saptamo+adhyāyaḥ/

Ca.7.7.1 athātaḥ śyāmātrivṛtkalpaṃ vyākhyāsyāmaḥ//

Ca.7.7.2 iti ha smāha bhagavānātreyaḥ//

Ca.7.7.3 virecane trivṛnmūlaṃ &śreṣṭhamāhurmanīṣiṇaḥ//
tasyāḥ saṃjñā guṇāḥ karma bhedaḥ kalpaśca vakṣyate//
Ca.7.7.4 tribhaṇḍī trivṛtā &caiva śyāmā kūṭaraṇā tathā/
sarvānubhūtiḥ &suvahā śabdaiḥ paryāyavācakaiḥ//
Ca.7.7.5 kaṣāyā madhurā rūkṣā vipāke kaṭukā ca sā/
kaphapittapraśamanī raukṣyāccānilakopanī//
Ca.7.7.6 sedānīmauṣadhairyuktā vātapittakaphāpahaiḥ/
&kalpavaiśeṣyamāsādya sarvarogaharā bhavet//
Ca.7.7.7 mūlaṃ tu dvividhaṃ tasyāḥ śyāmaṃ cāruṇameva ca/
&tayormukhyataraṃ viddhi mūlaṃ yadaruṇaprabham//
Ca.7.7.8 sukumāre śiśau vṛddhe mṛdukoṣṭhe ca &tacchubham/
mohayedāśukāritvācchyāmā kṣiṇvīta &mūrcchayet//
Ca.7.7.9 taikṣṇyāt karṣati hṛtkaṇṭhamāśu doṣaṃ haratyapi/
śasyate bahudoṣāṇāṃ krūrakoṣṭhāśca ye narāḥ//
Ca.7.7.10 guṇavatyāṃ tayorbhūmau jātaṃ mūlaṃ samuddharet/
upoṣya prayataḥ śukle śuklavāsāḥ samāhitaḥ//
Ca.7.7.11 gambhīrānugataṃ ślakṣṇamatiryagvisṛtaṃ ca yat/
&tadvipāṭyoddharedgarbhaṃ tvacaṃ śuṣkāṃ nidhāpayet//
Ca.7.7.12 snigdhasvinno virecyastu &peyāmātroṣitaḥ sukham/
akṣamātraṃ tayoḥ piṇḍaṃ vinīyāmlena nā pibet//
Ca.7.7.13 go+avyajāmahiṣīmūtrasauvīrakatuṣodakaiḥ/
prasannayā triphalayā śṛtayā ca pṛthak pibet//
Ca.7.7.14 ekaikaṃ saindhavādīnāṃ dvādaśānāṃ sanāgaram/
&trivṛddviguṇasaṃyuktaṃ cūrṇamuṣṇāmbunā pibet//
Ca.7.7.15 pippalī pippalīmūlaṃ maricaṃ gajapippalī/
saralaḥ kilimaṃ hiṅgu bhārgī tejovatī tathā//
Ca.7.7.16 mustaṃ haimavatī pathyā citrako rajanī vacā/
svarṇakṣīryajamodā ca śṛṅgaveraṃ ca taiḥ pṛthak//
Ca.7.7.17 ekaikārdhāṃśasaṃyuktaṃ pibedgomūtrasaṃyutam/
madhukārdhāṃśasaṃyuktaṃ śarkarāmbuyutaṃ pibet//
Ca.7.7.18 jīvakarṣabhakau medāṃ śrāvaṇīṃ karkaṭāhvayām/
mudgamāṣākhyaparṇyau ca mahatīṃ śrāvaṇīṃ tathā//
Ca.7.7.19 kākolīṃ &kṣīrakākolīmindrāṃ chinnaruhāṃ tathā/
kṣīraśuklāṃ payasyāṃ ca yaṣṭyāhvaṃ vidhinā pibet//
Ca.7.7.20 vātapittahitānyetānyanyāni tu kaphānile/
kṣīramāṃsekṣukāśmaryadrākṣāpīlurasaiḥ pṛthak//
Ca.7.7.21 sarpiṣā vā tayoścūrṇamabhayārdhāṃśikaṃ pibet/
lihyādvā madhusarpirbhyāṃ saṃyuktaṃ sasitopalam//
Ca.7.7.22 ajagandhā tugākṣīrī vidārī śarkarā trivṛt/
cūrṇitaṃ kṣaudrasarpirbhyāṃ līḍhvā sādhu viricyate//
Ca.7.7.23 sannipātajvarastambhadāhatṛṣṇārdito naraḥ/
śyāmātrivṛtkaṣāyeṇa kalkena ca saśarkaram//
Ca.7.7.24 sādhayedvidhivallehaṃ lihyāt pāṇitalaṃ tataḥ/
sakṣaudrāṃ śarkarāṃ paktvā kuryānmṛdbhājane nave//
Ca.7.7.25 &kṣipecchīte trivṛccūrṇaṃ tvakpatramaricaiḥ saha/
&mātrayā lehayedetadīśvarāṇāṃ virecanam//
Ca.7.7.26 &kuḍavāṃśān rasānikṣudrākṣāpīluparūṣakāt/
sitopalāpalaṃ kṣaudrāt kuḍavārdhaṃ ca sādhayet//
Ca.7.7.27 taṃ lehaṃ yojayecchītaṃ trivṛccūrṇena śāstravit/
&etadutsannapittānāmīśvarāṇāṃ virecanam//
Ca.7.7.28 śarkarāmodakān vartīrgulikāmāṃsapūpakān/
anena vidhinā kuryāt paittikānāṃ virecanam//
Ca.7.7.29 pippalīṃ nāgaraṃ kṣāraṃ śyāmāṃ trivṛtayā saha/
lehayenmadhunā sārdhaṃ &śleṣmalānāṃ virecanam//
Ca.7.7.30 mātuluṅgābhayādhātrīśrīparṇīkoladāḍimāt/
subhṛṣṭān svarasāṃstaile sādhayettatra cāvapet//
Ca.7.7.31 sahakārāt kapitthācca madhyamamlaṃ ca yat phalam/
pūrvavadbahalībhūte trivṛccūrṇaṃ samāvapet//
Ca.7.7.32 tvakpatrakeśarailānāṃ cūrṇaṃ madhu ca mātrayā/
leho+ayaṃ kaphapūrṇānāmīśvarāṇāṃ virecanam//
Ca.7.7.33 pānakāni rasān yūṣānmodakān rāgaṣāḍavān/
anena vidhinā kuryādvirekārthaṃ kaphādhike//
Ca.7.7.34 bhṛṅgailābhyāṃ samā nīlī taistrivṛttaiśca śarkarā/
cūrṇaṃ phalarasakṣaudraśaktubhistarpaṇaṃ pibet//
Ca.7.7.35 vātapittakaphottheṣu rogeṣvalpānaleṣu ca/
nareṣu sukumāreṣu nirapāyaṃ virecanam//
Ca.7.7.36 śarkarātriphalāśyāmātrivṛtpippalīmākṣikaiḥ/
modakaḥ sannipātordhvaraktapittajvarāpahaḥ//
Ca.7.7.37 trivṛcchāṇā matāstisrastisraśca triphalātvacaḥ/
viḍaṅgapippalīkṣāraśāṇāstisraśca cūrṇitāḥ//
Ca.7.7.38 lihyāt sarpirmadhubhyāṃ ca modakaṃ vā guḍena tu/
&bhakṣayenniṣparīhārametacchodhanamuttamam//
Ca.7.7.39 gulmaṃ plīhodaraṃ &śvāsaṃ halīmakamarocakam/
kaphavātakṛtāṃścānyān vyādhīnetadvyapohati//
Ca.7.7.40 viḍaṅgapippalīmūlatriphalādhānyacitrakān/
maricendrayavājājīpippalīhastipippalīḥ//
Ca.7.7.41 lavaṇānyajamodāṃ ca cūrṇitaṃ kārṣikaṃ pṛthak/
tilatailatrivṛccūrṇabhāgau cāṣṭapalonmitau//
Ca.7.7.42 dhātrīphalarasaprasthāṃstrīn guḍārdhatulāṃ tathā/
paktvā mṛdvagninā khādedbadarodumbaropamān//
Ca.7.7.43 guḍān kṛtvā na cātra syādvihārāhārayantraṇā/
mandāgnitvaṃ jvaraṃ mūrcchāṃ mūtrakṛcchramarocakam//
Ca.7.7.44 asvapnaṃ gātraśūlaṃ ca kāsaṃ śvāsaṃ bhramaṃ kṣayam/
kuṣṭhārśaḥkāmalāmehagulmodarabhagandarān//
Ca.7.7.45 grahaṇīpāṇḍurogāṃśca hanyuḥ puṃsavanāśca te/
kalyāṇakā iti khyātāḥ sarveṣvṛtuṣu yaugikāḥ//
iti kalyāṇakaguḍaḥ/
Ca.7.7.46 &vyoṣatvakpatramustailāviḍaṅgāmalakābhayāḥ/
samabhāgā bhiṣagdadyāddviguṇaṃ ca mukūlakam//
Ca.7.7.47 trivṛto+aṣṭaguṇaṃ bhāgaṃ śarkarāyāśca ṣaḍguṇam/
cūrṇitaṃ guḍikāḥ kṛtvā kṣaudreṇa palasaṃmitāḥ//
Ca.7.7.48 bhakṣayet kalyamutthāya śītaṃ cānu pibejjalam/
mūtrakṛcchre jvare vamyāṃ kāse śvāse bhrame kṣaye//
Ca.7.7.49 tāpe pāṇḍvāmaye+alpe+agnau śastā niryantraṇāśinaḥ/
yogaḥ sarvaviṣāṇāṃ ca mataḥ &śreṣṭho virecane//
Ca.7.7.50 mūtrajānāṃ ca rogāṇāṃ vidhijñenāvacāritaḥ/
pathyādhātryurubūkāṇāṃ prasṛtau dvau trivṛtpalam//
Ca.7.7.51 daśa tānmodakān kuryādīśvarāṇāṃ virecanam/
trivṛddhaimavatī śyāmā nīlinī hastipippalī//
Ca.7.7.52 samūlā pippalī mustamajamodā durālabhā/
kārṣikaṃ nāgarapalaṃ guḍasya palaviṃśatim//
Ca.7.7.53 cūrṇitaṃ modakān kuryādudumbaraphalopamān/
hiṅgusauvarcalavyoṣayavānībiḍajīrakaiḥ//
Ca.7.7.54 vacājagandhātriphalācavyacitrakadhānyakaiḥ/
modakān veṣṭayeccūrṇaistān satumburudāḍimaiḥ//
Ca.7.7.55 trikavaṅkṣaṇahṛdbastikoṣṭhārśaḥplīhaśūlinām/
hikkākāsāruciśvāsakaphodāvartināṃ &śubhāḥ//
Ca.7.7.56 trivṛtāṃ kauṭajaṃ bījaṃ pippalīṃ viśvabheṣajam/
&kṣaudradrākṣārasopetaṃ varṣāsvetadvirecanam//
Ca.7.7.57 trivṛddurālabhāmustaśarkarodīcyacandanam/
drākṣāmbunā sayaṣṭyāhvasātalaṃ jaladātyaye//
Ca.7.7.58 trivṛtāṃ citrakaṃ pāṭhāmajājīṃ saralaṃ vacām/
svarṇakṣīrīṃ ca hemante piṣṭvā tūṣṇāmbunā pibet//
Ca.7.7.59 śarkarā trivṛtā tulyā grīṣmakāle virecanam/
trivṛttrāyantihapuṣāḥ sātalāṃ &kaṭurohiṇīm//
Ca.7.7.60 svarṇakṣīrīṃ ca saṃcūrṇya gomūtre bhāvayettryaham/
eṣa sarvartuko yogaḥ snigdhānāṃ maladoṣahṛt//
Ca.7.7.61 trivṛcchyāmā durālambhā vatsakaṃ hastipippalī/
nīlinī triphalā mustaṃ kaṭukā ca sucūrṇitam//
Ca.7.7.62 sarpirmāṃsarasoṣṇāmbuyuktaṃ pāṇitalaṃ tataḥ/
pibet &sukhatamaṃ hyetadrūkṣāṇāmapi śasyate//
Ca.7.7.63 tryūṣaṇaṃ triphalā hiṅgu kārṣikaṃ trivṛtāpalam/
sauvarcalārdhakarṣāṃ ca pālārdhaṃ cāmlavetasāt//
Ca.7.7.64 taccūrṇaṃ śarkarātulyaṃ madyenāmlena vā pibet/
gulmapārṇvārtinutsiddhaṃ jīrṇe cādyādrasaudanam//
Ca.7.7.65 trivṛtāṃ triphalāṃ dantīṃ saptalāṃ vyoṣasaindhavam/
kṛtvā cūrṇaṃ tu saptāhaṃ bhāvyamāmalakīrase//
Ca.7.7.66 tadyojyaṃ tarpaṇe yūṣe piśite rāgayuktiṣu/
tulyāmlaṃ trighṛtākalkasiddhaṃ gulmaharaṃ ghṛtam//
Ca.7.7.67 śyāmātrivṛtayormūlaṃ pacedāmalakaiḥ saha/
jale tena &kaṣāyeṇa paktvā sarpiḥ pibennaraḥ//
Ca.7.7.68 śyāmātrivṛtkaṣāyeṇa siddhaṃ sarpiḥ pibettathā/
sādhitaṃ vā payastābhyāṃ sukhaṃ tena viricyate//
Ca.7.7.69 trivṛnmuṣṭīṃstu sanakhānaṣṭau droṇe+ambhasaḥ &pacet/
pādaśeṣaṃ kaṣāyaṃ taṃ pūtaṃ guḍatulāyutam//
Ca.7.7.70 snigdhe sthāpyaṃ ghaṭe kṣaudrapippalīphalacitrakaiḥ/
pralipte &madhunā māsaṃ jātaṃ tanmātrayā pibet//
Ca.7.7.71 grahaṇīpāṇḍurogaghnaṃ gulmaśvayathunāśanam/
surāṃ vā &trivṛtāyogakiṇvāṃ tatkvāthasaṃyutām//
Ca.7.7.72 yavaiḥ śyāmātrivṛtkvāthasvinnaiḥ kulmāṣamambhasā/
āsutaṃ ṣaḍahaṃ palle jātaṃ sauvīrakaṃ pibet//
Ca.7.7.73 bhṛṣṭān vā &satuṣāñchuddhān yavāṃstaccūrṇasaṃyutān/
āsutānambhasā tadvat pibejjātaṃ tuṣodakam//
Ca.7.7.74 tathā madanakalpoktān ṣāḍavādīn pṛthagdaśa/
trivṛccūrṇena saṃyujya virekārthaṃ prayojayet//

Ca.7.7.75 bhavataścātra---

tvakkeśarāmrātakadāḍimailāsitopalāmākṣikamātuluṅgaiḥ/
madyaistathā+amlaiśca manonukūlairyuktāni deyāni virecanāni//
Ca.7.7.76 śītāmbunā pītavataśca tasya siñcenmukhaṃ chardivighātahetoḥ/
hṛdyāṃśca mṛtpuṣpaphalapravālānamlaṃ ca dadyādupajighraṇārtham//

Ca.7.7.77 tatra ślokāḥ---

eko+amlādibhiraṣṭau ca daśa dvau saindhavādibhiḥ/
mūtre+aṣṭādaśa &yaṣṭyāṃ dvau jīvakādau caturdaśa//
Ca.7.7.78 kṣīrādau sapta lehe+aṣṭau catvāraḥ sitayā+api ca/
pānakādiṣu pañcaiva ṣaḍṛtau pañca modakāḥ//
Ca.7.7.79 catvāraśca ghṛte kṣīre dvau cūrṇe tarpaṇe tathā/
dvau madye kāñjike dvau ca daśānye ṣāḍavādiṣu//
Ca.7.7.80 śyāmāyāstrivṛtāyāśca kalpe+asmin samudāhṛtam/
śataṃ daśottaraṃ siddhaṃ yogānāṃ paramarṣiṇā//
ityagniveśakṛte tantre carakapratisaṃskṛte+aprāpte dṛḍhabalasaṃpūrite kalpasthāne śyāmātrivṛtkalpo nāma saptamo+adhyāyaḥ//7//