dvitīyo+adhyāyaḥ/

Ca.8.2.1 athātaḥ &pañcakarmīyāṃ siddhiṃ vyākhyāsyāmaḥ//

Ca.8.2.2 iti ha smāha bhagavānātreyaḥ//

Ca.8.2.3 yeṣāṃ yasmāt pañcakarmāṇyagniveśa na kārayet/
yeṣāṃ ca kārayettāni tat sarvaṃ saṃpravakṣyate//
Ca.8.2.4 caṇḍaḥ sāhasiko bhīruḥ kṛtaghno vyagra eva ca/
&sadrājabhiṣajāṃ dveṣṭā taddviṣṭaḥ śokapīḍitaḥ//
Ca.8.2.5 yādṛcchiko mumūrṣuśca vihīnaḥ karaṇaiśca yaḥ/
vairī vaidyavidagdhaśca śradvāhīnaḥ suśaṅkitaḥ//
Ca.8.2.6 bhiṣajāmavidheyaśca nopakramyā bhiṣagvidā/
etānupacaran vaidyo bahūn doṣānavāpnuyāt//
Ca.8.2.7 ebhyo+anye samupakramyā narāḥ sarvairupakramaiḥ/
avasthāṃ pravibhajyaiṣāṃ varjyaṃ kāryaṃ ca vakṣyate//

Ca.8.2.8 avamyāstāvat-kṣatakṣīṇātisthūlātikṛśabālavṛddhadurbalaśrāntapipāsitakṣudhitakarmabhārādhvahatopavāsamaithunādhyayanavyāyāmacintāprasaktakṣāmagarbhiṇīsukumārasaṃvṛtakoṣṭhaduśchardanordhvaraktapittaprasaktacchardirūrdhvavātāsthāpitānuvāsitahṛdrogodāvartamūtrāghātaplīhagulmodarāṣṭhīlāsvaropaghātatimiraśiraḥśaṅkhakarṇākṣiśūlārtāḥ//

Ca.8.2.9 tatra kṣatasya bhūyaḥ kṣaṇanādraktātipravṛttiḥ syāt, kṣīṇātisthūlakṛśabālavṛddhadurbalānāmauṣadhabalāsahatvāt prāṇoparodhaḥ, śrāntapipāsitakṣudhitānāṃ ca tadvat, karmabhārādhvahatopavāsamaithunādhyayanavyātadvat, karmabhārādhvahatopavāsamaithunādhyayanavyātadvat, karmabhārādhvahatopavāsamaithunādhyayanavyāyāmacintāprasaktakṣāmāṇāṃ raukṣyādvātaraktacchedakṣatabhayaṃ syāt, garbhiṇyā garbhavyāpadāmagarbhabhraṃśācca dāruṇā rogaprāptiḥ, sukumārasya &hṛdayāpakarṣaṇādūrdhvamadho vā rukhirātipravṛttiḥ, saṃvṛtakoṣṭhakuśchardanayoratimātrapravāhaṇāddoṣāḥ samutkliṣṭā &antaḥkoṣṭhe janayantyantarvisarpaṃ stambhaṃ jāḍyaṃ vaicittyaṃ maraṇaṃ vā, ūrdhvagaraktapittina udānasmutkṣipya prāṇān haredraktaṃ cātipravartayet, prasaktacchardestadvat, ūrdhvavātāsthāpitānuvāsitānāmūrdhvaṃ vātātipravṛttiḥ, hṛdrogiṇo hṛdayoparodhaḥ, udāvartino ghoratara udāvartaḥ syācchīghratarahantā, mūtrāghātādibhirārtānāṃ tīvrataraśūlaprādurbhāvaḥ, timirārtānāṃ timirātivṛddhiḥ, śiraḥśūlādiṣu śūlātivṛddhiḥ; tasmādete na vamyāḥ/

sarveṣvapi tu khalveteṣu viṣagaraviruddhājīrṇābhyavahārāmakṛteṣvapratiṣiddhaṃ &śīghratarakāritvādeṣāmiti//

Ca.8.2.10 śoṣāstu vamyāḥ; &viśeṣatastu pīnasakuṣṭhanavajvararājayakṣmakāsaśvāsagalagrahagalagaṇḍaślīpadamehamandāgniviruddhājīrṇānnavisūcikālasakaviṣagarapītadaṣṭadigdhāviddhādhaḥśoṇitapittapraseka(&durnāma)hṛllāsārocakāvipākāpacyapasmāronmādātisāraśophapāṇḍurogamukhapākaduṣṭastanyādayaḥ śleṣmavyādhayo viśeṣeṇa mahārogādhyāyoktāśca; eteṣu hi vamanaṃ pradhānatamamityuktaṃ kedārasetubhede śālyādyaśoṣadoṣavināśavat//

Ca.8.2.11 avirecyāstu subhagakṣatagudamuktanālādhobhāgaraktapittivilaṅghitadurbalendriyālpāgninirūḍhakāmādivyagrājīrṇinavajvarimadātyayitādhmātaśalyārditābhihatātisnigdharūkṣadāruṇakoṣṭhāḥ kṣatādayaśca garbhiṇyantāḥ//

Ca.8.2.12 tatra subhagasya sukumārokto doṣaḥ syāt, kṣatagudasya kṣate gude prāṇoparodhakarīṃ rujāṃ janayet, muktanālamatipravṛttyā hanyāt, adhobhāgaraktapittinaṃ tadvat, vilaṅghitadurbalendriyālpāgninirūḍhā auṣadhavegaṃ na saheran, kāmādivyagramanaso na pravartate kṛcchreṇa vā pravartamānamayogadoṣān kuryāt, ajīrṇina āmadoṣaḥ syāt, navajrariṇo+avipakvān doṣān na virhared vātameva ca kopayet, madātyayitasya madyakṣīṇe dehe vāyuḥ prāṇoparodhaṃ kuryāt, ādhmātasyādhamato vā &purīṣakoṣṭhe nicito vāyurvisarpan sahasā++ānāhaṃ tīvrataraṃ maraṇaṃ vā janayet, śalyārditābhihatayoḥ kṣate vāyurāśrito jīvitaṃ hiṃsyāt, atisnigdhasyātiyogabhayaṃ bhavet, rūkṣasya vāyuraṅgapragrahaṃ kuryāt, dāruṇakoṣṭhasya virecanoddhatā doṣā hṛcchūlaparvabhedānāhāṅgamardacchardimūrcchāklamāñjanayitvā prāṇān hanyuḥ, kṣatādīnāṃ garbhiṇyantānāṃ chardanokto doṣaḥ syāt; tasmādete na virecyāḥ//

Ca.8.2.13 śeṣāstu virecyāḥ; viśeṣatastu kuṣṭhajvaramehordhvaraktapittabhagandarodarārśobradhnaplīhagulmārbudagalagaṇḍagranthivisūcikālasakamūtrāghātakrimikoṣṭhavisarpapāṇḍurogaśiraḥpārśvaśūlodāvartanetrāsyadāhahṛdrogavyaṅganīlikā&netranāsikāsyasravaṇahalīmakaśvāsakāsakāmalāpacyapasmāronmādavātaraktayoniretodoṣataimiryārocakāvipākacchardiśvayathūdaravisphoṭakādayaḥ pittavyādhayo viśeṣeṇa mahārogādhyāyoktāśca; eteṣu hi virecanaṃ pradhānatamamityuktamagnyupaśame+agnigṛhavat//

Ca.8.2.14 anāsthāpyāstu-ajīrṇyatisnigdhapītasnehotkliṣṭadoṣālpāgniyānaklāntātidurbalakṣuttṛṣṇāśramārtātikṛśabhuktabhaktapītodakavamitaviriktakṛtanastaḥkarmakuddhabhītamattamūrcchitaprasaktacchardiniṣṭhīvikāśvāsakāsahikkābaddhacchidrodakodarādhmānālasakavisūcikāmaprajātāmātisāramadhumehakuṣṭhārtāḥ//

Ca.8.2.15 tatrājīrṇyatisnigdhapītasnehānāṃ dūṣyodaraṃ mūrcchā śvayathurvā syāt, utkliṣṭadoṣamandāgnyorarocakastīvraḥ, yānaklāntasya kṣobhavyāpanno bastirāśu dehaṃ śoṣayet, atidurbalakṣuttṛṣṇāśramārtānāṃ pūrvokto doṣaḥ syāt, atikṛśasya kārśyaṃ punarjanayet, bhuktabhaktapītodakayorutkliśyordhvamadho &vā vāyurbastimutkṣipya kṣipraṃ ghorān vikārāñjanayet, vamitaviriktayostu rūkṣaṃ śarīraṃ nirūhaḥ kṣataṃ kṣār iva dahet, kṛtanastaḥkarmaṇo vibhraṃśaṃ &bhṛśasaṃruddhasrotasaḥ kuryāt, kuddhabhītayorbastirūrdhvamupaplavet, mattamūrcchitayorbhṛśaṃ vicalitāyāṃ saṃjñāyāṃ cittopaghātād vyāpat syāt, prasaktacchardirniṣṭhīvikāśvāsakāsahikkārtānāmūrdhvībhūto vāyurūrdhvaṃ bastiṃ nayet, baddhacchidrodakodarādhmānārtānāṃ bhṛśataramādhyāpya bastiḥ prāṇān hiṃsyāt, alasakavisūcikāmaprajātāmātisāriṇāmāmakṛto doṣaḥ syāt, madhumehakuṣṭhinorvyādheḥ punarvṛddhiḥ; tasmādete nāsthāpyāḥ//

Ca.8.2.16 śeṣāstvāsthāpyāḥ; viśeṣatastu sarvāṅgaikāṅgakukṣirogavātavarcomūtraśukrasaṅgabalavarṇamāṃsaretaḥkṣayadoṣādhmānāṅgasuptikrimikoṣṭhodāvartaśuddhātisāraparvabhedābhitāpaplīhagulmaśūlahṛdrogabhagandaronmādajvarabradhnaśiraḥkarṇaśūlahṛdayapārśvapṛṣṭhakaṭīgrahavepanākṣepakagauravātilāghavarajaḥkṣayārtaviṣamāgnisphigjānujaṅghorugulphapārṣṇiprapadayoni&bāhvaṅgulistanāntadantasnakhaparvāsthiśūlaśoṣastambhāntrakūjaparikartikālpālpasaśabdogragandhotthānādayo vātavyādhayoviśeṣeṇa mahārogādhyāyoktāśca; eteṣvāsthāpanaṃ pradhānatamamityuktaṃ vanaspatimūlacchedavat//

Ca.8.2.17 ya evānāsthāpyāsta evānanuvāsyāḥ syuḥ; viśeṣatastvabhuktabhaktanavajvarapāṇḍurogakāmalāpramehārśaḥpratiśyāyārocakamandāgnidurbalaplīhakaphodarorustambhavarcobhedaviṣagara&pītapittakaphābhiṣyandagurukoṣṭhaślīpadagalagaṇḍāpacikrimikoṣṭhinaḥ//

Ca.8.2.18 tatrābhuktabhaktasyānāvṛtamārgatvādūrdhvamativartate snehaḥ, navajvarapāṇḍurogakāmalāpramehiṇāṃ doṣānutkliśyodaraṃ janayet, arśasasyārśāṃsyabhiṣyandyādhmānaṃ kuryāt, arocakārtasyānnagṛddhiṃ punarhanyāt, mandāgnidurbalayormandataramagniṃ kuryāt, pratiśyāyaplīhādimatāṃ bhṛśamutkliṣṭadoṣāṇāṃ bhūya eva doṣaṃ vardhayet; tasmādete nānuvāsyāḥ//

Ca.8.2.19 ya evāsthāpyāsta evānuvāsyāḥ; viśeṣatastu rūkṣatīkṣṇāgnayaḥ kevalavātarogārtāśca; eteṣu hyanuvāsanaṃ pradhānatamamityuktaṃ mūle drumaprasekavat//

Ca.8.2.20 aśirovirecanārhāstu ajīrṇibhuktabhaktapītasnehamadyatoyapātukāmāḥ snātaśirāḥ snātukāmaḥ kṣuttṛṣṇāśramārtamattamūrcchitaśastradaṇḍahatavyavāyavyāyāmapānaklāntanavajvaraśokābhitaptaviriktānuvāsitagarbhiṇīnavapratiśyāyārtāḥ, anṛtau durdine ceti//

Ca.8.2.21 tatrājīrṇibhuktabhaktayordoṣa ūrdhvavahāni srotāṃsyāvṛtya kāsaśvāsacchardipratiśyāyāñjanayet, pītasnehamadyatoyapātukāmānāṃ kṛte ca pibatāṃ mukhanāsāsrāvākṣyupadehatimiraśirorogāñjanayet, snātaśirasaḥ kṛte ca &snānācchirasaḥ pratiśyāyaṃ, kṣudhārtasya vātaprakopaṃ, tṛṣṇārtasya punastṛṣṇābhivṛddhi mukhaśoṣaṃ ca, śramārtamattamūrcchitānāmāsthāpanoktaṃ doṣaṃ janayet, śastradaṇḍahatayostīvratarāṃ rujaṃ janayet, vyavāyavyāyāmapānaklāntānāṃ śiraḥskandhanetroraḥpīḍanaṃ, navajvaraśokābhitaptayorūṣmā netranāḍīranusṛtya timiraṃ jvaravṛddhiṃ ca kuryāt, viriktasya vāyurindriyopaghātaṃ kuryāt, viriktasya vāyurindriyopaghātaṃ kuryāt, anuvāsitasya kaphaḥ śirogurutvakaṇḍūkrimidoṣāñjanayet, garbhiṇyā garbhaṃ stambhayet sa kāṇaḥ kuṇiḥ pakṣahataḥ pīṭhasarpī vā jāyate, navapratiśyāyārtasya srotāṃsi vyāpādayet, anṛtau durdine ca śītadoṣān pūtinasyaṃ śirorogaṃ ca janayet; tasmādete na śirovirecanārhāḥ//

Ca.8.2.22 śeṣāstvarhāḥ, viśeṣatastu śirodantamanyāstambhagalahanugrahapīnasagalaśuṇḍikāśālūkaśukratimiravartmarogavyaṅgopajihvikārdhāvabhedakagrīvāskandhāṃsāsyanāsikākarṇākṣimūrdhakapālaśirorogārditāpatantrakāpatānakagalagaṇḍadantaśūlaharṣa cālākṣirājyarbudasvarabhedavāggrahagadgadakrathanādaya ūrdhvajatrugatāśca vātādivikārāḥ paripakvāśca; eteṣu śirovirecanaṃ pradhānatamamityuktaṃ, taddhyutāmāṅgamanupraviśya muñjādīṣikāmivāsaktāṃ kevalaṃ vikārakaraṃ doṣamapakarṣati//

Ca.8.2.23 prāvṛṭśaradvasantetareṣvātyayikeṣu rogeṣu nāvanaṃ kuryāt kṛtrimaguṇopadhānāt; grīṣme pūrvāhṇe, śīte madhyāhne, varṣāsvadurdine ceti//

Ca.8.2.24 tatra ślokāḥ---

iti pañcavidhaṃ karma vistareṇa nidarśitam/
yebhyo yanna hitaṃ yasmāt karma yebhyaśca yaddhitam//
Ca.8.2.25 &na vaikāntena nirdiṣṭe+apyarthe+abhiniviśedbudhaḥ/
svayamapyatra &vaidyena tarkyaṃ buddhimatā bhavet//
Ca.8.2.26 utpadyeta hi sā+avasthā deśakālabalaṃ prati/
yasyāṃ kāryamakāryaṃ &syāt karma kāryaṃ ca varjitam//
Ca.8.2.27 chardirhṛdrogagulmānāṃ vamanaṃ sve cikitsite/
avasthāṃ prāpya nirdiṣṭaṃ &kuṣṭhināṃ bastikarma ca//
Ca.8.2.28 tasmāt satyapi nirdeśe kuryādūhya svayaṃ dhiyā/
vinā tarkeṇa yā siddhiryadṛcchāsiddhireva sā//
ityagniveśakṛte tantre carakapratisaṃskṛte+aprāpte dṛḍhabalasaṃpūrite siddhisthāne pañcakarmīyasiddhirnāma dvitīyo+adhyāyaḥ//2//