saptamo+adhyāyaḥ/

Ca.8.7.1 athāto bastivyāpatsiddhiṃ vyākhyāsyāmaḥ//

Ca.8.7.2 iti ha smāha bhagavānātreyaḥ//

Ca.8.7.3 dhīdhairyaudāryagāmbhīryakṣamādamataponidhim/
punarvasuṃ śiṣyagaṇaḥ papraccha vinayānvitaḥ//
Ca.8.7.4 kāḥ kati vyāpado basteḥ kiṃsamutthānalakṣaṇāḥ/
kā cikitsā iti praśnāñchrutvā tānabravīdguruḥ//
Ca.8.7.5 nātiyogau klamādhmāne hikkā hṛtprāptirūrdhvatā/
pravāhikā śiroṅgārtiḥ &parikartaḥ parisravaḥ//
Ca.8.7.6 dvādaśa vyāpado basterasamyagyogasaṃbhavāḥ/
āsāmekaikaśo rūpaṃ cikitsāṃ ca nibodhata//
Ca.8.7.7 gurukoṣṭhe+anilaprāye rūkṣe vātolbaṇe+api vā/
śīto+&alpalavaṇasnehadravamātro ghano+api vā//
Ca.8.7.8 bastiḥ saṃkṣobhya taṃ doṣaṃ durbalatvādanirharan/
karoti gurukoṣṭhatvaṃ vātamūtraśakṛdgraham//
Ca.8.7.9 nābhibastirujaṃ dāhaṃ hṛllepaṃ śvayathuṃ gude/
kaṇḍūgaṇḍāni vaivarṇyamaruciṃ vahnimārdavam//
Ca.8.7.10 tatroṣṇāyāḥ pramathyāyāḥ pānaṃ svedāḥ pṛthagvidhāḥ/
phalavartyo+athavā kālaṃ jñātvā śastaṃ virecanam//
Ca.8.7.11 bilvamūlatrivṛddāruyavakolakulatthavān/
&surādimūtravān bastiḥ saprākpeṣyastamānayet//
Ca.8.7.12 snigdhasvinne+atitīkṣṇoṣṇo mṛdukoṣṭhe+atiyujyate/
tasya liṅgaṃ cikitsā ca śodhanābhyāṃ samā bhavet//
Ca.8.7.13 pṛśniparṇīṃ sthirāṃ padmaṃ kāśmaryaṃ &madhukaṃ balām/
piṣṭvā drākṣāṃ madhūkaṃ ca kṣīre taṇḍuladhāvane//
Ca.8.7.14 drākṣāyāḥ pakvaloṣṭasya prasāde madhukasya ca/
vinīya saghṛtaṃ bastiṃ dadyāddāhe&+atiyogaje//
Ca.8.7.15 &āmaśeṣe nirūheṇa mṛdunā doṣa īritaḥ/
&mārgaṃ ruṇaddhi vātasya hantyagniṃ mūrcchayatyapi//
Ca.8.7.16 klamaṃ &vidāhaṃ hṛcchūlaṃ mohaveṣṭanagauravam/
kuryāt svedairvirūkṣaistaṃ pācanaiścāpyupācaret//
Ca.8.7.17 pippalīkattṛṇośīradārumūrvāśṛtaṃ jalam/
pibet sauvarcalonmiśraṃ dīpanaṃ hṛdviśodhanam//
Ca.8.7.18 vacānāgaraśaṭyelā dadhimaṇḍena mūrcchitāḥ/
peyāḥ prasannayā vā syurariṣṭenāsavena vā//
Ca.8.7.19 dāru &trikaṭukaṃ pathyāṃ palāśaṃ citrakaṃ śaṭīm/
piṣṭvā kuṣṭhaṃ ca mūtreṇa pibet kṣārāṃśca dīpanān//
Ca.8.7.20 bastimasya vidadhyācca samūtraṃ dāśamūlikam/
samūtramathavā vyaktalavaṇaṃ mādhutailikam//
Ca.8.7.21 alpavīryo mahādoṣe rūkṣe krūrāśaye kṛtaḥ/
bastirdoṣāvṛto ruddhamārgo rundhyāt& samīraṇam//
Ca.8.7.22 sa vimārgo+anilaḥ kuryādādhmānaṃ marmapīḍanam/
vidāhaṃ gurukoṣṭhasya muṣkavaṅkṣaṇavedanām//
Ca.8.7.23 ruṇaddhi hṛdayaṃ śūlairitaścetaśca dhāvati/
śyāmāphalādibhiḥ kuṣṭhakṛṣṇālavaṇasarṣapaiḥ//
Ca.8.7.24 dhūmamāṣavacākiṇvakṣāracūrṇaguḍaiḥ kṛtām/
karāṅguṣṭhanibhāṃ vartiṃ yavamadhyāṃ &nidhāpayet//
Ca.8.7.25 abhyaktasvinnagātrasya tailāktāṃ snehite gude/
athavā lavaṇāgāradhūmasiddhārthakaiḥ kṛtām//
Ca.8.7.26 bilvādinā nirūhaḥ syāt pīlusarṣapamūtravān/
saralāmaradārubhyāṃ siddhaṃ caivānuvāsanam//
Ca.8.7.27 mṛdukoṣṭhe+abale bastiratitīkṣṇo+atinirharan/
kuryāddhikkāṃ, hitaṃ tasmai hikkāghnaṃ bṛṃhaṇaṃ ca yat//
Ca.8.7.28 balāsthirādikāśmaryatriphalāguḍasaindhavaiḥ/
saprasannāranālāmlaistailaṃ paktavā+anuvāsayet//
Ca.8.7.29 kṛṣṇālavaṇayorakṣaṃ pibeduṣṇāmbunā &yutam/
dhūmaleharasakṣīrasvedāścānnaṃ ca vātanut//
Ca.8.7.30 atitīkṣṇaḥ savāto vā na vā samyak prapīḍitaḥ/
ghaṭṭayeddhṛdayaṃ bastistatra kāśakuśetkaṭaiḥ//
Ca.8.7.31 syāt sāmlalavaṇaskandhakarīrabadarīphalaiḥ/
śṛtairbastirhitaḥ siddhaṃ vātaghnaiścānuvāsanam//
Ca.8.7.32 vātamūtrapurīṣāṇāṃ datte vegānnigṛhṇataḥ/
ati vā pīḍito bastirmukhenāyāti vegavān//
Ca.8.7.33 mūrcchāvikāraṃ tasyādau dṛṣṭvā śītāmbunā mukham/
siñcet pārśvodaraṃ cādhaḥ pramṛjyādvījayecca tam//
Ca.8.7.34 keśeṣvālambya &cākāśe dhunuyāttrāsayecca tam/
gokharāśvagajaiḥ siṃhai rājapreṣyaistathoragaiḥ//
Ca.8.7.35 ulkābhirevamanyaiśca &bhītasyādhaḥ pravartate/
vastrapāṇigrahaiḥ kaṇṭhaṃ rundhyānna mriyate yathā//
Ca.8.7.36 prāṇodānanirodhāddhi prasiddhataramārgavān&/
apānaḥ pavano bastiṃ tamāśvevāpakarṣati//
Ca.8.7.37 tataḥ kramukakalkākṣaṃ pāyayetāmlasaṃyutam/
auṣṇyāttaikṣyāt saratvācca bastiṃ so+asyānulomayet//
Ca.8.7.38 pakvāśayasthite svinne nirūho dāśamūlikaḥ/
yavakolakulatthaiśca vidheyo mūtrasādhitaḥ//
Ca.8.7.39 bilvādipañcamūlena siddho bastiruraḥsthite/
śiraḥsthe nāvanaṃ dhūmaḥ pracchādyaṃ sarṣapaiḥ śiraḥ//
Ca.8.7.40 snigdhasvinne mahādoṣe bastirmṛdvalpabheṣajaḥ/
utkliśyālpaṃ hareddoṣaṃ janayecca pravāhikām//
Ca.8.7.41 sa bastipāyuśophena jaṅghorusadanena vā/
niruddhamāruto janturabhīkṣṇaṃ saṃpravāhate//
Ca.8.7.42 svedābhyāṅgānnirūhāṃśca śodhanīyānulomikān/
vidadhyāllaṅghayitvā tu vṛttiṃ kuryādviriktavat//
Ca.8.7.43 durbale krūrakoṣṭhe ca tīvradoṣe tanurmṛduḥ/
śīto+alpaścāvṛto doṣairbastistadvihato+anilaḥ//
Ca.8.7.44 &mārgairgātrāṇi sandhāvannūrdhvaṃ mūrdhni& vihanyate/
grīvāṃ manye ca &gṛhṇāni śiraḥ kaṇṭhaṃ bhinatti ca//
Ca.8.7.45 bādhiryaṃ karṇanādaṃ ca pīnasaṃ netravibhramam/
kuryādabhyañjanaṃ &tailalavaṇena yathāvidhi//
Ca.8.7.46 yuñjyāt pradhamanairnasyairdhūmairasya& virecayet/
tīkṣṇānulomikenātha snigdhaṃ bhukte+anuvāsayet&//
Ca.8.7.47 &snehasvedairanāpādya gurustīkṣṇo+atimātrayā/
yasya bastiḥ prayujyeta so+atimātraṃ pravartayet//
Ca.8.7.48 sruteṣu tasya doṣeṣu nirūḍhasyātimātraśaḥ/
stabdhodāvṛtakoṣṭhasya vāyuḥ saṃpratihanyate//
Ca.8.7.49 vilomanasamudbhūto rujatyaṅgāni dehinaḥ/
&gātraveṣṭananistodabhedasphuraṇajṛmbhaṇaiḥ//
Ca.8.7.50 taṃ tailalavaṇābhyaktaṃ secayeduṣṇavāriṇā/
eraṇḍapatraviṣkvāthaiḥ prastaraiścopapādayet//
Ca.8.7.51 &yavān kulatthān kolāni pañcamūle tathobhaye/
jalāḍhakadvaye paktvā pādaśeṣeṇa tena ca//
Ca.8.7.52 kuryāt sabilvatailoṣṇalavaṇena nirūhaṇam/
taṃ nirūḍhaṃ samāśvastaṃ droṇyāṃ samavagāhayet//
Ca.8.7.53 tato bhuktavatastasya kārayedanuvāsanam/
yaṣṭīmadhukatailena bilvatailena vā &bhiṣak//
Ca.8.7.54 mṛdukoṣṭhālpadoṣasya rūkṣastīkṣṇo+atimātravān/
&bastirdoṣānnirasyāśu janayet parikartikām//
Ca.8.7.55 trikavaṅkṣaṇabastīnāṃ todaṃ nābheradho rujam/
vibandho+&alpālpamutthānaṃ bastinirlekhanādbhavet//
Ca.8.7.56 svāduśītauṣadhaistatra paya ikṣvādibhiḥ śṛtam/
yaṣṭyāhvatilakalkābhyāṃ bastiḥ syāt kṣīrabhojinaḥ//
Ca.8.7.57 sasarjarasayaṣṭyāhvajiṅginīkardamāñjanam/
vinīya dugdhe bastiḥ syāt vyaktāmlamṛdubhojinaḥ//
Ca.8.7.58 &pittaroge+amla uṣṇo vā tīkṣṇo vā lavaṇo+athavā/
bastirlikhati pāyuṃ tu kṣiṇoti vidahatyapi//
Ca.8.7.59 sa vidagdhaḥ sravatyasraṃ pittaṃ cānekavarṇavat/
sāryate &bahuvegena mohaṃ gacchati cāsakṛt//
Ca.8.7.60 ārdraśālmalivṛntaistu kṣuṇṇairājaṃ payaḥ śṛtam/
sarpiṣā yojitaṃ śītaṃ bastimasyai pradāpayet//
Ca.8.7.61 vaṭādipallaveṣveṣa kalpo yavatileṣu ca/
suvarcalopodikayoḥ karbudāre ca śasyate//
Ca.8.7.62 gude sekāḥ pradehāśca śītāḥ syurmadhurāśca ye/
raktapittātisāraghnī kriyā cātra praśasyate//
Ca.8.7.63 tīkṣṇatvaṃ mūtrapīlvagnilavaṇakṣārasarṣapaiḥ/
prāptakālaṃ vidhātavyaṃ kṣīrādyairmārdavaṃ tathā//
Ca.8.7.64 āpādatalamūrdhasthān doṣān pakvāśaye sthitaḥ/
vīryeṇa bastirādatte khastho+arko bhūrasāniva//
Ca.8.7.65 yadvat kusumbhasaṃmiśrāttoyādrāgaṃ haret paṭaḥ/
tadvaddravīkṛtāddehānnirūko nirharenmalān//

Ca.8.7.66 tatra ślokaḥ---

ityetā vyāpadaḥ proktā basteḥ sākṛtibheṣajāḥ/
buddhvā kārtsnyena tān bastīnniyuñjannāparādhyati//
ityagniveśakṛte tantre carakapratisaṃskṛte+aprāpte dṛḍhabalasaṃpūrite &siddhisthāne bastivyāpatsiddhirnāma saptamo+adhyāyaḥ//7//