dvādaśo+adhyāyaḥ/

Ca.7.12.1 athāto dantīdravantīkalpaṃ vyākhyāsyāmaḥ//

Ca.7.12.2 iti ha smāha bhagavānātreyaḥ//

Ca.7.12.3 dantyudumbaraparṇī syānnikumbho+atha mukūlakaḥ/
dravantī nāmataścitrā nyagrodhī mūṣikāhvayā//
(tathā mūṣikaparṇī cāpyupacitrā ca śambarī/
pratyakśreṇī sutaśreṇī dantī ra(ca)ṇḍā ca &kīrtitā//)
Ca.7.12.4 tayormūlāni saṃgṛhya sthirāṇi bahalāni ca/
hastidantaprakārāṇi śyāvatāmrāṇi buddhimān//
Ca.7.12.5 pippalīmadhuliptāni svedayenmṛtkuśāntare/
&śoṣāyedātape+agnyarkau hato hyeṣāṃ vikāśitām//
Ca.7.12.6 tīkṣṇoṣṇānyāśukārīṇi vikāśīni gurūṇi ca/
vilāyayanti doṣau dvau mārutaṃ kopayanti ca//
Ca.7.12.7 dadhitakrasurāmaṇḍaiḥ piṇḍamakṣasamaṃ tayoḥ/
priyālakolabadarapīluśīdhubhireva ca//
Ca.7.12.8 pibedgulmodarī &doṣairabhikhinnaśca yo naraḥ/
gomṛgājarasaiḥ pāṇḍuḥ kṛmikoṣṭhī bhagandarī//
Ca.7.12.9 tayoḥ kalke kaṣāye ca daśamūlarasāyute/
&kakṣyālajīvisarpeṣu dāhe ca vipacedghṛtam//
Ca.7.12.10 tailaṃ mehe ca gulme ca sodāvarte kaphānile/
catuḥsnehaṃ śakṛcchukravātasaṅgānilārtiṣu//
Ca.7.12.11 rase dantyajaśṛṅgayośca guḍakṣaudraghṛtānvitaḥ/
lehaḥ siddho virekārthe &dāhasaṃtāpamehanut//
Ca.7.12.12 vātatarṣe jvare paitte syāt sa evājagandhayā/
dantīdravantyormūlāni pacedāmalakīrase//
Ca.7.12.13 trīṃstu tasya kaṣāyasya bhāgau dvau phāṇitasya ca/
tapte sarpiṣi taile vā bharjayettatra cāvapet//
Ca.7.12.14 kalkaṃ dantīdravantyośca śyāmādīnāṃ ca bhāgaśaḥ/
tatsiddhaṃ prāśayellehaṃ sukhaṃ tena viricyate//
Ca.7.12.15 rase ca daśamūlasya tathā baibhītake rase/
harītakīrase caiva lehānevaṃ pacet &pṛthak//
Ca.7.12.16 tayorbilvasamaṃ cūrṇaṃ tadraseneva bhāvitam/
asṛṣṭe viśi vātotthe gulme cāmlayutaṃ śubham//
Ca.7.12.17 pāṭayitvekṣukāṇḍaṃ vā kalkenālipya cāntarā/
svedayitvā &tataḥ khādet sukhaṃ tena viricyate//
Ca.7.12.18 mūlaṃ dantīdravantośca saha mudgairvipācayet/
&lāvavartīrakādyaiśca te rasāḥ syurvirecane//
Ca.7.12.19 tayorvā+api kaṣāyeṇa yavāgūṃ jāṅgalaṃ rasam/
&māṣayūṣaṃ ca saṃskṛtya dadyāttaiśca viricyate//
Ca.7.12.20 tatkaṣāyāttrayo bhāgā dvau sitāyāstathaiva ca/
eko godhūmacūrṇānāṃ &kāryā cotkārikā śubhā//
Ca.7.12.21 modako vā+asya &kalpena kāryastacca virecanam/
tayoścāpi kaṣāyeṇa madyānyasyopakalpayet//
Ca.7.12.22 dantīkvāthena &cāloḍya dantītailena sādhitān/
guḍalāvaṇikān bhakṣyān vividhān bhakṣayennaraḥ//
Ca.7.12.23 dantīṃ dravantīṃ maricaṃ yavānīmupakuñcikām/
nāgaraṃ hemadugdhāṃ ca citrakaṃ ceti cūrṇitam//
Ca.7.12.24 saptāhaṃ bhāvayenmūtre gavāṃ pāṇitalaṃ tataḥ/
pibedghṛtena &jīeṇe tu viriktaścāpi tarpaṇam//
Ca.7.12.25 sarvarogaharaṃ mukhyaṃ sarveṣvṛtuṣu yaugikam/
cūrṇaṃ tadanapāyitvādbālavṛddheṣu pūjitam//
Ca.7.12.26 durbhaktājīrṇapārśvārtigulmaplīhodareṣu ca/
gaṇḍamālāsu &vāte ca pāṇḍuroge ca śasyate//
Ca.7.12.27 palaṃ citrakadantyośca harītakyāśca viṃśatiḥ/
trivṛtpippalikarṣau dvau guḍasyāṣṭapalena tat//
Ca.7.12.28 vinīya modakān kuryāddaśaikaṃ bhakṣayettataḥ/
uṣṇāmbu ca &pibeccānu daśame daśame+ahni ca//
Ca.7.12.29 ete niṣparihārāḥ syuḥ sarvaroganibarhaṇāḥ/
grahaṇīpāṇḍurogārśaḥkaṇḍūkoṭhānilāpahāḥ//
Ca.7.12.30 dantīdvipalaniryūho &drākṣārdhaprasthasādhitaḥ/
virecanaṃ pittakāse pāṇḍuroge ca śasyate//
Ca.7.12.31 dantīkalkaṃ samaguḍaṃ śītavāriyutaṃ pibet/
virecanaṃ &mukhyatamaṃ kāmalāharamuttamam//
Ca.7.12.32 śyāmādantīrase gauḍaḥ pippalīphalacitrakaiḥ/
lipte+ariṣṭo+anilaśleṣmaplīhapāṇḍūdarāpahaḥ//
Ca.7.12.33 tathā dantīdravantyośca kaṣāye sājagandhayoḥ/
gauḍaḥ kāryo++ājaśṛṅgyā vā &sa vai sukhavirecanaḥ//
Ca.7.12.34 taccūrṇakvāthamāṣāmbukiṇvatoyasamudbhavā/
madirā kaphagulmālpavahnipārśvakaṭigrahe//
Ca.7.12.35 ajagandhākaṣāyeṇa sauvīrakatuṣodake/
surākampillake yogau lodhravacca tayoḥ smṛtau//

Ca.7.12.36 tatra ślokāḥ---

&(dadhyādiṣu trayaḥ pañca priyālādyaistrayo rase/
sneheṣu vai trayo lehyāḥ ṣaṭ cūrṇe tveka eva ca//
Ca.7.12.37 ikṣāvekastathā mudgamāṃsānāṃ ca rasāstrayaḥ/
yavāgvādau trayaścaiva ukta utkārikāvidhau//
Ca.7.12.38 ekaśca modake madye caikastatkvāthatailake/
cūrṇamekaṃ punaścaiko modakaḥ pañca cāsave//
Ca.7.12.39 ekaḥ sauvīrake+athaiko yogaḥ syāttu tuṣodake/
ekā suraikaḥ kampille tathā pañca ghṛte smṛtāḥ//)
Ca.7.12.40 dantīdravantīkalpe+asmin proktāḥ ṣoḍaśakāstrayaḥ/
nānāvidhānāṃ yogānāṃ bhaktidoṣāmayānprati//
Ca.7.12.41 triśataṃ pañcapañcāśadyogānāṃ vamane smṛtam/
dve śate navakāḥ pañca yogānāṃ tu virecane//
Ca.7.12.42 ūrdhvānulomabhāgānāmityuktāni śatāni ṣaṭ/
prādhānyataḥ samāśritya dravyāṇi daśa pañca ca//

Ca.7.12.43 bhavanti cātra---

yaddhi yena pradhānena dravyaṃ samupasṛjyate/
tatsaṃjñakaḥ sa yogo vai bhavatīti &viniścayaḥ//
Ca.7.12.44 phalādīnāṃ pradhānānāṃ guṇabhūtāḥ surādayaḥ/
te hi tānyanuvartante manujendramivetare//
Ca.7.12.45 viruddhavīryamapyeṣāṃ pradhānānāmabādhakam/
adhikaṃ tulyavīrye hi &kriyāsāmarthyamiṣyate//
Ca.7.12.46 iṣṭavarṇarasasparśagandhārthaṃ prati cāmayam/
ato viruddhavīryāṇāṃ prayoga iti niścitam//
Ca.7.12.47 bhūyaścaiṣāṃ balādhānaṃ kāryaṃ svarasabhāvanaiḥ/
subhāvitaṃ hyalpamapi dravyaṃ syādbahukarmakṛt//
Ca.7.12.48 svarasaistulyavīryairvā tasmāddravyāṇi bhāvayet/
alpasyāpi mahārthatvaṃ prabhūtasyālpakarmatām//
Ca.7.12.49 kuryāt saṃyogaviśleṣkālasaṃskārayuktibhiḥ/
pradeśamātrametāvaddraṣṭavyamiha ṣaṭśatam//
Ca.7.12.50 svabuddhyaivaṃ sahasrāṇi koṭīrvā+api prakalpayet/
&bahudravyavikalpatvādyogasaṃkhyā na vidyate//
Ca.7.12.51 tīkṣṇamadhyamṛdūnāṃ tu teṣāṃ śṛṇuta lakṣaṇam/
sukhaṃ kṣipraṃ mahāvegamasaktaṃ yat pravartate//
Ca.7.12.52 nātiglānikaraṃ pāyau hṛdaye na ca rukkaram/
antarāśayamakṣiṇvan kṛtsnaṃ doṣaṃ nirasyati//
Ca.7.12.53 virecanaṃ nirūho vā tattīkṣṇamiti nirdiśet/
jalāgnikīṭairaspṛṣṭaṃ deśakālaguṇānvitam//
Ca.7.12.54 īṣanmātrādhikairyuktaṃ tulyavīryaiḥ subhāvitam/
snehasvedopapannasya tīkṣṇatvaṃ yāti bheṣajam//
Ca.7.12.55 kiṃcidebhirguṇairhīnaṃ pūrvoktairmātrayā tathā/
snigdhasvinnasya vā samyaṅmadhyaṃ bhavati bheṣajam//
Ca.7.12.56 mandavīryaṃ virūkṣasya hīnamātraṃ tu bheṣajam/
atulyabīryaiḥ saṃyuktaṃ mṛdu syānmandavegavat//
Ca.7.12.57 akṛtsnadoṣaharaṇādaśuddhī te balīyasām/
madhyāvarabalānāṃ tu prayojye siddhimicchatā//
Ca.7.12.58 tīkṣṇo madhyo mṛdurvyādhiḥ sarvamadhyālpalakṣaṇaḥ/
tīkṣṇādīni &balāvekṣī bheṣajānyeṣu yojayet//
Ca.7.12.59 deyaṃ tvanirhṛte pūrvaṃ pīte paścāt punaḥ punaḥ/
bheṣajaṃ vamanārthīyaṃ prāya āpittadarśanāt//
Ca.7.12.60 &balatraividhyamālakṣya doṣāṇāmāturasya ca/
punaḥ pradadyādbhaiṣajyaṃ sarvaśo vā vivarjayet//
Ca.7.12.61 nirhṛte vā+api jīrṇe vā doṣanirharaṇe budhaḥ/
bheṣaje+anyatprayuñjīta prārthayansiddhimuttamām//
Ca.7.12.62 apakvaṃ vamanaṃ &doṣaṃ pacyamānaṃ virecanam/
nirharedvamanasyātaḥ pākaṃ na pratipālayet//
Ca.7.12.63 pīte &prasraṃsane doṣānna nirhatya jarāṃ gate/
vamite cauṣadhe dhīraḥ pāyayedauṣadhaṃ punaḥ//
Ca.7.12.64 dīptāgniṃ bahudoṣaṃ tu dṛḍhasnehaguṇaṃ naram/
duḥśuddhaṃ tadaharbhuktaṃ śvobhūte pāyayet punaḥ//
Ca.7.12.65 durbalo bahudoṣaśca doṣapākena yo naraḥ/
viricyate &śanairbhojyairbhūyastamanusārayet//
Ca.7.12.66 vamanaiśca virekaiśca &viśuddhasyāpramāṇataḥ/
bhojanāntarapānābhyāṃ doṣaśeṣaṃ śamaṃ nayet//
Ca.7.12.67 durbalaṃ śodhitaṃ &pūrvamalpadoṣaṃ ca mānavam/
aparijñātakoṣṭhaṃ ca pāyayetauṣadhaṃ mṛdu//
Ca.7.12.68 śreyo mṛdvasakṛtpītamalpabādhaṃ niratyayam/
na cātitīkṣṇaṃ yat kṣipraṃ janayetprāṇasaṃśayam//
Ca.7.12.69 durbalo+api mahādoṣo virecyo bahuśo+alpaśaḥ/
mṛdubhirbheṣajairdoṣā hanyurhyenamanirhṛtāḥ//
Ca.7.12.70 yasyordhvaṃ kaphasaṃsṛṣṭaṃ pītaṃ yātyānulomikam/
vamitaṃ kavalaiḥ śuddhaṃ laṅghitaṃ pāyayettu tam//
Ca.7.12.71 &vibaddhe+alpe cirāddoṣe sravatyuṣṇaṃ pibejjalam/
tenādhmānaṃ tṛṣā cchardirvibandhaścaiva śāmyati//
Ca.7.12.72 bheṣajaṃ doṣaruddhaṃ cennordhvaṃ nādhaḥ pravartate/
sodgāraṃ &sāṅgaśūlaṃ ca svedaṃ tatrāvacārayet//
Ca.7.12.73 &suvirikte tu sodgāramāśvevauṣadhamullikhet/
&atipravartanaṃ jīrṇe suśītaiḥ stambhayedbhiṣak//
Ca.7.12.74 kadācicchleṣmaṇā ruddhaṃ tiṣṭhatyurasi bheṣajam/
kṣīṇe śleṣmaṇi sāyāhne rātrau vā tatpravartate//
Ca.7.12.75 &rūkṣānāhārayorjīrṇe viṣṭabhyordhvaṃ gate+api vā/
vāyunā bheṣaje tvanyat sasnehalavaṇaṃ pibet//
Ca.7.12.76 tṛṇmohabhramamūrcchāyāḥ &syuścejjīryati bheṣaje/
pittaghnaṃ svādu śītaṃ ca bheṣajaṃ tatra śasyate//
Ca.7.12.77 &lālāhṛllāsaviṣṭambhalomaharṣāḥ kaphāvṛte/
bheṣajaṃ tatra tīkṣṇoṣṇaṃ kaṭvādi kaphanuddhitam//
Ca.7.12.78 susnigdhaṃ krūrakoṣṭhaṃ ca laṅghayedavirecitam/
tenāsya snehajaḥ śleṣmā saṅgaścaivopaśāmyati//
Ca.7.12.79 rūkṣa-bahvanila-krūrakoṣṭha-&vyāyāmaśālinām/
dīptāgnīnāṃ ca bhaiṣajyamaviricyaiva jīryati//
Ca.7.12.80 tebhyo bastiṃ purā dattvā pañcāddadyādvirecanam/
&bastipravartitaṃ doṣaṃ harecchīghraṃ virecanam//
Ca.7.12.81 rūkṣāśanāḥ karmanityā ye narā dīptapāvakāḥ/
teṣāṃ doṣāḥ kṣayaṃ yānti &karmavātātapāgnibhiḥ//
Ca.7.12.82 viruddhādhyaśanājīrṇadoṣānapi sahanti te/
snehyāste mārutādrakṣyā nāvyādhau tān &viśodhayet//
Ca.7.12.83 nātisnigdhaśarīrāya dadyāt snehavirecanam/
snehotkliṣṭaśarīrāya rūkṣaṃ dadyādvirecanam//
Ca.7.12.84 evaṃ jñātvā vidhiṃ dhīro deśakālapramāṇavit/
virecanaṃ virecyebhyaḥ prayacchannāparādhyati//
Ca.7.12.85 vibhraṃśo viṣavadyasya prayacchānnāparādhyati/
kāleṣvavaśyaṃ peyaṃ ca tasmādyatnāt prayojayet//
Ca.7.12.86 dravyapramāṇaṃ tu yaduktamasminmadhyeṣu tat koṣṭhavayobaleṣu/
&tanmūlamālambya bhavedvikalpyaṃ teṣāṃ vikalpyo+abhyadhikonabhāvaḥ//
Ca.7.12.87 ṣaḍ dhvaṃśyastu marīciḥ syāt ṣaṇmarīcyastu sarṣapaḥ/
aṣṭau te sarṣapā raktāstaṇḍulaścāpi taddvayam//
Ca.7.12.88 dhīnyamāṣo bhavedeko dhānyamāṣadvayaṃ yavaḥ/
aṇḍikā te tu catvārastāścatasrastu māṣakaḥ//
Ca.7.12.89 hemaśca dhānyakaścokto bhavecchāṇastu te trayaḥ/
śāṇau dvau draṅkṣaṇaṃ vidyāt kolaṃ badarameva ca//
Ca.7.12.90 vidyāddvau drakṣaṇau karṣaṃ suvarṇaṃ cākṣameva ca/
biḍālapadakaṃ caiva picuṃ pāṇitalaṃ tathā//
Ca.7.12.91 tindukaṃ ca vijānīyāt kavalagrahameva ca/
dve suvarṇe palārdhaṃ syācchuktiraṣṭamikā tathā//
Ca.7.12.92 dve palārdhe palaṃ muṣṭiḥ prakuñco+atha caturthikā/
bilvaṃ ṣoḍaśikā cāmraṃ dve pale prasṛtaṃ vidhuḥ//
Ca.7.12.93 aṣṭamānaṃ tu vijñeyaṃ kuḍavau dvau tu mānikā/
palaṃ caturguṇaṃ vidyādañjaliṃ kuḍavaṃ tathā//
Ca.7.12.94 catvāraḥ kuḍavāḥ prasthaścatuḥprasthamathāḍhakam/
pātraṃ tadeva vijñeyaṃ kaṃsaḥ prasthāṣṭakaṃ tathā//
Ca.7.12.95 kaṃsaścaturguṇo droṇaścārmaṇaṃ nalvaṇaṃ ca tat/
sa eva kalaśaḥ khyāto ghaṭamunmānameva ca//
Ca.7.12.96 droṇastu dviguṇaḥ śūrpo vijñeyaḥ kumbha eva ca/
goṇīṃ śūrpadvayaṃ vidyāt khārīṃ bhāraṃ tathaiva ca//
Ca.7.12.97 dvātriṃśataṃ vijānīyādvāhaṃ śūrpāṇi buddhimān/
tulāṃ śatapalaṃ vidyāt parimāṇaviśāradaḥ//
Ca.7.12.98 śuṣkadravyeṣvidaṃ mānamevamādi prakīrtitam/
dviguṇaṃ taddraveṣviṣṭaṃ tathā sadyoddhṛteṣu ca//
Ca.7.12.99 &yaddhi mānaṃ tulā proktā palaṃ vā tat prayojayet/
anukte parimāṇe tu tulyaṃ mānaṃ prakīrtitam//
Ca.7.12.100 dravakārye+api cānukte sarvatra salilaṃ smṛtam/
yataśca pādanirdeśaścāturbhāgastataśca saḥ//
Ca.7.12.101 jalasnehauṣadhānāṃ tu pramāṇaṃ yatra &neritam/
tatra syādauṣadhāt snehaḥ snehāttoyaṃ caturguṇam//
Ca.7.12.102 snehapākastridhā jñeyo mṛdurmadhyaḥ kharastathā/
tulye kalkena niryāse bheṣajānāṃ mṛduḥ smṛtaḥ//
Ca.7.12.103 saṃyāva iva niryāse madhyo darvīṃ vimuñcati/
śīryamāṇe tu niryāse &vartamāne kharastathā//
Ca.7.12.104 kharo+abhyaṅge smṛtaḥ kāko, mṛdurnastaḥkriyāsu ca/
madhyapākaṃ tu pānārthe bastau ca viniyojayet//
Ca.7.12.105 mānaṃ ca dvividhaṃ prāhuḥ kāliṅgaṃ māgadhaṃ tathā/
kāliṅgānmāgadhaṃ śreṣṭhamevaṃ mānavido viduḥ//

Ca.7.12.106 tatra ślokau---

kalpārthaḥ śodhanaṃ saṃjñā pṛthagghetuḥ pravartane/
deśādīnāṃ phalādīnāṃ guṇā yogaśatāni ṣaṭ//
Ca.7.12.107 vikalpaheturnāmāni tīkṣṇamadhyālpalakṣaṇam/
vidhiścāvasthiko mānaṃ snehapākaśca darśitaḥ//
ityagniveśakṛte tantre carakapratisaṃskṛte+aprāpte dṛḍhabalasaṃpūrite kalpasthāne dantīdravantīkalpo nāma dvādaśo+adhyāyaḥ//12//