
ekaṃ dhāmārgavaṃ dve vā kṣāye parimṛdya tu//
Ca.7.4.18 pūtaṃ manovikāreṣu pibedvamanamuttamam/
tacchṛtakṣīrajaṃ sarpiḥ sādhitaṃ vā phalādibhiḥ//

Ca.7.4.19 tatra ślokau---

pallave nava catvāraḥ kṣīra ekaḥ surāsave/
kaṣāye viṃśatiḥ kalke daśa dvau ca śakṛdrase//
Ca.7.4.20 anna ekastathā ghreye daśa lehāstathā ghṛtam/
kalpe dhāmārgavasyoktāḥ ṣaṣṭiryogā maharṣiṇā//
ityagniveśakṛte tantre carakapratisaṃskṛte+aprāpte dṛḍhabalasaṃpūrite kalpasthāne dhāmārgavakalpo nāma caturtho+adhyāyaḥ//4//