pañcamo+adhyāyaḥ/

Ca.8.5.1 athāto &netrabastivyāpatsiddhiṃ vyākhyāsyāmaḥ//

Ca.8.5.2 iti ha smāha bhagavānātreyaḥ//

Ca.8.5.3 atha netrāṇi bastīṃśca śṛṇu varjyāni karmasu/
netrasyājñapraṇītasya &vyāpadaḥ sacikitsitāḥ//
Ca.8.5.4 hrasvaṃ dīrghaṃ tanu sthūlaṃ jīrṇaṃ śithilabandhanam/
&pārśvacchidraṃ tathā vakramaṣṭau netrāṇi varjayet//
Ca.8.5.5 aprāptyatigatikṣobhakarṣaṇakṣaṇanasravāḥ/
gudapīḍā gatirjihmā teṣāṃ doṣā yathākramam//
Ca.8.5.6 viṣamamāṃsalacchinnasthūlajālikavātalāḥ/
snigdhaḥ klinnaśca tānaṣṭau bastīn karmasu varjayet//
Ca.8.5.7 gativaiṣamyavisratvasrāvadaurgrāhyanisravāḥ/
phenilacyutyadhāryatvaṃ basteḥ syurbastidoṣataḥ//
Ca.8.5.8 savātatidrutotkṣiptatiryagulluptakampitāḥ/
atibāhyagamandātivegadoṣāḥ praṇetṛtaḥ//
Ca.8.5.9 anucchvāsya ca baddhe vā datte niḥśeṣa eva vā/
praviśya &kupito vāyuḥ śūlatodakaro bhavet//
Ca.8.5.10 tatrābhyaṅgo gude svedo vātaghnānyaśanāni ca/
drutaṃ praṇīte niṣkṛṣṭe sahasotkṣipta eva vā//
Ca.8.5.11 syāt &kaṭīgudajaṅghārtibastistambhoruvedanāḥ/
bhojanaṃ tatra vātaghnaṃ snehāḥ svedāḥ sabastayaḥ//
Ca.8.5.12 tiryagvalyāvṛtadvāre baddhe vā+api na gacchati/
netre tadṛju niṣkṛṣya saṃśodhya ca praveśayet//
Ca.8.5.13 pīḍyamāne+antarā mukte gude pratihato+anilaḥ/
&uraḥśirortimūrvośca sadanaṃ janayedbalī//
Ca.8.5.14 bastiḥ syāttatra bilvādiphalaśyāmādimūtravān/
syāddāho davathuḥ śophaḥ kampanābhihate gude//
Ca.8.5.15 kaṣāyamadhurāḥ śītāḥ sekāstatra sabastayaḥ/
atimātrapraṇītena netreṇa kṣaṇanādvaleḥ//
Ca.8.5.16 syāt &sārti dāhanistodagudavarcaḥpravartanam/
tatra sarpiḥ picuḥ kṣīraṃ picchābastiśca śasyate//
Ca.8.5.17 &na bhāvayati mandastu bāhyastvāśu nivartate/
snehastatra punaḥ samyak praṇeyaḥ siddhimicchatā//
Ca.8.5.18 atiprapīḍitaḥ koṣṭhe tiṣṭhatyāyāti vā galam/
tatra bastirvirekaśca galapīḍādi karma ca//

tatra ślokaḥ---

Ca.8.5.19 netrabastipraṇetṝṇāṃ doṣānetān sabheṣajān/
vetti yastena matimān bastikarmāṇi kārayet//
ityagniveśakṛte tantre carakapratisaṃskṛte+aprāpte dṛḍhabalasaṃpūrite siddhisthāne netrabastivyāpatsiddhirnāma pañcamo+adhyāyaḥ//5//