dvitīyo+adhyāyaḥ/

Ca.7.2.1 athāto jīmūtakakalpaṃ vyākhyāsyāmaḥ//

Ca.7.2.2 iti ha smāha bhagavānātreyaḥ//

Ca.7.2.3 kalpaṃ jīmūtakasyemaṃ phalapuṣpāśrayaṃ śṛṇu/
garāgarī ca veṇī ca tathā syāddevatāḍakaḥ//
Ca.7.2.4 jīmūtakaṃ tridoṣaghnaṃ yathāsvauṣadhakalpitam/
prayoktavyaṃ jvaraśvāsahikkādyeṣvāmayeṣu ca//
Ca.7.2.5 yathoktaguṇayuktānāṃ deśajānāṃ yathāvidhi/
197payaḥ puṣpe+asya, nirvṛtte phale peyā payaskṛtā//
Ca.7.2.6 lomaśe kṣīrasaṃtānaṃ, dadhyuttaramalomaśe/
śṛte payasi dadhyamlaṃ &jātaṃ haritapāṇḍuke//
Ca.7.2.7 jīrṇānāṃ ca suśuṣkāṇāṃ nyastānāṃ bhājane śucau/
cūrṇasya payasā śuktiṃ vātapittārditaḥ pibet//
Ca.7.2.8 āsutya ca surāmaṇḍe mṛditvā prasrutaṃ pibet/
kaphaje+arocake kāse pāṇḍuroge sayakṣmaṇi//
Ca.7.2.9 dve cāpothyāthavā trīṇi 198guḍūcyā madhukasya vā/
kovidārādikānāṃ vā nimbasya kuṭajasya vā//
Ca.7.2.10 kaṣāyeṣvāsutaṃ pūtvā tenaiva vidhinā pibet/
athavā++āragvadhādīnāṃ saptānāṃ pūrvavat pibet//
Ca.7.2.11 199ekaikasya kaṣāyeṇa pittaśleṣmajvarārditaḥ/
mātrāḥ 200syuḥ phalavaccāṣṭāu kolamātrāstu tā matāḥ//
Ca.7.2.12 jīvakarṣabhakekṣūṇāṃ śatāvaryā rasena vā/
pittaśleṣmajvare dadyādvātapittajvare+athavā//
Ca.7.2.13 tathā jīmūtakakṣīrāt samutpannaṃ pacedghṛtam/
phalādīnāṃ kaṣāyeṇa śreṣṭhaṃ tadvamanaṃ matam//

Ca.7.2.14 tatra ślokau---

ṣaṭ kṣīre &madirāmaṇḍe eko dvādaśa cāpare/
sapta cāragvadhādīnāṃ kaṣāye+aṣṭau ca vartiṣu//
Ca.7.2.15 jīvakādiṣu catvāro ghṛtaṃ caikaṃ prakīrtitam/
kalpe jīmūtakānāṃ &ca yogāstriṃśannavādhikāḥ//
ityagniveśakṛte tantre carakapratisaṃskṛte+aprāpte dṛḍhabalasaṃpūrite kalpasthāne jīmūtakakalpo nāma dvitīyo+adhyāyaḥ//2//
  1. `payādikalpitaṃ ca' iti pā-
  2. `guḍūcyāmalakasya vā' iti pā-
  3. `ekaikaśaḥ' iti pā-
  4. `vartayaḥ' iti pā-