pañcamo+adhyāyaḥ/

Ca.7.5.1 athāto vatsakakalpaṃ vyākhyāsyāmaḥ//

Ca.7.5.2 iti ha smāha bhagavānātreyaḥ//

Ca.7.5.3 atha vatsakanāmāni bhedaṃ strīpuṃsayostathā/
kalpaṃ cāsya &pravakṣyāmi vistareṇa yathātatham//
Ca.7.5.4 vatsakaḥ kuṭajaḥ śakro vṛkṣako girimallikā/
bījānīndrayavāstasya tathocyante kaliṅgakāḥ//
Ca.7.5.5 bṛhatphalaḥ &śvetapuṣpaḥ snigdhapatraḥ pumān bhavet/
śyāmā cāruṇapuṣpā strī &phalavṛntaistathā+aṇubhiḥ//
Ca.7.5.6 raktapittakaphaghnastu sukumāreṣvanatyayaḥ/
hṛdrogajvaravātāsṛgvīsarpādiṣu śasyate//
Ca.7.5.7 kāle phalāni saṃgṛhya tayoḥ śuṣkāṇi &nikṣipet/
teṣāmantarnakhaṃ muṣṭiṃ jarjarīkṛtya &bhāvayet//
Ca.7.5.8 madhukasya kaṣāyeṇa kovidārādibhistathā/
niśi sthitaṃ vimṛdyaitallavaṇakṣaudrasaṃyutam//
Ca.7.5.9 pibettadvamanaṃ śreṣṭhaṃ pittaśleṣmanibarhaṇam/
aṣṭāhaṃ payasā++ārkeṇa teṣāṃ cūrṇāni bhāvayet//
Ca.7.5.10 &jīvakasya kaṣāyeṇa tataḥ pāṇitalaṃ pibet/
phalajīmūtakekṣvākujīvantīnāṃ pṛthak tathā//
Ca.7.5.11 sarṣapāṇāṃ madhūkānāṃ lavaṇasyāthavā+ambunā/
kṛśareṇāthavā yuktaṃ vidadhyādvamanaṃ bhiṣak//

Ca.7.5.12 tatra ślokaḥ---

kaṣāyairnava cūrṇaiśca pañcoktāḥ salilaistrayaḥ/
ekaśca kṛśarāyāṃ syādyogāste+aṣṭādaśa &smṛtāḥ//
ityagniveśakṛte tantre carakapratisaṃskṛte+aprāpte dṛḍhabalasaṃpūrite kalpasthāne vatsakakalpo nāma pañcamo+adhyāyaḥ//5//