tṛtīyo+adhyāyaḥ/

Ca.8.3.1 athāto &bastisūtrīyāṃ siddhiṃ vyākhyāsyāmaḥ//

Ca.8.3.2 iti ha smāha bhagavānātreyaḥ//

Ca.8.3.3 kṛtakṣaṇaṃ śailavarasya ramye sthitaṃ dhaneśāyatanasya pārśve/
maharṣisaṅghairvṛtamagniveśaḥ punarvasuṃ prāñjaliranvapṛcchat//
Ca.8.3.4 bastirnarebhyaḥ kimapekṣya dattaḥ syāt siddhimān kimmayamasya netram/
kīdṛkpramāṇākṛti kiṅguṇaṃ ca kebhyaśca kiṃyoniguṇaśca bastiḥ//
Ca.8.3.5 nirūhakalpaḥ praṇidhānamātrā snehasya kā vā śayane vidhiḥ kaḥ/
ke bastayaḥ keṣu hitā itīdaṃ śrutvottaraṃ prāha vaco maharṣiḥ//
Ca.8.3.6 &samīkṣya doṣauṣadhadeśakālasātmyāgnisattvādivayobalāni/
bastiḥ prayukto niyataṃ guṇāya syāt sarvakarmāṇi ca siddhimanti//
Ca.8.3.7 &suvarṇarūpyatraputāmrarītikāṃsyāsthiśastradrumaveṇudantaiḥ/
nalairviṣāṇairmaṇibhiśca taistairnetrāṇi kāryāṇi &su(tri)karṇikāni//
Ca.8.3.8 ṣaḍdvādaśāṣṭāṅgulasaṃmitāni ṣaḍviṃśatidvādaśavarṣajānām/
syurmudgakarkandhusatīnavāhicchidrāṇi vartyā+apihitāni caiva//
Ca.8.3.9 yathāvayo+aṅguṣṭhakaniṣṭhikābhyāṃ mūlāgrayoḥ syuḥ pariṇāhavanti/
ṛjūni gopucchasamākṛtīni ślakṣṇāni ca syurguḍikāmukhāni//
Ca.8.3.10 syāt karṇikaikā+agracaturthabhāge mūlāśrite bastinibandhane dve/
jāradgavo māhiṣahāriṇau vā syācchaukaro bastirajasya vā+api//
Ca.8.3.11 hṛḍhastanurnaṣṭasiro vigandhaḥ kaṣāyaraktaḥ sumṛduḥ &suśuddhaḥ/
nṛṇāṃ vayo vīkṣya yathānurūpaṃ retreṣu yojyastu subaddhamūtraḥ//
Ca.8.3.12 bsteralābhe plavajo galo vā syādaṅkapādaḥ sughanaḥ paṭo vā/
āsthāpanārhaṃ puruṣaṃ vidhijñaḥ samīkṣya puṇye+ahani śuklapakṣe//
Ca.8.3.13 praśastanakṣatramuhūrtayoge &jīrṇānnamekāgramupakrameta/
balāṃ guḍūcīṃ triphalāṃ sarāsnāṃ dve pañcamūle ca palonmitāni//
Ca.8.3.14 aṣṭau phalānyardhatulāṃ ca māṃsācchāgāt pacedapsu caturthaśeṣam/
pūtaṃ yavānīphalabilvakuṣṭhavacāśatāhvāghanapippalīnām//
Ca.8.3.15 kalkairguḍakṣaudraghṛtaiḥ satailairyutaṃ sukhoṣṇaistu picupramāṇaiḥ/
guḍāt palaṃ dviprasṛtāṃ tu mātrāṃ snehasya yuktyā madhu &saindhavaṃ ca//
Ca.8.3.16 prakṣipya bastau mathitaṃ khajena &subaddhamucchvāsya ca nirvalīkam/
aṅguṣṭhamadhyena mukhaṃ pidhāya netrāgrasaṃsthāmapanīya vartim//
Ca.8.3.17 tailāktagātraṃ kṛtamūtraviṭkaṃ nātikṣudhārtaṃ śayane manuṣyam/
&same+athaveṣannataśīrṣake vā nātyucchrite svāstaraṇopapanne//
Ca.8.3.18 savyena pārśvena sukhaṃ śayānaṃ kṛtvarjudehaṃ svabhujopadhānam/
&saṅkocya savyetaradasya sakthi vāmaṃ prasārya praṇayettatastam//
Ca.8.3.19 snigdhe gude netracaturthabhāgaṃ snigdhaṃ &śanairṛjvanu pṛṣṭhavaṃśam/
akampanāvepanalāghavādīn pāṇyorguṇāṃścāpi &vidarśayaṃstam//
Ca.8.3.20 prapīḍya caikagrahaṇena dattaṃ netraṃ śanaireva tato+apakarṣet/
tiryak praṇīte tu na yāti dhārā gude vraṇaḥ syāccalite tu netre//
Ca.8.3.21 dattaḥ śanairnāśayameti bastiḥ kaṇṭhaṃ pradhāvatyatipīḍitaśca/
śītastvatistambhakaro vidāhaṃ mūrcchāṃ ca kuryādatimātramuṣṇaḥ//
Ca.8.3.22 snigdho+atijāḍyaṃ pavanaṃ tu rūkṣastanvalpamātrālavaṇastvayogam/
karoti mātrābhyadhiko+atiyogaṃ kṣāmaṃ tu sāndraḥ sucireṇa caiti//
Ca.8.3.23 dāhātisārau lavaṇo+ati kuryāttasmāt suyuktaṃ samameva dadyāt/
pūrvaṃ hi dadyānmadhu saindhavaṃ tu snehaṃ vinirmathya tato+anu kalkam//
Ca.8.3.24 vimathya saṃyojya punardravaistaṃ bastau &nidadhyānmathitaṃ khajena/
&vāmāśraye hi grahaṇīgude ca tat pārśvasaṃsthasya sukhopalabdhiḥ//
Ca.8.3.25 līyanta evaṃ valayaśca tasmāt savyaṃ śayāno+arhati bastidānam/
viḍvātavego yadi cārdhadatte niṣkṛṣya mukte &praṇayedaśeṣam//
Ca.8.3.26 uttānadehaśca kṛtopadhānaḥ syādvīryamāpnoti tathā+asya &deham/
eko+apakarṣatyanilaṃ svamārgāt pittaṃ dvitīyastu kaphaṃ tṛtīyaḥ//
Ca.8.3.27 pratyāgate koṣṇajalāvasiktaḥ śālyannamadyāttanunā rasena/
jīrṇe tu sāyaṃ laghu cālpamātraṃ bhukto+anuvāsyaḥ parivṛṃhaṇārtham//
Ca.8.3.28 nirūhapādāṃśasamena tailenāmlānilaghnauṣadhasādhitena/
dattvā sphicau pāṇitalena hanyāt snehasya śīghrāgamarakṣaṇārtham//
Ca.8.3.29 &īṣacca pādāṅguliyugmamāñcheduttānadehasya talau pramṛjyāt/
snehena pārṣṇyaṅgulipiṇḍikāśca ye cāsya gātrāvayavā rugārtāḥ//
Ca.8.3.30 tāṃścāvamṛdgīta sukhaṃ tataśca nidrāmupāsīta kṛtopadhānaḥ/
bhāgāḥ kaṣāyasya tu pañca, pitte snehasya ṣaṣṭhaḥ prakṛtau sthite ca//
Ca.8.3.31 vāte vivṛddhe tu caturthabhāgo, mātrā nirūheṣu kaphe+aṣṭabhāgaḥ/
nirūhamātrā prasṛtārdhamādye varṣe tato+ardhaprasṛtābhivṛddhiḥ//
Ca.8.3.32 ādvādaśāt syāt prasṛtābhivṛddhirāṣṭādaśād dvādaśataḥ paraṃ syuḥ/
&āsaptatestadvihitaṃ pramāṇamataḥ paraṃ ṣoḍaśavadvidheyam//
Ca.8.3.33 nirūhamātrā prasṛtapramāṇā bāle ca vṛddhe ca mṛdurviśeṣaḥ/
nātyucchritaṃ nāpyatinīcapādaṃ sapādapīṭhaṃ śayanaṃ praśastam//
Ca.8.3.34 pradhānamṛdvāstaraṇopapannaṃ prākśīrṣakaṃ śuklapaṭottarīyam/
bhojyaṃ punarvyādhimavekṣya &tadvat prakalpayedyūṣapayorasādyaiḥ//
Ca.8.3.35 sarveṣu vidyādvidhimetamādyaṃ vakṣyāmi bastīnata uttarīyān/
dvipañcamūlasya raso+amlayuktaḥ sacchāgamāṃsasya sapūrvapeṣyaḥ//
Ca.8.3.36 trisnehayuktaḥ pravaro nirūhaḥ sarvānilavyādhiharaḥ pradiṣṭaḥ/
sthirādivargasya balāpaṭolatrāyantikairaṇḍayavairyutasya//
Ca.8.3.37 prastho rasācchāgarasārdhayuktaḥ sādhyaḥ punaḥ prasthasamastu yāvat/
priyaṅgukṛṣṇāghanakalkayuktaḥ atailasarpirmadhusaindhavaśca//
Ca.8.3.38 syāddīpano māṃsabalapradaśca cakṣurbalaṃ cāpi dadāti &bastiḥ/
eraṇḍamūlaṃ tripalaṃ &palāśā hrasvāni mūlāni ca yāni pañca//
Ca.8.3.39 rāsnāśvagandhātibalāguḍūcīpunarnavāragvadhadevadāru/
bhāgāḥ palāṃśā &madanāṣṭayuktā jaladvikaṃse kvathite+aṣṭaśeṣe//
Ca.8.3.40 peṣyāḥ śatāhvā hapuṣā priyaṅguḥ sapippalīkaṃ madhukaṃ &balā ca/
rasāñjanaṃ vatsakabījamustaṃ &bhāgākṣamātraṃ lavaṇāṃśayuktam//
Ca.8.3.41 samākṣikastailayutaḥ samūtro bastirnṛṇāṃ dīpanalekhanīyaḥ/
jaṅghorupādatrikapṛṣṭaśūlaṃ kaphāvṛtiṃ mārutanigrahaṃ ca//
Ca.8.3.42 viṇmūtravātagrahaṇaṃ saśūlamādhmānatāmaśmariśarkare ca/
ānāhamarśograhaṇīpradoṣāneraṇḍabastiḥ śamayet prayuktaḥ//
Ca.8.3.43 catuṣpale tailaghṛtasya bhṛṣṭācchāgācchatārdho dadhidāḍimāmlaḥ/
rasaḥ sapeṣyo balamāṃsavarṇaretognidaścāndhya&śirortiśastaḥ//
Ca.8.3.44 jaladvikaṃse+aṣṭapalaṃ palāśāt paktvā raso+ardhāḍhakamātraśeṣaḥ/
&kalkairvacāmāgadhikāpalābhyāṃ yuktaḥ śatāhvādvipalena cāpi//
Ca.8.3.45 sasaindhavaḥ kṣaudrayutaḥ satailo deyo nirūho balavarṇakārī/
ānāhapārśvāmayayonidoṣān gulmānudāvartarujaṃ ca hanyāt//
Ca.8.3.46 &yaṣṭyāhvayasyāṣṭapalena siddhaṃ payaḥ śatāhvāphalapippalībhiḥ/
yuktaṃ sasarpirmadhu vātaraktavaisvaryavīsarpahito nirūhaḥ//
Ca.8.3.47 yaṣṭyāhvalodhrābhayacandanaiśca śṛtaṃ payo+agryaṃ kamalotpalaiśca/
saśarkaraṃ kṣaudrayutaṃ suśītaṃ pittāmayān hanti sajīvanīyam//
Ca.8.3.48 dvikārṣikāścandanapadmakardhiyaṣṭyāhvarāsnāvṛṣasārivāśca/
&salodhramañjiṣṭhamathāpyanantābalāsthirāditṛṇapañcamūlam//
Ca.8.3.49 toye samutkvāthya rasena tena śṛtaṃ payo+ardhāḍhakamambuhīnam/
jīvantimedardhiśatāvarībhirvīrādvikākolikaśerukābhiḥ//
Ca.8.3.50 sitopalājīvakapadmareṇuprapauṇḍarīkaiḥ kamalotpalaiśca/
lodhrātmaguptāmadhukairvidārīmuñjātakaiḥ keśaracandanaiśca//
Ca.8.3.51 piṣṭairghṛtakṣaudrayutairnirūhaṃ sasaindhavaṃ śītalameva dadyāt/
pratyāgate dhanvarasena śālīn kṣīreṇa vā+adyāt pariṣiktagātraḥ//
Ca.8.3.52 dāhātisārapradarāsrapittahṛtpāṇḍurogān viṣamajvaraṃ ca/
sagulmamūtragrahakāmalādīn sarvāmayān pittakṛtānnihanti//
Ca.8.3.53 drākṣādikāśmaryamadhūkasevyaiḥ sasārivācandanaśītapākyaiḥ/
payaḥ śṛtaṃ śrāvaṇimudgaparṇītugātmaguptāmadhuyaṣṭikalkaiḥ//
Ca.8.3.54 godhūmacūrṇaiśca tathā+akṣamātraiḥ sakṣaudrasarpirmadhuyaṣṭitailaiḥ/
&pathyāvidārīkṣurasairguḍena bastiṃ yutaṃ pittaharaṃ vidadhyāt//
Ca.8.3.55 &hṛnnābhipārśvottamadehadāhe dāhe+antarasthe ca sakṛcchramūtre/
kṣīṇe kṣāte retasi cāpi naṣṭe paitte+atisāre ca nṛṇāṃ praśastaḥ//
Ca.8.3.56 koṣātakāragvadha&devadāruśārṅgeṣṭamūrvākuṭajārkapāṭhāḥ/
paktvā kṛlatthān bṛhatīṃ ca toye rasasya tasya prasṛtā daśa syuḥ//
Ca.8.3.57 tān sarṣapailāmadanaiḥ sakuṣṭhairakṣapramāṇaiḥ prasṛtaiśca yuktān/
phalāhvatailasya &samākṣikasya kṣārasya tailasya ca sārṣapasya//
Ca.8.3.58 dadyānnirūhaṃ kapharogiṇe jño mandāgraye cāpyaśanadviṣe ca/
paṭolapathyāmaradārubhirvā sapippalīkaiḥ kvathitairjale+agnau//
Ca.8.3.59 dvipañcamūle triphalāṃ sabilvāṃ phālāni gomūtrayuta kaṣāyaḥ/
kaliṅgapāṭhāphalamustakalkaḥ sasaindhavaḥ kṣārayutaḥ satailaḥ//
Ca.8.3.60 nirūhamukhyaḥ kaphajān vikārān sapāṇḍurogālasakāmadoṣān/
hanyāttathā mārutamūtrasaṅgaṃ bastestathā++&āṭopamadhāpi ghoram//
Ca.8.3.61 rāsnāmṛtairaṇḍaviḍaṅgadārvīsaptacchadośīrasurāhvanimbaiḥ/
śampākabhūnimbapaṭolapāṭhātiktākhuparṇīdaśamūlamustaiḥ//
Ca.8.3.62 trāyantikāśigruphalatrikaiśca kvāthaḥ sapiṇḍītakatoyamūtraḥ/
yaṣṭyāhvakṛṣṇāphalinīśatāhvārasāñjanaśvetavacāviḍaṅgaiḥ//
Ca.8.3.63 kaliṅgapāṭhāmbudasaindhavaiśca kalkaiḥ sasarpirmadhutailamiśraḥ/
ayaṃ nirūhaḥ krimikuṣṭhamehabradhnodarājīrṇakaphāturebhyaḥ//
Ca.8.3.64 rūkṣauṣadhairapyapatarpitebhya eteṣu rogeṣvapi satsu dattaḥ/
nihatya vātaṃ jvalanaṃ pradīpya vijitya rogāṃśca balaṃ karoti//
Ca.8.3.65 &punarnavairaṇḍavṛṣāśmabhedavṛścīrabhūtīkabalāpalāśāḥ/
dvipañcamūlaṃ ca palāṃśikāni kṣuṇṇāni dhautāni &phalāni cāṣṭau//
Ca.8.3.66 bilvaṃ yavān kolakulatthadhānyaphalāni caiva prasṛtonmitāni/
&payojaladvyāḍhakavacchṛtaṃ tat kṣīrāvaśeṣaṃ sitavastrapūtam//
Ca.8.3.67 &vacāśatāhvāmaradārukuṣṭhayaṣṭyāhvasiddhārthakapippalīnām/
kalkairyavānyā madanaiśca yuktaṃ nātyuṣṇaśītaṃ guḍasaindhavāktam//
Ca.8.3.68 kṣaudrasya tailasya ca sarpiṣaśca tathaiva yuktaṃ &prasṛtaistribhiśca/
dadyānnirūhaṃ vidhinā vivijñaḥ sa sarvasaṃsargakṛtāmayaghnaḥ//
Ca.8.3.69 snigdhoṣṇa ekaḥ pavane samāṃso dvau svāduśītau payasā ca pitte/
trayaḥ samūtrāḥ kaṭukoṣṇatīkṣṇāḥ kaphe nirūhā na paraṃ vidheyāḥ//
Ca.8.3.70 rasena vāte pratibhojanaṃ syāt kṣīreṇa pitte tu kaphe ca yūṣaiḥ/
tathā+anuvāsyeṣu ca bilvatailaṃ syājjīvanīyaṃ phalasādhitaṃ ca//
Ca.8.3.71 itīdamuktaṃ nikhilaṃ yathāvadvastipradānasya vidhānamagryam/
yo+adhītya vidvāniha bastikarma karoti loke labhate sa siddhim//
ityagniveśakṛte tantre carakapratisaṃskṛte+aprāpte dṛḍhabalasṃpūrite siddhisthāne bastisūtrīyasiddhirnāma tṛtīyo+adhyāyaḥ//3//