aṣṭamo+adhyāyaḥ/

Ca.7.8.1 athātaścaturaṅgulakalpaṃ vyākhyāsyāmaḥ//

Ca.7.8.2 iti ha smāha bhagavānātreyaḥ//

Ca.7.8.3 āragvadho rājavṛkṣaḥ śampākaścaturaṅgulaḥ/
pragrahaḥ kṛtamālaśca karṇikāro+avaghātakaḥ//
Ca.7.8.4 jvarahṛdrogavātāsṛgudāvartādirogiṣu/
rājavṛkṣo+adhikaṃ pathyo mṛdurmadhuraśītalaḥ//
Ca.7.8.5 bāle vṛddhe kṣate kṣīṇe sukumāre ca mānave/
&yojyo mṛdvanapāyitvādviṇeṣāccaturaṅgulaḥ//
Ca.7.8.6 &phlakāle phalaṃ tasya grāhyaṃ pariṇataṃ ca yat/
teṣāṃ guṇavatāṃ &bhāraṃ sikatāsu nidhāpayet//
Ca.7.8.7 saptarātrāt samuddhṛtya śoṣayedātape bhiṣak/
tato majjānamuddhṛtya śucau bhāṇḍe nidhāpayet//
Ca.7.8.8 drākṣārasayutaṃ dadyāddāhodāvartapīḍite/
caturvarṣamukhe bāle yāvaddvādaśavārṣike//
Ca.7.8.9 caturaṅgulamajjñastu prasṛtaṃ vā+athavā+añjalim/
surāmaṇḍena saṃyuktamathavā kolasīdhunā//
Ca.7.8.10 dadhimaṇḍena vā &yuktaṃ rasenāmalakasya vā/
kṛtvā śītakaṣāyaṃ &taṃ pibet sauvīrakeṇa vā//
Ca.7.8.11 &trivṛto vā kaṣāyeṇa majjñaḥ kalkaṃ tathā pibet/
tathā bilvakaṣāyeṇa lavaṇakṣaudrasaṃyutam//
Ca.7.8.12 kaṣāyeṇāthavā tasya trivṛccūrṇaṃ guḍānvitam/
sādhayitvā śanairlehaṃ lehayenmātrayā naram//
Ca.7.8.13 caturaṅgulasiddhādvā kṣīrādyadudiyādghṛtam/
majjñaḥ kalkena dhātrīṇāṃ rase tatsādhitaṃ pibet//
Ca.7.8.14 tadeva daśamūlasya kulatthānāṃ yavasya ca/
kaṣāye sādhitaṃ sarpiḥ kalkaiḥ śyāmādibhiḥ pibet//
Ca.7.8.15 dantīkvāthe+añjaliṃ majjñaḥ śampākasya guḍasya ca/
dattvā māsārdhamāsasthamariṣṭaṃ &pāpayeta ca//
Ca.7.8.16 yasya yat &pānamannaṃ ca hṛdyaṃ svādvatha vā kaṭu/
lavaṇaṃ vā bhavettena yuktaṃ dadyādvirecanam//

Ca.7.8.17 tatra ślokāḥ---

drākṣārase surāsīdhvordadhni cāmalakīrase/
sauvīrake kaṣāye ca trivṛto &bilvakasya ca//
Ca.7.8.18 lehe+ariṣṭe ghṛte dve ca yogā dvādaśa kīrtitāḥ/
caturaṅgulakalpe+asmin sukumārāḥ sukhodayāḥ//
ityagniveśakṛte tantre carakapratisaṃskṛte+aprāpte dṛḍhabalasaṃpūrite kalpasthāne caturaṅgulakalpo nāmāṣṭamo+adhyāyaḥ//8//