aṣṭamo+adhyāyaḥ/

Ca.8.8.1 athātaḥ &prāsṛtayogīyāṃ siddhiṃ vyākhyāsyāmaḥ//

Ca.8.8.2 iti ha smāha bhagavānātreyaḥ//

Ca.8.8.3 athemān sukumārāṇāṃ nirūhān &snehanān mṛdūn/
karmaṇā viplutānāṃ ca vakṣyāmi prasṛtaiḥ pṛthak//
Ca.8.8.4 kṣīrāddvau prasṛtau kāryau madhutailaghṛtāttrayaḥ/
khajena mathito bastirvātaghno balavarṇakṛt//
Ca.8.8.5 ekaikaḥ prasṛtastailaprasannākṣaudrasarpiṣām/
bilvādimūlakvāthāddvau kaulatthāddvau sa vātanut//
Ca.8.8.6 pañcamūlarasāt pañca dvau tailāt kṣaudrasarpiṣoḥ/
ekaikaḥ prasṛto bastiḥ snehanīyo+anilāpahaḥ//
Ca.8.8.7 saindhavārdhākṣa ekaikaḥ kṣaudratailapayoghṛtāt/
&prasṛto hapuṣākarṣo nirūhaḥ śukrakṛt param//
Ca.8.8.8 paṭolanimbabhūnimbarāsnāsaptacchadāmbhasaḥ/
catvāraḥ prasṛtā eko ghṛtāt sarṣapakalkitaḥ//
Ca.8.8.9 nirūhaḥ pañcatikto+ayaṃ &mehābhiṣyandakuṣṭhanut/
viḍaṅgatriphalāśigruphalamustākhuparṇijāt//
Ca.8.8.10 &kaṣāyāt prasṛtāḥ pañca tailādeko vimathya tān/
viḍaṅgapippalīkalko nirūhaḥ krimināśanaḥ//
Ca.8.8.11 payasyekṣusthirārāsnāvidārīkṣaudrasarpiṣām/
ekaikaḥ prasṛto bastiḥ kṛṣṇākalko vṛṣatvakṛt//
Ca.8.8.12 catvārastailagomūtradadhimaṇḍāmlakāñjikāt/
prasṛtāḥ sarṣapaiḥ &kalkairviṭsaṅgānāhamedanaḥ//
Ca.8.8.13 śvadaṃṣṭrāśmabhideraṇḍarasāttailāt surāsavāt/
prasṛtāḥ pañca yaṣṭyāhvakauntīmāgadhikāsitāḥ//
Ca.8.8.14 &kalkaḥ syānmūtrakṛcchre tu sānāhe bastiruttamaḥ/
ete salavaṇāḥ koṣṇā nirūhāḥ prasṛtairnava//
Ca.8.8.15 mṛdubastijaḍībhūte tīkṣṇo+anyo bastiriṣyate/
tīkṣṇairvikarṣite svādu pratyāsthāpanamiṣyate&//
Ca.8.8.16 vātopasṛṣṭasyoṣṇaiḥ &syurgudadāhādayo yadi/
drākṣāmbunā trivṛtkalkaṃ dadyāddoṣānulomanam//
Ca.8.8.17 taddhi pittaśakṛdvātān hṛtvā dāhādikāñjayet/
śuddhaścāpi pibecchītāṃ yavāgūṃ śarkarāyutām//
Ca.8.8.18 athavā+ativiriktaḥ syāt kṣīṇaviṭkaḥ sa bhakṣayet/
māṣayūṣeṇa kulmāṣān pibenmadhvathavā& surām//
Ca.8.8.19 &sāmaṃ cet kuṇapaṃ śūlairupaviśedarocakī/
sa ghanātiviṣākuṣṭhanatadāruvacāḥ pibet//
Ca.8.8.20 śakṛdvātamasṛk pittaṃ kaphaṃ vā yo+atisāryate/
&pakvaṃ, tatra svavargīyairbastiḥ śreṣṭhaṃ bhiṣagjitam//
Ca.8.8.21 ṣaṇṇāmeṣāṃ dvisaṃsargāt triṃśadbhedā bhavanti tu/
kevalaiḥ saha ṣaṭtriṃśadvidyāt sopadravānapi//
Ca.8.8.22 śūlapravāhikādhmānaparikartyarucijvarān/
tṛṣṇoṣṇadāhamūrcchādīṃścaiṣāṃ vidyādupadravān//
Ca.8.8.23 &tatrāme+antarapānaṃ syāt vyoṣāmlalavaṇairyutam/
pācanaṃ śasyate bastirāme hi pratiṣidhyate//
Ca.8.8.24 vātaghnairgrāhivargīyairbastiḥ śakṛti śasyate/
svādvamlalavaṇaiḥ śastaḥ snehabastiḥ samīraṇe//
Ca.8.8.25 rakte raktena, pitte tu kaṣāyasvādutiktakaiḥ/
sāryamāṇe kaphe bastiḥ kaṣāyakaṭutiktakaiḥ//
Ca.8.8.26 śakṛtā vāyunā vā++āme tena varcasyathānile/
saṃsṛṣṭe+antarapānaṃ syād vyoṣāmlalavaṇairyutam//
Ca.8.8.27 pittenāme+asṛjā vā+api tayorāmena vā punaḥ/
saṃsṛṣṭayorbhavet pānaṃ savyoṣasvādutiktakam//
Ca.8.8.28 tathā++āme kaphasaṃsṛṣṭe kaṣāyavyoṣatiktakam/
āmena tu kaphe vyoṣakaṣāyalavaṇairyutam//
Ca.8.8.29 vātena viśi pitte vā viṭpittābhyāṃ& tathā+anile/
madhurāmlakaṣāyaḥ syāt saṃsṛṣṭe bastiruttamaḥ//
Ca.8.8.30 śakṛcchoṇitayoḥ pittaśakṛto raktapittayoḥ/
bastiranyonyasaṃsarge kaṣāyasvādutiktakaḥ//
Ca.8.8.31 kaphena viśi pitte vā kaphe viṭpittaśoṇitaiḥ/
vyoṣatiktakaṣāyaḥ syāt saṃsṛṣṭe bastiruttamaḥ//
Ca.8.8.32 syādbastirvyoṣatiktāmlaḥ saṃsṛṣṭe vāyunā kaphe/
madhuravyoṣatiktastu rakte kaphavimūrcchite//
Ca.8.8.33 mārute kaphasaṃsṛṣṭe vyoṣāmlalavaṇo bhavet/
bastirvātena &pitte tu kāryaḥ svādvamlatiktakaḥ//
Ca.8.8.34 tricatuḥpañcasaṃsargānevameva vikalpayet/
yuktiścaiṣātisāroktā sarvarogeṣvapi smṛtā//
Ca.8.8.35 yugapat ṣaḍrasaṃ ṣaṇṇāṃ saṃsarge pācanaṃ bhavet&/
nirāmāṇāṃtu pañcānāṃ bastiḥ ṣāḍrasiko mataḥ//
Ca.8.8.36 udumbaraśalāṭūni jambvāmrodumbaratvacaḥ/
śaṅkhaṃ sarjarasaṃ lākṣāṃ kardamaṃ ca palāṃśikam//
Ca.8.8.37 piṣṭvā taiḥ sarpiṣaḥ prasthaṃ kṣīradviguṇitaṃ pacet/
atīsāreṣu sarveṣu peyametadyathābalam//
Ca.8.8.38 kacchurādhātakībilvasamaṅgāraktaśālibhiḥ/
masūrāśvatthaśuṅgaiśca yavāgūḥ syājjale śṛtaiḥ//
Ca.8.8.39 &bālodumbarakaṭvaṅgasamaṅgāplakṣapallavaiḥ/
masūradhātakīpuṣpabalābhiśca tathā bhavet//
Ca.8.8.40 sthirādīnāṃ &balādīnāmikṣvādīnāmathāpi vā/
kvātheṣu samasūrāṇāṃ yavāgvaḥ syuḥ pṛthak pṛthak//
Ca.8.8.41 kacchurāmūlaśālyāditaṇḍulairupasādhitāḥ/
dadhitakrāranālāmlakṣīreṣvikṣurase+api vā//
Ca.8.8.42 śītāḥ saśarkarākṣaudrāḥ sarvātīsāranāśanāḥ/
sasarpirmaricājājyo madhurā lavaṇāḥ śivāḥ//

Ca.8.8.43 bhavanti cātra ślokāḥ---

snigdhāmlalavaṇamadhuraṃ pānaṃ bastiśca mārute koṣṇaḥ/
śītaṃ tiktakaṣāyaṃ madhuraṃ pitte ca rakte ca//
Ca.8.8.44 tiktoṣṇakaṣāyakaṭuśleṣmaṇi saṃgrāhi vātanucchakṛti pācanamāme pānaṃ picchāsṛgbastayo rakte//
Ca.8.8.45 atisāraṃ pratyuktaṃ miśraṃ &dvandvādiyogajeṣvapi ca/
tatrodrekaviśeṣāddoṣeṣūpakramaḥ kāryaḥ//

Ca.8.8.46 tatra ślokaḥ---

prāsṛtikāḥ savyāpatkriyā nirūhāstathā+atisārahitāḥ/
&rasakalpaghṛtayavāgvaścoktā guruṇā prasṛtasiddhau//
ityagniveśakṛte tantre carakapratisaṃskṛte+aprāpte dṛḍhabalasaṃpūrite siddhisthāne &prāsṛtayogīyasiddhirnāmāṣṭamo+adhyāyaḥ//8//